Book Title: Abhidhan Rajendra kosha Part 2
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1131
________________ (११०६) टवाहि अभिधानराजेन्द्रः। नवाहि सार्थेन साई जनपदमुपयान्ति । अथैष नषकस्ततोऽन्यपढीपतौ गःप्रोजनशमेन तुरजोहरणमुच्यते । प्राह च चूर्णिकृत् । "पाययतना जाणता ॥ मगहणेण पायभंमयं गहिये पुंबणं रयहरणंति" पतैरुप समोपे फागपाए पंते, मणंति सेणावई तेहि। आगत्य निमन्त्रयेत् उपनिमन्त्रितस्य च (से) तस्य निग्रन्थस्य एते नत्तरमा-बियाइ जा पच्छिमा राया । साकारकृतमाचार्यसत्कमेतद्वखं न मम अतो यस्यैव महसा वह मूल रहीं मुक्त्वा या अन्याः पल्ल्यस्तासामधिपतयो आत्मनो वा परिभोगिष्यते तस्यैतद्भविष्यतीत्येवं सधिकल्पष चनव्ययितं स गृहीत्वा ततः आचार्यपादमुझे तखं स्थापयित्वा मूलपल्लीपतिषशषर्तिनः स्पर्ककपतय उच्यन्ते तेषामेकतरेण यदि तस्यैव साधोः प्रयच्छन्ति तदा द्वितीयमप्यधप्रहम । एकसाधषो विषिताः सच प्रकृत्यैव प्रान्तस्ततस्तस्मिन् प्रान्ते स्ताव गृहस्थादधग्रहोऽनुशापितः द्वितीयं पुनराचार्यपादमूसाबादशोऽपि मार्गिते उपकरणमप्रयच्छति मूलसेनापति भणन्ति वग्रहमनुज्ञाप्य धारणापरिजोगरूपं द्विविधपरिहारं तस्य पखधर्मकथादिना प्रज्ञापयन्ति सच प्रज्ञापितःसन्न दापयति । अथ स्य परिहर्तुधातूनामनेकार्थत्वादाचरितुं कल्पते इति सूत्रसंकेसोऽपि प्रान्तस्ततो यः कोऽपिमामम्बिकश्चिमडम्बाधिपतिः पार्थः । वृ०१० (पतहिस्तरार्थ एव वस्त्रयाचनविधौ पत्थस प्रज्ञाप्यते तत उत्तरोत्तरं तापनेतव्यं यावदपश्चिमः सर्वा शब्दे वक्ष्यते) (उपधिविषयोऽवग्रहः उम्गहशब्दे सक्तः) म्तिमो राजा तमपि प्रज्ञाप्योपकरणं गृहीतव्यमिति भाषः । अथ (१५) निकाथै गतस्योपकरणपतने विधिमाह॥ प्रमादायुपगतो न मार्गयति न धा धौतरफाधिकमसंयतप्रायोव्यमिति करवा च गृहाति ततश्चतुर्लघवः। . (सूत्रम् ) निग्गंथरस एं गाहवतिकुलं पिंडवायपमियाए वसिमे वि विवित्ताणं, एमेव य वीमुकरणमादी य । अणुपविट्ठसं प्रा.लहुस्सए उवकरण जाएपविनहसिया तं बोसिरणे चउलघुगा, जं महिगरणं वहाणा य । च केश साहम्मिया पासेज्जा कप्पनि एं सागरकम गाहाय मकेवलमध्वनि विविक्तानां किंतु वसिमेऽपि जनपदे विविः | जयेव त अमममं पासेज्जा तयेकं तमाणावाहे बहु फासुए कानामुपकरणविष्त्रकरणादीनि कार्याण्येवमेव मन्तव्यानि यस्तु थमिले परिहवेयव्वेसिया ।। स्वोपकरणं व्युत्सजति को नामात्मानमायासयिष्यतीति कृत्वा निर्ग्रन्थस्य णमिति वाक्यासतारे गृहपतिकुलं ( "पिंडवायपमिनगवेषयतीति मावस्तस्य चत्वारोलघवः यश्चाधिकरणमाका याए शत") पिएमभक्तंपानं वा पातयिष्यामीति बुश्या यथा यप्रक्षालनादि याचते तेनोपकरणेन विना सूत्रार्थयोः संयमयो सहोष्ट्र “सुसं पगमंतु निम्गो" आनेष्यामीति मुद्ध्या निर्गत गानां चापरिहाणिस्तनिष्पन्नमपि प्रायश्चित्तं यत एमतःसव. इत्यर्थः । अनुप्रविष्टस्य यथालघुक मेकान्तल घुकं जघन्यं मप्रयझेन गवेषणीयम् । वृ०१ उ०। ध्यमं वा इत्यर्थः । उपकरणजातं परिष्टं पतितं स्यात्तश्चक(१४) भिकणाय गतं भिकुमुपनिमन्त्रयेत् । श्चित्साधर्मिकः पश्येत्कल्पते (से) तस्यासागारकृतं नाम यस्यै(मत्रम् ) निम्गंथं च एं गाहावइकुलं पमियपभियाए - वेदमुपकरणं तस्यैवेदं देवमिति बुद्ध्या गृहीत्वा यत्रैवान्यमन्यं एपबिटु केइ वत्येण वा पमिग्गहेण वा कंबलेण वा पाय- साधार्मकं पश्येत्तत्रैव एवं वदेत् इदं भो आर्य! किं परिझातं पुंकणेण वा उवनिमंतिजा कप्पइ से सागर कभंगहाय ततस्तस्यैव प्रतिनिर्यातव्यं समर्पणीयं स्याकिमुक्तं भवति यदि तस्य सत्कं तर्हि तस्मै दीयते । अथ ब्रूयादमुकस्य सत्कं यदा प्रायरियपायमूझे वंदिता दोश्च पि नग्गहं श्रमविए । तस्येति स च वदेत् न परिझातं न कोऽपि न जानातीति प्रायः अस्य सूत्रस्य संबन्धमा । तर्हि तन्मात्मना परिजुञ्जीत न अन्यस्य दर्शयेत्किन्त्येकान्ते बाप्राअविरु के भिक्खगतं, कोइ निमंतेज वत्यहि। सुके स्थएिमले परिष्ठापयितव्यं स्यात् । “एवं निग्गंथस्स गं कारणावरुषचारी, विगिचिते वावि गेण्हेज्जा॥ यहिया वियारभूमि वा विहारनूमि वा निक्खंतस्से" त्याद्यपि अविरु विरुराज्यरहिते प्रामादौ विकराज्यचारी स्तेना- सूत्र भावनीयम् । तथा निर्ग्रन्थस्य णमिति प्राग्वत् प्रामानुग्राम दिभिर्विवितो मुपितः सन् खाणि गृहीयात अतो बह- "अदूरजश्गामानुग्गामंदूरजमाणस्सत्ति" विहरतोