________________
उसभ
(७)
(a)
(६)
(१०)
स्वामिनो विवाह स्वामिनो उपस्थानि
पनस्वामिनो नीतिव्यवस्था ।
स्वामिनो राज्याभिषेकः । स्वामिनो राज्यसंग्रहः ।
(१२) (१२) ऋपस्वामिनो लोकस्थितिनिबन्धनं शिल्पादि शिक्षणं च । (१३) ॠषभस्वामिनो वासः ।
(१४) स्वामिपुत्रराज्यानिकः ।
(२५)
(२३)
(१७) ॠवनस्वामिनो निक्का कालमानम् ।
(१६)
(२०)
(१८) ऋग्भस्वामिनः श्रेयांसेत जाटककथनम् । स्वामिनः श्रामायानन्तरं प्रवर्तनप्रकारः । स्वामिनः श्रमयावस्थावर्णनम् । (२१)मिनः सत्यस्यनन्तरं धर्मकथनम् । (२२) ऋषनस्वामिनो वन्दनार्थ मरुदेव्या सह भरतगमनम् प्ररतदिग्विजयइत्र |
(२३) प्रकार
करदेव वासुदेवाय भ
प्रश्नक
स्वामिनो दी कल्याणकम् । स्वामिनी
(२४) स्वामिन (१५)
(२६)
( ११४२) अभिधानराजेन्द्रः ।
।
स्वामिनः।
स्वामिनः केषामोस्यस्यनन्तरं प्रन्यानां किया कालेन सिद्धिमनं प्रवृत्त कियन्तं काळं यावदनुवृत्तम्। (१७) ॠषनस्वामिनो जन्मकल्याणकादिन कत्राणि । (२)
Jain Education International
स्वामि शरीरसंपत्-शरीरप्रमाणं कीमारे राज् गृहित्वे व यावान् का स्तम्मानं त्र । (२१) भस्वामिनो निर्वाणगमनं देवकृत्यवर्णनं च । (३२) चितानन्तरं शक्रयवर्णनम् । (३१) वाणामपरा चितिका भरतकारिता । (२) श्रमपरि तत्र प्रथमतः पूर्वभाववरिषमाह । नाभीणियम मरदेवी उचरा असादा प राया वरनाहो, विमाणसन्द सिहाओ ।। ए६ ॥ धनमिहुसुस्म हम्बल-तियंगयवयर अंधमिहुणे भ मोहम्म बेज, की सज्यसने ॥ ७ ॥ धणत्याहघोसण- जइगमणं क्रम वेवासठाणं च । बहु वासे, चिंताघयदामासि तया ।। ५० ।। उत्तरकुरुसो हम्मे महा विदेहे महावलो राया । ईसा लग्नियंगी, महाविदेहे वयरजंघो ॥ ६७ ॥ ऊचरकुरुसोहम्मे विदेह गियरस तत्थ ओो । रायसूत्र सिडिमचा - सत्यासुया वयस्सा से || १०० ॥ अथवा प्रतिपादितः कुलकरवंश इदानीं प्राक् सूचितेयाकुवनः प्रतिपाद्यते । स च ऋवनाथप्रभव इत्यतस्तद्वक्तव्यताऽनिधियाऽऽह । नाजीगाहा । ९६ । गमनिका श्यम् । नियुक्तिगाथा प्रतिपादिका अस्यां च प्रतिपदं पदार कार्यः । स चेत्थं नाभिरिति नाजिर्नाम कुलकरो बभूव । विनीता मीति तस्य विमती प्रायः अवस्थानमासीत्। मस्यति तस्य जाय राजा च प्राग्नये वैरनानः सन् प्रवज्यां गृहीत्वा तीर्थकर नामगोत्रं कर्म बन्ध्या मृत्या सर्वार्थसिकिमवाप्य ततस्त
उसभ
