________________
-
उबट्टणा
सववज्जति उपट्टणा जहा बकंतीए तेयं भते । जीवा एग समयं केवइया ब्वति गोयमा । चचारि वा अडवा मारस या सोलस वा संखेज्जा वा असंखेज्जा वा उब्बहंति तेणं जंते ! बाई पति गोमा से जहायाम पव एवं तदेव एवं सो चैत्र गमनो जाब आयप्पोगेणं उब्वहंति णां परपद्मोगेणं उष्वति रयणप्पभपुढविवृडागकरुजुम्म एवं र
भाए वि एवं जाव देसत्तमाए वि । एवं खुड्डागतेओगे खुट्टागदावरजुम्मे खुट्टागकओिगे एवरं परिमाणं जाणिव से तं चैव सेवं भंते! तेति (३१ ० ३१४०) कहलेस्सकम जुम्मे णरश्या एवं एएवं कमेणं जदेव उबवायसर डावी उद्देसगा जलिया तब बट्टणास विं अट्ठावीसं उदेगा जाणियव्वा शिरवसेसा एवरं उच्चइति चि अभिलायो भाणिपयो से तं च सेवं भंते! ते ! ति जाव विहरह || उब्वट्टणासयं सम्पचं ॥ ज० ३१ ३० ३१ ३० । सब्वट्टणासंकम- उर्तनास उपानहीन बन्धे, ' यंत्रा' पं० [सं०] स्तोकस्य रसस्य प्रभूतीकरणे, पं० सं० हिता उद्र्त्य अभ्य०त्येत्यर्थे स्था० ३ ० ॥ सवाय उति लि० पिकादिना तद्वर्तने "अम्भंगिय सं
३२ ॥
भ० श० ५ उ० ।
चाहिय उव्यट्टियमज्जियं च से जाएं" पिं० । तत्वाच्च्याविते, "उपड़िया पीन उन्नामयो प सेजते" या अभिनयस्थापतास पार्तिता धात्रीत्याख्यापितापित उद्विजद त्रि० तोता, "जरा कपट्टिया अथरणा ते चित प्रश० १ द्वा० । ततो वि चम्बडिया समाणा पुणो वि पवति" प्रश्न• ३ ३०० । “ब्राढभक्षरण उच्चाट्टया समाप्या" प्रश्न० १० हम "गोपतराय स
-
मणता पुरिसा कूरुसे हे चवर्णेतु " । प्रा० म० द्वि० । - इर्तने, “मच्यर्स" मत्स्यो या मत्स्यवर्ती साधुं द्वितीया परावर्तते श्र० ३ म० । उपचण उदर्शन-१० एकपात्यायने घ०३ अधि० ।
रेचका
16
-
19880) निधानराजेन्द्रः ।
-
66
उत्ताणयस्स पास लियकरणं उष्वक्षण 10 प्यू० ४४० । उ. द्वर्तनं नाम तस्या उत्तानायाः पार्श्वतः करणम् । पृ० ३४० | वर्तने, "म्यनिषणाची नियोगं" पर्तन दसाधु वर्तते । मो० । शरीरपरिवेशकारिषु निम्योमकेषु, प्रव० ७२ द्वा० । उन्दर देश धर्मार्थे, दे० ना० । हम्प-उन-न० पहनती कन्यादिना बहने, विवादे च पाच जीविकाक्षानेनात्मनो धारणे, स० उव्वा-उद-वा-धा० ज्वा० प० अक० सेट् " स्वरादनती वा
Jain Education International
33
४३ प्रकारान्तवर्जितास्रान्ता द्वारकागमो पा Had इत्यकारागमो वा । चव्बाइ उव्वाभइ उद्वाति । प्रा० । रोमा ४ ११ वसुआद सव्वाद प्रा० धर्मार्थे, दे० मा० । उज्या उर्वाग्नि-पुं० [पडघान, अष्ट
ते
उग उच्चाव- उद्वात-पुं० परिभ्रान्ते, " असा तानियोदिसाणपण परिणीय " वृ० १ ० " उज्यालो दिवस विषदं तु प्रतिक्कमे गुरुगा " उघातः परिश्रान्त इति कृत्वा नष्टः । परिहाणी" ४४० ॥ ५० १४० । अतिपरिभ्रान्ते, "दितो बातो त्याच उब्बाह- देशी-धर्मायें, दे० ना० । उम्माहिज्जमाय-उद्वाभ्यमान- वि० प्रायस्य वाच्यमाने " उकचारपासवणेणं सब्वाहियमाणे " आचा० २ ० । प्रावल्येन मोहदयात्माने "माणे गामो" भा० १
श्रु० ॥ श्र० ।
+6
उम्बिग्ग- उद्विग्न- त्रि० मद्-विज- कर्त्तरि-क-सर्वत्र अवराम| २ || इति लोपः प्रा० । आनन्द रसत्यागमामसे, २०३० १०० मते, “जम्मममता दुपखरसंगसिणो " उत० १४ भ० । अविजम्मणा णिश्ववास अणगाणं" प्रश्न० १ द्वा० । उद्वेगवति, “ उग्विग्ग अप्पुया असरणा रवा उर्वेति " प्रश्न० ३ द्वा० । पराङ्मुखचिते, तेणं नरकेसु नारका नियंतसिया जिचं उब्धिम्गा" प्रज्ञा०२पद । यथेोकदुःम्नानुभवतस्तद्वतबासपराखचित्ताः जी० ३ प्रति० ॥ छब्बिन्गया-द्विग्नता श्री० वियोगाद्यनिमित्तक सहजन्याछायाम, नाशिक ० २१०
०
४२१६ उमेरस्यस्थ
-
वो भवति । चव्विवर उद्विजते प्रा० । उव्विह-उधिह- पुं० द्वादशानामाजीविकोपासकानां तृतीये,
9
पति ४० ७ ० १४० उत्पतति च । किमपरं मणसा वि उव्विदचा इति का०१७म० । उब्विहमाण - उद्विजत् त्रि० उद्विजइति न० १ ० १ ४० । बिदिय उम्मेदयेत्यर्थे, भ० १३ श० ७०। बब्बीडद-उ० पूढे ८१ १२० इति पूदशब्दे त त्वं या । उव्वीढं उब्वूढं । उत्प्रेरिते प्रा० । लम्बी लय-अपनी क ० अ तिवारान गोपायन्तमुप
रिति विगतन
•
करोतीति प्रपत्रीका | पंचा० १५ विव० । स्था० । लज्जयाऽतिचारान् गोपायन्तं षित्रय सम्यगालोचनाकार विरोचना प्रतीके न०२०७० अयं ह्यालोचकस्यात्यन्तमुपकारको भवतीति घ०२ अधि० । अभिहितं च "वषहारं ववहरं श्रागममाई उ सुण पंचविदा आज भोस स्था० वा० ।
क्षेमाण- प्रवीत् ०ि वाध्यात, “पंथकोदिय बीसेमाणे २ विहिंसेमाणे २ विहर” वि० १ ० १ ० पा० उष्ण- उम्मम्ननिमग्नत्वमगमगे, सपारासातासातपरितापने, "सातस्स असातस्स य, परितावणमयं नियुयं करेति" सातमुन्मम्नत्यमिय प्रातपरितापमं निमग्नत्वमिवेति । प्रश्न० ३ द्वा० ।
१०८।१।१२०
इति कृत इत्वानावे रूपम् । उत्प्रेरिते, प्रा० ।
बेग उद्वेगम्शां देवानामुयः ।
-
For Private & Personal Use Only
www.jainelibrary.org