Book Title: Abhidhan Rajendra kosha Part 2
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(१०६८ ) अभिधामराजेन्ऊः |
तबसमणा
उपलकणमेतत् बादरसंज्वलनलोभोद योदीरणा व्यवच्छेद्याश्च । सेत, हे ताया कि पढमविई । वजयअसंखनागे, दिज्जुवारमुदीरए सेसा ॥ शेषाशेषं कालं तृतीये विभागे इत्यर्थः सूक्ष्मसंपरायो भ घति तास प्राकृताः किट्टीद्वितीयास्थितः सकाशात् किवतीः समाकृष्य प्रथमां स्थितिं तावती सूक्ष्मसंपरायाद्धातुल्यां करोति किट्टिकरणाद्धायामन्तिममावलिकामात्रं तितुकसंक्रमेण संक मयन्ति तथा प्रतिसमयान्तिमसमपकृताः किट्टीविया शेषसमयकृताः कियः सूक्ष्मसंपरावाद्वायाः प्रथमसमये प्राय उदयमपगच्छन्ति ( दिशेत्यादि ) वर्षसमयकृतानां किट्टीनामवस्तादसंख्येयभागं प्रथमसमयकृतानां चोपरितनसंख्येयममार्ग वयित्वा शेषाः किडीनदीरयति ।
तो यया, असंखजागं तु चरमसमयम्मि । नवसामियईपटिई, उसे सभ गुणद्वाणं ॥
समये प्राप्तानां किनामध्यभागं मुख्यति उपशान्तत्वादयेन ददातीत्यर्थः । अपूर्व वा संख्येयं भागमभावनार्थमुदीरणा करणे गृह्णाति । एवं ग्रहणमोकौ कुर्वन् तावत् काव्य या सूक्ष्मपरायाकायाश्वरमसमयद्वितीयस्थितिगतमपि दक्ष संपरायास प्रथमसमयादारज्य सकलमपि सासं परायगुणस्थान का यावत् पूर्वपशमयति सम योनासिकाविमपि दक्षिकं परायाकायाश्वरम सम ये ज्ञानावरणदर्शनाचरणान्तरायाणामन्तमसिकः स्थितिबन्धो नामगोत्रयोः षोडशमुहूर्त्तप्रमाणो वेदनीयस्य चतुर्विंशतिमुहूर्तमानः तस्मिय चरमसमये द्वितीयस्थितिगर्त कम मोहनीमुपशान्तं तत एवमुपशमित द्वितीयस्थितिरमन्तर समये उपशान्तमुपशान्ततमोरूपं गुणस्थानं लभते ।
तो मुतमेचस्स वि संखेजा जागनुझा छ । गुणसेडी सम्बर्क तुटाय एसकासेहिं । अम्मा तत उपशान्तमोह गुणस्थानकं तस्याऽपि उपशान्समोर गुणस्थानका संख्येयः संख्ये नागरं गुणश्रेणी: करोति तास गुणश्रेणी: सर्वा अपि सर्वमप्युपशान्तगुणस्थानकाकाया अनुप्रदेशापेक्षया कालापेकया च तुल्याः करोति अवस्थितपरिणामावात् ।
करणाय नोवसंतं, संकमणो वट्टणं मुदिट्ठितिगं । मां विसेसेणं, परिवदर जा पमनोति ॥ मोहनीयस्य प्रकृतिजलमुपशान्तं सत् करणाय करणयोग्यं न जयति उदीरणानिनिकावितानां करणानामयोग्यं प्रयतीत्य संक्रमणाच सम्यत्वं सम्यमिध्यात्वरूपशेपाणां मोदनीयप्रकृतीनां न भवति दृष्टिकेतुमण वनवति तत्र संक्रमो मिथ्यात्व सम्यग्मिथ्यात्वयोः सम्यक्त्वम् अप वाणामपि एवं कोन आणि प्रतिपक्षस्य यदा तु मानेन आणि प्रतिपद्यते तदा माने वेदमान प्रथम नपुंसक वेदोककमेोपशमयति ततः क्रोधोक्तप्रकारेण त्रिक शेषं तथैव यदा तु मायया श्रेणि प्रतिपद्यते तदा मायां वेदयमान एव प्रथमतो नपुंसक वेदोक्तप्रकारेण क्रोधत्रिकं ततो मानत्रिकं ततः क्रोधोक्तप्रकारेण मायात्रिकं शेषं तथैव । यदा तु सोजेन श्रेणि प्रतिपद्यते तदा लोनं वेदयमान एव प्रथमतो नपुंसक वेदोक्तप्रकारेमानतितो माया प्रकारेण श्रो
Jain Education International
तबसमणा
