________________
( ११३८) सवेहासंजम अभिधानराजेन्द्रः।
उव्या पंका गृहस्थ मधिकरणल्यापारेषु प्रवृत्तं रष्ट्वा अधिकरणव्या- दयावनियाप बाहिर ईिण" मिति वचनात् । मनु यदा वा पारेषु प्रवृतं.चोदयतः गृहस्थव्यापारोपेका उच्यते । उपेक्षाश- बन्धे सत्यद्वर्तनां प्रधर्तिध्यत "प्रबंधा उञ्चर" ति वचनात मात्र अवधारणायां वर्तते । ओरावृ०।
तत सदयावलिकागताः स्थितपोवाधान्तर्गतम्वेन मोवर्तिध्यन्त उधक-उत्पा-पुं० शोपद्रिमध्ये प्रक्षिप्य कियत्कालं - किमुदयावमिकाप्रतिषेधेम तदयुक्तमभिप्रायापरिकानातं प्रवाधा
त्वा ततो निष्काशिते "डसिणोदगावीरउव्वको" व्य०१०।। म्तर्गताः स्थितयो मोद्वर्तन्ते शति। किमुक्त अवनि प्रवाधान्तर्गताः उबट्टत-उदयत-त्रि० उद्वर्तनं कुर्वति. " उद्बोलतं उन्वत स्थितया स्वस्थानामुत्पाद्य अबाधायामध्ये पुनस्तासां वक्ष्यमाणखा साइजाइ" नि०.०१६ उ०।
क्रमेणोधर्तनानिकेपी प्रवर्तमानौ न विरुध्येते तत उदयावमिकाउबहण-नवर्लन-न० बद्-त्-भावे-ल्युट । चालने, “उम्य
न्तर्गता अपि नवर्तनामाप्नुवन्तीति प्रतिषिभ्यन्ते । समत्थे रमफा वि।०२ उग सुरभिचूर्णादिना (ग०
संप्रति निकेपाल पणार्थमाद । अधि.) कल्कोनादिना (वृ० १.३०) पिटिकादिना वाम- इच्चियरिश्मणायो. भावलियं संधिळण तहलियं । सोचारणे.२०। सातामुद्भर्तननिषेधोऽणायारशब्दे उक्तः) बद्ध- सम्बेसु वि निक्खिप्पर, ठिठाणेसु उवरिमेह ॥ प्रसादाचरितं तथा । नदतेने संसक्तचूर्णादिनिः उतनि
ईप्सितस्थितिस्थानात् यतः स्थितिस्थानमुवर्तते ततकाश्चम भस्मनि मिक्किप्तास्ततस्ताः काटिकाकुलाः श्वादिजिन
मित्यर्थः। श्रावलिकां महयिन्या अतिक्रम्य तहसिकमुद्भर्त्यमाश्यन्ते पादैर्वा मृद्यन्ते घ०२ अधि। व्यानेदैः स्नेहाद्यपहा
नस्थितिदमिक सर्वेष्यपि उपरितनेषु स्थितिस्थानेषु निक्षिप्यते गर्थे व्यापारेन । उदय॑तेऽनेन, उद्-वृत्-णिच् करणे न्युट् । श
एष निक्केपविधिः । संप्रति निकेपविषयप्रमाणनिरूपणार्थमाह । रनिर्मशीकरणकन्यादा, पाचकाकर्मपरमा खूनांहस्व.
श्रावलिय असंखजागाई, जाव कम्महिपत्ति निक्खेवो। स्थितिकामतामपगमस्य दीर्घस्थितिकातया व्यवस्थापने, पं० संका मोवेशस्योपकरणेन परिवर्तने, का अ०३ वामपाश्र्वेन
सम उत्तराणियाए, सावाहाए जवे ऊणे॥ सुप्तस्य दकिणपाइन वर्तने च । आव० ४ ०।
इह निकेपविषयो द्विधा जघन्य उस्कृष्टश्च। तत्रावहिकाया - उमाणा-उद्वर्तना-स्त्री०उर्तनमेवोद्वर्तना। तत्प्रथमतया वाम- संख्येभागमात्रासु स्थितिषु यः कर्मवलिकनिक्केपः स अघन्धपाश्येन सुप्तस्य दक्विणपाश्वेन वर्तने, "इच्छामि पमिकमित्रोप
स्तथा हि सर्वोत्कष्टात स्थित्यप्रावध आवलिकाऽऽचलिकाया गामसिजाप णिगामसिजाए उबट्टणाप परियणाप" श्राव. भसंख्येयं च जागं जवतीत्यधस्तनीया स्थितिस्तस्यादसिकम४ अ । उहत्येते प्राबल्येन प्रतूतीक्रियते स्थि यनुन्नागी यया
तिस्थापनावसिकामात्रमतिक्रम्योपरितमाधिकाया असंख्येयवीर्यविशेषपरिणत्या असो नद्वर्तना । पं० सं०। उद्वय॑ते प्राव. भागभाविनीषु निक्लिप्यते नाबलिकाया मध्येऽपि तथा स्थानास्येन प्रतीक्रियते स्थित्यादि यया जीववीर्यविशेषपरिणत्या सा व्यात् ततोऽसावेतावान् जघन्ये दनिके निक्षेपविषयः । एवं महतना स्थित्यनुमामयोर्वृहत्करणरूपे तृतीये करणे, क०प्र०। सति प्रावलिकाया असंख्येयतमे नागे नाधिकासु प्रावविशे० । अथ स्थित्यनुजागविषया वर्तना व्याख्यायते। लिकामालासुस्थितिषु उद्वर्तनं भवतीति सिकम् । तथा नदयावलिवज्झाणं, लिईण नव्वट्टणा उ ठिइविसया।
च सत्युत्कृष्टस्थितिबन्धे उद्वर्तनायोग्याः स्थितयो बन्धापकिसोकोस अवाहाओ, ना वावलि होई अतिउवणा ।।
कामयाधामुपरितनी चावक्षिकामसंख्येयभागाधिका मुक्त्य) नर्तना स्थितिविषया भवति । उदयावनिकबाह्यानां स्थितो
शेषा एव दृष्टव्या तथा हि बन्धावक्षिकान्तर्गतंसकत्रकरणयोग्य. मामुदयावनिकादिसककरणयोग्येति न सदा स्थितीनां प्रति
मिति कृत्वा बन्धावलिकान्तर्गताः स्थितयो मोद्वर्तन्ते अबाधान्तपेधः किं सर्वासामप्युदयावलिकाबाह्यानां स्थितीनामुद्वर्तना ने
र्गता अपि नोद्वर्तनायोग्यास्तासामतिस्थापनात्वेन प्राक्प्रतिपास्थाह। स्वोत्कृपया अबाधायाः स्थितयस्तासामुद्वर्तना एषा
दितत्वात् संख्येयभागाधिकमात्रभाविन्यश्च नपरितन्यः स्थितयः स्वोस्था बाधाप्रमाणा उत्कृष्ट असिस्थापना । अतिस्थापना
प्रागुक्ता व्यक्तरेव नोद्वर्तमायोग्याःसंप्रत्युत्कृष्टो निक्केपविषयधि
त्यत 'आयकरमट्टि' इत्यादि । श्यमत्र भावना यदा आपतिकामानाम उशबन्ना तदा अतिन्हस्वा म्हस्वप्तरा प्रतिस्थापना तावत् यावज्जघन्या अाधा ततोऽपि जघन्या ऋतिस्थापना भवति ।
बलिकासंख्येयन्नागमध्यवर्तिनी द्वितिया अधस्तनीस्थितिरुवर्तयते. श्रावलिका आवालिकाप्रमाणा इयमत्र नावना वध्यमानप्रकृतर्या
तदा समयाधिकालिकाया असंख्येयभायो बिकेपविषयः याः पती अबाधा तया तुझ्या अबाधादीनां या पूर्ववत्प्रकृतीनां या स्थि
सुतृतीया स्थितिरुद्वर्तयते तदाद्विसम्याथिका पवं समयवृख्या तिः सामोर्तते सा उत्पद्य ततः स्थानादूई वध्यमानपतेरवा
ताबद्दभिकनिक्केपविषयो यावत्कृष्टो नवति सच कियान भयपाया उपरितः शिव्यते अबाधाकान्त प्रविष्टत्वात् यासु पुनर
तीति चमुच्यते समयाधिकाका अबाधया वा डीवा,सर्वबाधापासपरितनी सास्थिति पर्यन्तमुर्तयते तदेवमबाधान्तःप्र
कर्मस्थितिः तथा हयाधोपरिस्थितीनामुद्वर्तना भवति तथा विष्टाः सर्वा अपिस्थितय उद्वयं उतनामधिकृत्य प्रतिक्रमणी
प्यबाधया उपरितने स्थितिस्थाने उद्वर्त्यमाने अबाधाया अपरिदया भवन्ति तथा वसती येवोत्कृष्टा अबाधा स्थिता सैव न.
लिकनिक्केपो जीत न अबाधामध्ये उद्वय॑मानदक्षिकस्य नहत्य
मानस्थितेरु निकेपात् तत्राप्युद्वय॑मानस्थितरुपरि मावधिछ प्रतिम्यापना समयाना उन्कृष्टा अबाधासमयोना उत्कृष्टा प्रतिस्थापना द्विसमयोना उत्कृष्टा अबाधा द्विसमयोना उत्कृष्टा
कामात्राः स्थितीरतिक्रम्योपरितनोषु सर्वासु दविकनिकेपणा
नयति ततः स्थापनावासिकामद्धय॑मामां स्थिति समयमात्रामप्रतिस्थापना। एवं समयसमयादन्या अतिस्थापना तावद्वक्त.व्या
बाधां वर्जयित्वा शेषाः सर्वा अपि कामस्थितिरुकृप्टो दलिकपावजघन्या अबाधा अन्तर्मुदूर्तप्रमाणा ततोऽपि जघन्यतरा भतिस्थापना आवत्रिकामा सच उदयावविकासकणमवसेयं
निक्षेपविषयः । तथा चाह । न हपुदयावनिकान्तर्गताः स्थितय उद्धर्तिताः " नम्बट्टणानिए आवाहोवरिगणा, दलिये पञ्चह परमनिक्खयो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org