________________
उसम अनिधानराजन्तः।
उसम गन्धाराख्ये जनपदे, पुरे गन्धसमृरुके।
तत्प्रियाऽऽसीत्पुनर्गु/, नागिनोऽथ व्यचिन्तयत् । राझा शतबलस्यानू-शकान्ता तनूद्भधः ॥ ६७॥
स्याद्यद्यस्याः सुतैवातो, यास्याम्यूर्ध्वमुखः क्वचित् ॥ ६॥ महायलो धनस्यात्मा, महापस श्वापरः ।
जाता सुताऽथ तान्यः स, राकसीच्य श्वानशत् । वर्धमानः क्रमाप्राप, यौवनं केमिनाजनम् । ६० ॥
नागश्रीदुःखिता दुःस्था, तस्या नामापि न व्यधात् ॥ १३॥ कभ्यां विनयवत्याख्यां, भूतुजा पर्यणाय्यत ।
लोकैर्निर्नामिकेत्युक्ता, पु गा दुःखसेवधिः । राज्ये तमथ संस्थाप्य, स्वयं राजाऽग्रहीइतम ॥६६॥
परगेहेषु पुष्कर्म-करणाजीवति स्म सा ॥ १४ ॥ सद्यः सोऽथ महाराजो, दुरमात्यप्रतारितः ।
अथान्यदाऽद्यझिम्नानां इस्तेष्वालोक्य मोदकान् । यथेष्टं चेष्टते धर्म-विमुखो विषयोन्मुखः ॥ ७० ॥
ययाचे मातरं साऽपि, मातोचे पुत्रि! मोदकान् ॥ ५ ॥ प्रमादमदिरामत्तो, निरर्गशिरोमणिः ।
गतोऽस्त्यानेतुं त्वकेतो-स्त्वजन्मन्येव ते पिता। कृत्याकृत्यमजानानः, शिक्काहीनो बनेऽभवत् ॥ ७१ ॥
शैखादम्बरतिलका-तावद्दारूण्युपानय ॥ १६ ॥ सङ्गीतकेऽन्यदा जाय-माने मन्त्रिमतद्धिका ।
दह्यमानतया मातुः, कालकूटकिरा गिरा। स्वयं बुधः प्रबोधाय, तुजःप्रोचिवानिति ॥ ७ ॥
रज्जुमादाय याति स्म, मुश्चन्त्यभूणि तं गिरिम् ।। १७ ॥ सर्व गीतं विवपितं, सर्व नाट्यं विमम्बना ।
युगन्धरमुनिस्तत्र, तदा केवलमासदत् । सर्वेऽप्याजरणा नारा, कामाः सर्वेऽपि दुःखदाः ॥ ७३ ॥ व्यन्तरैमहिमा चक्रे, लोकास्तं नन्तुमाययुः ॥ १७ ॥ सम्भिन्नमतिरुचे तं, किमप्रस्तावमुच्यते।
निर्नामिकाऽपि तत्रागा--त्केवली धर्ममादिशत् । वीणायां वाद्यमानायां, वेदोदारो न रोचत ॥ ७ ॥
निर्नामिका गुरुनूचे, प्रनोऽहं कथमीट्टशी ॥ ६॥ स्वयम्वुरूस्तमाह म, नाऽहितोऽस्मि प्रलु प्रति ।
गुरुः स्माइ पुरा धर्म--स्वया नाकरि तत्फलम् । ऐहिकस्यैव वक्ताऽसि, नामुष्मिकविधी पुनः ॥ ७ ॥
ततोऽधुनापि तम्भ ! कुरु स्या येन सौख्यभाक॥१०॥ देव! कारणमत्रास्ति, यत्त्वामभिदधेऽधुना ।
सम्यक्त्वं गृहिधर्म च, साऽय गुर्वन्तिकेऽग्रहीत् । अद्योद्याने मयाऽदर्शि, चारणश्रमणध्यम् ॥ ७६ ॥
सार्मिकीनि लोकेना-नुगृहीता सुखं स्थिता ॥ १०१ ॥ तत्समीपे मयाऽप्रच्छि, कियदायुमंदीशितुः ।
तेपे तपांसि भूयांसि, स्यात्कर्मप्रलयो यतः । तेनाख्यायि मासमेक, ततो भीतोऽभ्यधामिदम् ॥७७॥ युगन्धरगुरोः पार्श्व, साऽस्त्यात्तानशनाऽधुना ॥ १०२ ॥ राजोचेऽमात्य ! सुप्तोऽहं, साधु जागरितस्त्वया ।
ततो मन्त्रिगिरा तस्याः, स सुरः स्वमदर्शयत् । तदानीमेव सङ्गीतं, विससर्ज भयदुतः ॥ ७८ ॥
निदानं सा व्यधास्तश्च, दृष्ट्वा स्यामस्य पन्यहम् ॥ ३॥ कथयामात्य! को धर्मः, कर्तव्योऽल्पीयसाऽऽयुषा ।
मृत्वा सा तस्य भार्याऽभू-द्देवी स्वयं प्रभानिधा। लग्ने प्रदीपने विष्वक, कः कृपखननोद्यमः ॥७६ ॥