त्रिकमिति । संप्रति प्रतिपात उच्यते सोऽपि द्विधा नवकर्येण अकायेण च तत्र वक्कयो म्रियमाणस्य अकाय उपशान्तादयोच्छेदः तत्र 'यो भवकयेण प्रतिपतति तस्य प्रथमसमय एव सर्वाण्यपि कारणानि प्रवर्तन्ते च प्रथमसमये च यानि कर्माएयुदीर्यन्ते तान्दा कार्या प्रवेशयन्ति यानि य मोहोदरिणामा यानि तेषां कन्यायसिकाया यरि गौपुकार संस्थितानि विरचयति यः पुनरुपशान्तमोगुणस्थानकाखापरिक्षण प्रति पतति किमु भवति येनैव क्रमेण स्थितिघातादीन् कुरु ढास्तेनैव क्रमेण पश्चानुपूर्व्या स्थितिघातादीन् कुर्वन् प्रतिपतति स च तावत् प्रतिपतति यावत् प्रमत्तसंयतगुणस्थानकम् ।
डालिये, पदम लिई कृण विश्वतिर्हितो | उदयाइविसेसू प्रावलि असंखगुणं ॥ उपशान्तमोगुणस्थानकान् प्रतिपतनक्रमेण संस् निकम्पनुभवति यथा प्रमत्तः संचलनसो तो पत्रमा योदयन्ययच्छेदस्तत आरभ्य मायां ततो यत्र मानोपय स्ततः प्रकृतिमानं ततो यत्र क्रोधोदयव्यवच्छेदस्तत प्रय शेषः शयं च ममेणाशुनयनार्थ तेषां द्वितीयस्थितः स काशात दलिकमपकृष्य प्रथमस्थितिं करोति उदयादिषु च उदयसमयप्रभृतिषु असंख्येयगुणं ततोऽपि द्वितीय समये असंख्यवगुणं ततोऽपि तृतीयसमये असंख्येयगुणमुदयवतीनामापाणी शिरः तथा पुनरपि मे विशेबहीनो दलिकनिक्षेपः एतदेवाह ।
र
जावया गुणासेदी, उदयवई तासु हीागं परती | दयावतीमकाय, गुणसेढी कुरण इयराणं ॥
या उदयवत्यस्तत्काल मुदयभाजस्तासां प्रकृतीनां यावाती गुणचित्राणीशिर इत्यर्थः तावदुदयायला उपरिप्रागुक्तक्रमेण संख्येयगुणं दलिकनिकेपं करोति ततः परतो हीनकं विशेषनमितरासादयतीन प्रकृतीनामुदयाठिकाया दलिनिमहत्या इत्यर्थः तत उपरि संदेयगुणतया दलि निशेषःसा गुणश्रेणी शिरस्ततः परतः पुनर्विशेषमा संकम उदीरणार्थ, नस्थि विसेसो एत्य पुम्वत जं जदिए पछि, जायर वा होइ à तस्थ ||
ह य उपशमश्रेणयारोहे संक्रमे विशेष उक्तो यथाऽनुपूच संगम नानानुपूर्वी तथा व उदीरणायां विशेष यथावद्धं कर्म पमावलिकातीतमुदीरयति न पावलिकामध्ये विशेषोऽशेषसमणिप्रतिपालेन न प्रयति किमुकं भवत्यपूयोऽपि कर्मावतिकासिकान्तमुदीरयतीति तथा पद्मस्थानं व्ययमुपगतं वा संक्रमणं या अपना उद रणं वा देशोपशमना वा निधत्तिनिकाचनं वा तत्तत्र स्थाने नवति तथा यत्र यत्र च स्थाने जातं स्थितिरसघातादि तत्र स्थान तद्विधमेव जयतीति ।
बेयमाण संजलण, कालतो अहिगमो ह गुणसंदी । पविचकम्मा उदर, तुला सेसफिम्मेहि।। मोदी मोदी यकृतानां गुणश्रेणिका
नानां संज्वलनकालादप्यधिका प्रतिपतिता सती प्रारभ्यते समारोहका गुणा मुख्या तथा यस्य कषायस्योदय उपशमश्रेणिप्रतिपत्तिरासीत् तस्योदयप्राप्तस्य सतो गुणश्रेणिः प्रतिपतिता शेषकम्म निःशेषकम्मशतगुणाश्रेणिभिः सह
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102 1103 1104 1105 1106 1107 1108 1109 1110 1111 1112 1113 1114 1115 1116 1117 1118 1119 1120 1121 1122 1123 1124 1125 1126 1127 1128 1129 1130 1131 1132 1133 1134 1135 1136 1137 1138 1139 1140 1141 1142 1143 1144 1145 1146 1147 1148 1149 1150 1151 1152 1153 1154 1155 1156 1157 1158 1159 1160 1161 1162 1163 1164 1165 1166 1167 1168 1169 1170 1171 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246