या मरुदेव्यास्तस्यां विनीतभूमौ सर्वार्थसिद्ध्यादिमानादवतीर्य ऋषभनाथः संजातः तस्योत्तराषाढन कत्रमासीदिति गाथार्थः । ६ ॥ इदानीं यः प्राग्भवे वैरनाजो यथा च तेन सम्यक्त्वम वा यामतो वा जवानवाप्तसम्यक्त्वः संसारं पर्यटितः यथा च तेन तीर्थकर नामगोत्रं कर्म बदमित्यमर्थमनिधिसुराद चणगाडा |9|| उत्तरगाहा। ए| उत्तरकुरुगाहा ॥ १०० ॥ अन्या अप्युकसम्बन्धा एक अष्टव्या तावत् यावत 'पढमेण परमेण गाढा' किन्तु यथाक्रमसम्मोहनिमित्तमुपन्यासं करिष्यामः प्रथमगाथागमनिका धमः सार्थवाहो घोषणं योगिनी वर्षास्थानं च बहवो झीने वर्षे चिन्ता तानमा द्वतीय गाथा गमनिका । उत्तरकुरी सीधमें महाविदेहे मरायो राजा ईशाने ललिया महादेव गाथा सोपयोगा व तृतीयगायागमनिका उत्तरकुरी सीधम्मँ महाधिदेहे चिकित्सकस्य तत्र सुतः राजसुतश्रेष्ठद्यमात्यसार्थवाहसुता वयस्याः ( से ) तस्य । आसां भावार्थः कथानका दवसेयः प्रतिपदं चानुरूपभिपाध्याहारः कार्यः इति यथा घनो मासार्थवाह आसीत् स हि देशान्तरङ्गन्तुमना घोषणां कारितयानित्यादि कथानकम् आय० १ ५० ॥
पोऽस्ति जम्बूदीपोऽत्र, सदा यः परिरभ्यते । अम्भोधिना वियामि ॥१॥ विदेहे पश्चिमासंस्थे कि तिमण्डलम एमनम् ॥ कितितितिं नाम नगरं सुप्रतिष्ठित ॥ २ ॥ प्रियंकरकरस्थ, राजा राजेय ति शुचिः कुबलयोलासी, प्रसन्नचन्द्रनामकः ॥ ३. आसी धनः सार्थवादः पितृगृढं श्रियः । स पटित्रिशती संख्य-क्रयाणकमहाकरः ॥ ४ ॥. क्रयाणकानि. संगृहा, वाणिज्यार्थे कृतोद्यमः सोsपरेद्युर्गन्तुकामो, वसन्तपुरपत्तनम् ॥ ५ ॥ सर्वलोकोपकाराय साधा। माघोषयत्पुरे कृत्स्ने, मेनपूर्वकम् ॥ ६॥ यो मया समस्ये क्रयाणान्यक्रयाणस्था ऽवाहनानां च वाहनम् ॥ ७ ॥ सहायमसहायस्या-शम्यलानां च शम्बलम् । दस्युभ्यः श्वापदादिज्य-स्त्रास्येऽहं पथि बन्धुवत् ॥ ८ ॥ अपानस्तया यी पापमेषजेः । विसूरयति यो येन, सर्वे यच्छामि तस्य तत् ॥ ६ ॥ तत् श्रुत्वा वणिजोनेके, संवहन्ति स्म सत्वरम् । पदः ॥ १० ॥ प्रस्थानं मुथ, सार्थक विनिर्ममे प्राविमङ्गनसंसूत्रि-विहिताने कमङ्गलः ॥ ११ ॥ अत्रान्तरे धर्मघोषाऽऽचार्यः सूर्य इवापरः । पादैः पविश्य भूमिं दीयमानस्तपस्विषा ॥ १२ ॥ तमागच्छन्तमालोक्य, सहस्त्रानन्दकारकम् । सार्थवाहो नमस्कृत्य, प्रस्फुटत्कटको द्विधा ॥ १३ ॥ उपवेश्यासने प्री-गुरोर्गमनकारणम वसन्तपुरमेयाम त्वया सहेतिभ्यः ॥ १४॥ सार्थमा मुदानिति समादिशत् । सम्पाद्यमन्नपानाच मेषान्निःशेषमन्वहम् ॥ १५ ॥ मायार्या अपि तस्थारूपन शुकिमाहारगोचराम तदा व कोऽपि पक्का स्थायं तस्योपनीतवान् ॥ १६ ॥
For Private & Personal Use Only
www.jainelibrary.org