________________
सब्वेग
तिर्हि गणेहिं देवे उच्बेगमागच्छेज्जा संजहा अहो णं एमाओ वाओ दिव्या देवी दिव्याश्रो देवदिम्बा देवा जावा पचाओ बकाओं अभिगाओ वियन्वं विस्स ? अहो मायोष पिकं ते भयसिकं तप्पटमवार आहारो प्रायव्य नविस्म २ अहो णं मए कलमावाला सुए उन्dयणित्ताए भीमाए गन्भवसहीए बसिय भविस्स ॥ ३ ॥
मए
( ११४१ ) अभिधानराजेन्द्रः ।
( उब्वेगंति) उद्वेगं शोकं मयेतच्यवनीयं भविष्यतीत्यकं तथा मातुरोज पितुः शुकं तथाविधं किमपि विनामामतिथि तयोरोजोमयं द्वयं भयं तच तत् संस संष्यात परस्परमे की जूतमित्यर्थः
यष्टिं वा eaणो य आहारस्तस्य गर्भवास कालस्य प्रथमता तत्प्रथमता तस्यां प्रथमसमय इत्यर्थः । स आहर्त योऽयथार्थी प्रविष्यतीति द्वितीय तथा
व्यसमूहः हः स एव जम्वालः कर्दमो यस्यां सा तथा तस्यामत पत्राशुचिकायामुद्वेजनीयायामुद्वेगकारिण्यां भीमायाम्नयानि कायां गर्भ एव वसतिस्तस्यां वस्तव्यमिति तृतीयम् । स्था० ३ वा०३ उ० । निषॆदे, अनु० । इष्टषियोगादिजन्ये चित्तव्याकुलत्वे, न० ३ ० ६ उ० | जीवा । चित्तदोषे, तत्र द्वेषाडुद्वेगो यथा । स्थितस्यैव स उद्वेगो योगद्वेषाचतः किया । राजविष्टिसमाजन्म - वाधिते योगिनां कुले ॥ १४ ॥ (स्थितस्यैवेति ) स्थितस्यैवाप्रवृत्तस्य स श्रम उद्वेग उच्यते सतस्तस्यामादजनिताद्योगद्वेषात्क्रिया परवशादिनिमित्ता प्र वृत्तिः राजषिष्टिसमा नृपनियुक्तानुष्ठानतुल्या योगिनां श्रीमत भावानां कुले जन्म पाते प्रतियति योगक्रियाया योगिकुलजन्मबाधकत्वनियमाव द्वा० १० ३० सहुकम् । उगे विद्वेषा द्विष्टिस करणमस्य पापेन ।
योगिकुल जन्मवाधक - मलमेतत्तद्विदामिष्टम् || 'इत्यादि चिसो विद्वेषाद्योगविषयवस राजविधिकल्यं करणमस्य योगस्य पापन हेतु धिं करणं योगिनां कुत्रे जन्म तस्य बाधकमनेन योगिजन्माप जन्मान्तरे न लभ्यत इति कृत्वा योगिकुल जन्मवाधकमलमत्ययमेतद्विदामिष्टं योगविदाममित पो०२४०चितायाम, विरहजन्ये मे नये व तो बेगो यस्मात् । निश्चले, स्तिमिते, शीघ्रगामिनि च वाच० ! उच्चढ- उद्वेष्ट- घा० वा० प्रा० एक सेट् पृथक्करणे, वोदः
४ । २१ । उदः परस्य वेटेरन्त्यस्य ल्लो वा भवति इति लत्वाभावे रूपम उब्वेल उबेद उद्वेष्टते । प्रा० । “उब्वेढेज वा गिध्वेज या उप्पो का प्राचा०२ ० उद्देष्टन १० उपाधने उप ये च । पृथक्करणे, उन्मुक्तबन्धने, त्रि० वाचः । आचा० २ श्रु० । बेपारा उद्देजनक
उद्वेजनकः । जयानके, उद्वेगकारिणि, " उब्वेयणायं जाईमरणं नरपसु भणाओ य" भ्रातु उद्वेगदेत्यारिका प्राण
