________________
( ११४३) उसभ अन्निधानराजन्यः।
उसभ सार्थवाहोऽवदत्पूज्या, विधायानुग्रहम्परम् ।
वन्दित्वा तान् गुरुन् भक्त्या, विधत्ते स्म स्वगर्हणाम । स्त्यानीतूतसुधाभानि, गृहीतामाण्यमूनि मे ॥ १७ ॥
पूज्याः सह मया नीताः, कृता साराऽपि म कचित् ॥ ४२ ॥ मार्यपैतानि कल्पन्ते, नाशस्रोपहतानि नः
तदहं निष्फलो जके, ऽवकेशिरिव पादपः ।। धनोऽवादीद् व्रतं पूज्या-यौष्माकमतिपुष्करम् ॥ १७ ॥ कमन्वं मेऽपराधं तत, यूयं सर्वसहा यतः॥४३॥ कस्यमादि वः सर्वे, पूज्याः सम्पादयिष्यते ।
ऊचे गुरुस्ते साहय्यात, केमेण धयमागताः। प्रातः प्रयाणम्नायोत-स्तदागत्यात्र तिष्ठत ॥१६॥
दत्तं त्वयैव नः सर्व-मधृति भज!मा कृथाः॥४॥ चक्रे प्रयाणं सार्थेशो, गुरवोऽपि सहाचबन् ।
सोऽवदचन्दनं धृष्ठ-मपि समन्धबन्धुरम् । सजातेषु प्रयाणेषु, ततः कतिपयेष्वपि ॥ २० ॥
प्रगुरुर्दह्यमनोऽपि, सदोझिरति सौरभम् ॥४५॥ उज्जजम्ने तदा प्रीष्मः, कालः कलितयोवनः ।
पुनरूचे ध्रुवं पूज्या, अमृतेनैव निर्मिताः । स्वकीयेनोमणा ज्वाला-जिबामप्यवहेलयन् ॥११॥
अमन्तोर्या समन्तोर्वा, यूयं समदृशस्ततः ॥४६॥ नृपस्येव निदाघस्य, महायोध श्वार्यमा ।
न्यमन्त्रयदथो पूज्यान, साधून प्रेषयताधुना। करेः शररिवाशेषान्, जनानाहन्त्यरीनिव ॥ २२ ॥
यच्छामि प्रासुकाहार-माधारं देहवेश्मनः ॥४७॥ तदा तापादिवाणांगु-स्तृणातिशयविह्वलः ।
ययौ स्वावासमित्युक्त्वा, पश्चात्यैषि मुनिद्वयम् । पिवन करसहस्रेण, जलस्थानान्यशोषयत् ॥१३॥
तदहमन्यदनाद्य-मपश्यन् किञ्चनापि सः॥४८॥ प्रस्वेदप्लुतसर्वाङ्ग-स्तदा धातुमयो जनः ।
स्त्यानीभूतं घृतं दृष्ट्वा, स्माहेदं गृह्यतां प्रभो!। प्रीमनामिन्धमध्यानादू, ज्वरूप श्वानवत् ॥२४॥
साधुः शुद्धमिति शात्वा, पतहमधारयत् ।।४।। निदाघदहनोत्तप्त-वासुका वसुमत्यपि ।
हिमस्त्यानं प्राज्यमाज्यं. निर्मलं निर्मलात्मकः । वाट्रीभृताभ्यगान जन्तून, पचते चणकानिव ॥२५॥
स्वयं यथेष्टं दत्ते स्मा-नन्यसामान्यभाषतः ॥५०॥ सत्यप्यविधे काले, यान्तःकान्तारमापतन् ।
स्वयं ददत्तदा दानं, वीजं मोक्षमहातरोः । प्रावृदकासकमापास-स्तत्राध्वनि रुरोध तान् ॥१६॥ तीर्थकृत्कर्माचलनं, सम्यग्दर्शनमासदत् ॥५१॥ संग्रहमाह सेनान्यस्तस्य गजन्तः, पर्जन्याः श्याममूर्तयः ।
"धणसत्थवाहघोसण, जइगमणं अडवि वासु ठाणं च । पुरस्कृतेन्जधन्वान-स्तमिदएमासिधेनवः ॥२७॥
बहुवोलीणे वासे, चिंताघयदाणमासि तया" ॥५२॥ वारिधाराशरासार-रुपर्युपरिपातिनिः ।
धन्यंमन्यो धनोऽनंसीद्, बनान्ते तन्मुनिद्वयम् । नश्यतोऽपि जनान् प्रन्ति, कत्रधर्मानभिवत् ॥२८॥ (युग्मम) तदप्यात्माशिषं दत्वा, धनायागानिजाश्रयम् ॥ ५३ ।। कोऽपि श्रेयांप्ति यासांसि, पर्यधत्त न तद्भयात् ।
रजन्यामथ सार्थेशो, गुरुन्नन्तुमुपागमत् । श्रीमन्तोऽपि जरद्वस्त्रा, संचरन्ति पुरेऽपि हि ॥२०॥ गुरवो धर्ममादिकन्, मोकसोपानपद्धतिम् ॥ ५४॥ मार्गास्तदा जमर्लन्धा-प्रसरैरवहाः कृताः।
गुरूपदेशपीयुष-प्रवाहेण प्रसर्पता । गन्तुं कोऽपि न शक्नोति, पदात् पदमपि क्वचित् ॥ ३०॥ पूरितं सार्थपस्याभू-मानसं मानसोपमम् ।।५५ ।। प्राज्यस्वर्णधियो मत्ता-स्तदानीनिम्नगा अपि ।
गुरुन्नत्वा महासत्वान् , भावनां भावयन्नथ। लोकात्सर्वस्वमादाय, हदेषु प्रतिपन्यथा ॥ ३१ ॥
कृतार्थ मन्यमानः स्वं, सौवं धाम जगाम सः ॥ ६ ॥ स्थाने स्थाने ग्राहयन्ति, लोकेन्यो बहका अपि ।
लब्धाधिकारप्राप्तोऽथ, शरत्कालो महीतले । वमरका धनमिव, तारकैरातमच्चलात् ॥ ३२॥
यदच्युताः पलायन्त, वारिदासपरिच्छदाः ॥५७ ॥ पादमाकृन्य पङ्कस्तु, तश्च श्व धुईमः।
सरितः पदेषु लग्ना, वहन्ति निरहंकृताः। वियं पातयते नृमौ, प्रधानमपि मानुषम् ॥ ३३ ॥
जीवनाशं प्रणेशुश्च, मार्गरोधकृतो वहाः॥२८॥ रिश्यचागमे याते, प्रारम्भेऽप्यतिभैरवे ।
वक्षः पुस्फोट पङ्कस्य, स्वामिनो विरहे सति । पुन्मार्गान् धनो ज्ञात्वा, तत्रैवावासमाददे ॥ ३४ ॥ कमलान्युल्लसन्ति स्म, गते बैरिणि पारिदे ॥ ५५ ॥ कृत्वोटजान जनोऽप्यस्था-वेश्मनीय निजे सुखम् ।
मेघागमे निलीयास्था-दधुनार्कः प्रकट्यभूत् । शुकोटजेऽस्थुराचार्या, माणिभोपदर्शिते ॥ ३५॥
नाप्रस्ताव स्फुरत्यत्र, तेजस्तेजस्विनामपि ॥ ६॥ प्राप्तोत्कर्षासु वर्षासु, निष्ठिते भोजने नृणाम् ।
सार्थवाहश्वचालाथ, गुरवोऽपि सहाचलन् । कन्दमूलफत्राशित्वं, तापसानामिवाभवत् ॥ ३६ ॥
महापटीं समुत्तीर्ण, दुष्करं किं महीयसाम् ॥११॥ पु:खिताः साधवस्तत्र, कथञ्चित्कस्यचिद् गृहे ।
अनुशाग्याथ सार्थेशं, गुरवो ययुरन्यतः। चेलभन्तेऽनवद्यानि, फलान्याददते तदा ॥ ३७॥
सार्थवाहः पुनर्गच्छन् , वसन्तपुरमासदत् ॥६२॥ एवं व्रजति काले च, स्तोकशेषे तपात्यये ।
क्रयविक्रयमाधाय, दिनैः कतिपयैर्धनः । निशायाः पश्चिमे यामे, चिन्ता सार्थपतेरनृत॥ ३८॥
प्रत्यावृत्त्यागमभूरि-लाभः खं नगरं पुनः ॥ ६३ ॥ दुःस्त्रितः कोऽस्ति मे साधे, स्मृतं सन्ति मुनीश्वराः ।
चिरं प्रपाल्य सम्यक्त्वं, पूर्णायुः शुद्धभावनः । ते हि कन्दादि नामम्ति, निरवद्यान्नभोजिनः ॥ ३९ ॥
इहोत्तरकुरुक्षेत्रे, सविपद्योदपद्यत ॥ ६४ ॥ तस्य तश्चिन्तयैकोऽपि, यामोऽगात् शतयामताम् ।
धनजीयो युग्मधा , तत्र वैषयिकं सुखम् । सार्थपः प्रातरायासीन्-मुनीनामाश्रये धनः ॥ ४०॥
प्रास्वाद्य पुण्यशेषण, सौधर्मे त्रिदशोऽभवत् ॥६५॥ पदर्श विस्मितः साधून, विविधासनसंस्थितान् ।
सतश्युतो धनजीवो, विदेहाः सपश्चिमे । अध्यायाध्यापनपरान्, सुहितान् जिमितामिव ॥४१॥ विजये गन्धिमावस्यां, बैताब्यगिरिमूर्कमि ॥६६॥ Jain Education International
For Private & Personal Use Only
www.jainelibrary.org