नवीनूतामिवायाता, तां रेमेऽथ स पूर्ववत् ॥ ४ ॥ मन्यूचे देव! मा भैषी-दिनमेकमपि व्रतम् ।
कियत्यपि गते कात्रे, अनिताङ्गस्ततच्युतः। न स्याद्यद्यपवर्गाय, स्वर्गाय स्यान्न संशयः॥५०॥
जम्बूद्वीपे प्राग्विदेहा-ज्यन्ते सीतोत्तरे तटे ॥५॥ ततो राज्ये निजं पुत्र-मभिषिच्यानुशिष्य च ।
विजये पुष्कमावत्यां, लोहार्गमहापुरे । सप्तक्षेच्यां धनं प्राज्य-मुप्त्वा मुक्त्वा परिग्रहम् ॥१॥ सुवर्णजयप्रदमीनू-वज्रजङ्घः सुतोऽभवत् ॥ ६॥ ततः प्रवज्य राजर्षि-द्वाविंशतिदिनानि सः।
स्वयंप्रभाथ व्युत्वा, विजयेऽत्रैव सा भवत् । कृत्वाऽनशनमीशाने, विमाने श्रीप्रभाभिधे ॥२॥
चक्रिणः पुण्डरी किएयां, वज्रसेनस्य पुत्रिका ॥ ७॥ ललिताङ्गाभिधो जशे, शकसामानिकः सुरः ।
यौवने चन्नशालास्था, श्रीमती सुस्थितस्य सा । देवी स्वयंप्रभा तस्य, तत्र दिव्यप्रभा प्रिया ।.८३ ॥
उद्याने केवलोत्पत्ती, विलोक्यागच्छतः सुरान् ।। ॥ कोडतोरपृथक्त्वेन, मनसोरिव देहयो।
जातजातिस्मृतिर्दध्यौ, ललिताङ्गः क्व मे पतिः । तयोः कालो ययौ भूयां-अच्युताऽन्येाः स्वयंप्रभा ॥८॥ सदज्ञानात्तदप्राप्ता, मौनमेवास्तु मेऽधुना ॥॥ मुमूर्छ ललिताङ्गोऽपि, वजेणेवाभिताडितः ।
कृतैरप्युपचारौघैः, सा मुमोच न भूकताम् । मनोभिरामरामाया, विगमे कस्य नासुखम् ।।५।।
धाच्या पृष्टा रहः प्राह, पटमात्रिख्य चार्पयत् ॥१०॥ मूर्ध्वान्ते विललापोञ्च-मुक्तकण्ठं रुरोद च ।
चक्रिणो बज्रसेनस्य, वर्षग्रन्थौ नृपागमे । अशानखीव शोकातः, शोकमाविश्वकार सः ॥८६॥
तं पटं पएिमता धात्री, धृत्वा राजपथे स्थिता ॥ ११ ॥ स्वयंबुद्धोऽपि तन्मन्त्री, पश्चाबादाय संयमम् ।
तत्रागाद्वज्रजसोऽपि, तं दृष्ट्वा जातिमस्मरत् । ईशानेऽजनि पूर्णायुः, सोऽपि शक्रसमः सुरः ॥ ८७ ।। उघाचेदं चरित्रं मेऽ-लिखन्नूनं स्वयंप्रना ॥ १२॥ सोऽवधेः स्वामिनं मत्वा, ललिताङ्गमुपागमत् ।
अनिशानानि सर्वाणि, पएिमताया अपूरयत् । प्राग्वत्प्राबोधया -ख्यानः शोकापनोदवित् ।।८।। श्रीमत्यै साऽथ गत्वाऽख्य-त्तदैव मुमुदे च सा ॥ १३ ॥ उपयुज्यावधि ज्ञात्वा, पुनस्तं स्माह मा मुह ।
पितुर्व्यरुपयत्तञ्च, श्रीमती पएिमतामुखात् । भाविनी भवतो जार्या, मया झाताऽस्ति तत शृष्ण ॥ EVI पिताऽपि तत्कणाज-जसमाजूहवसतः ॥ १४ ॥ द्वीपेऽत्र धातकीखएके, प्रग्विदेहावनायभूत् ।
कचे राजा वज्रजल! तव प्राग्भवपत्न्यसी । मन्दिग्रामे गृहपति-नागिलोऽतीव दुग्र्गतः ॥ १० ॥
अस्मिन्नपि भवे ते स्या-दिति तां पर्यणाययत् ।। १५ ।। मागश्रीस्तस्य भार्यातू-त्कन्याः षम् जनितास्तया ।
सह धियैव श्रीमत्या, वजज्रङ्को मुकुन्दवत् । प्रायेण हि दरिद्राः स्यु-र्थहुकन्या बहुकुधः ।। १ ॥
अगाम राहाऽनुज्ञातो, लोहार्गलपुरं निजम् ॥ १६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org