।
बन्धे, प्रश्न० १ द्वा० ।
godaलिस- उद्वेजनीय - त्रि० उद- विज् श्रनीयर-कर्त्तरि । चंद्र
Jain Education International
-
उसन
गकारिणि, "सुईए उयणित्ताए नीमाए गन्भवसी घ विपन्यं प्रविस्सहरु ३० उपेक्ष-उद्वेष्ट पा० प्रा०
द०४/२२
परस्य वेटेरन्त्यस्य वा छः उब्वेल्ल उच्वेदश उद्देष्टते । प्रा० । उचिउद्वेष्टित उत्सारि "उस तो साहाहिं " वृ० ३३० ॥ उप-उद्वेग उद्
इति अन्त्यस्य वा वः । चित्तव्याकुलत्वं प्रा० । उसकण-वष्वष्करण-नज्वालने, “णपणं जलणं जाणं उसकणंति एगठा " नि० चू० १ उ० । “जलमाणिप्रयाणं करणा भाति" नि० चू० १ उ० ॥
उसड्ड - उत्सृत- त्रि० उच्च, “उसड्डा उसड़ खुट्टगा " राय० । उसम्म - उषण- न० उप-क्युन मरिचे, पिप्पलीमूत्रे च शुठ्यां श्री उशब् देशी
यथा " उसण सायं यणं वेयंति " कर्म ॥ प्रायः इत्यर्थे । जं० २ ० । प्रवाहेणेत्यर्थे, त० 1 उसल दोम - उषणदोष-पुं० उपणेन बाहुल्येन अनुपरतत्वेन दोषो । ऽनृतादानसंरकृणानामन्यतमः । रुद्रध्यानस्य लक्षणभेदे, औ० । उसन (ह) ॠ (तृ) पज-पुं० ऋपनशन्दस्य द्विधा व्या क्या सामान्यतो विशेषतश्च । तत्र सामान्यतो यथा ऋपति मच्छति परमपदमिति ऋषभः। त्वदौ ८ १ । ३१ । इत्युत् उसो वृपन इत्यपि । वर्षति सिञ्चति देशनाजलेन दुःखाग्निना दग्धं जगदिति अस्थात्वर्थः । ऋषभे वा वा छ । १ । ३३ । इति वृपने ऋतो वेन सह उद् वा भवति । उसो वसो प्रा० । धर्म० । वृषेण धर्मेण भातीति वृषनः अं० २ वक्ऋ० । नृपभ उने एप आगमिको धातुः समग्रसंयमनारोद्वहनाद् वृपनः आ० म० ६ि०। वृषभ उपहने उच्छूढं तेन भगवता जगत्संसारः समग्रं तेन ऋषभ शर्त सर्व एव जगवन्तो जगदुहन्ति “अतुलं नाणदंसणचरितं वा एवं सामं " एषा सामान्यत ऋषजशब्दस्य व्युत्पत्तिः । श्राच० २ म० । एवञ्च सर्वेऽप्यर्हन्त ऋषभा पनवेन मनुस्वप्नेषु प्रथमं वृषभदर्शनेन च ऋषभो वृषनो वेति जं०२वक० । करू उस भइन उसनं सुमितेण नसनजिणो जेण जगवतो दो मजा उप्पराचा या जेणे व मरुदेवीए भगवतीए चोदसएदं महासुमियां पदउसो मदिहां ते उस उस चि नाम कर्म से सतित्ययराणं मायरो पढमं गयं पाति ततो बस । अरगमनिका त्वेवं यतो जगवत ऊच्चावृषभवदूईमुखं ब मेमदेवी भगवती स्वप्ने प्रथमं
भगवान
पनि मि
प्रब० ७६६० । अनुः ।
(१)
(२)
(३)
(४)
(५)
(६)
स्वामिनः पूर्ववरिष । स्वामिनी
रागधः । नामिनी जन्मम। स्वामिनी नाम | पनस्वामिनो वृद्धिः ।
स्वामिनो जातिस्मरणम् ।
For Private & Personal Use Only
www.jainelibrary.org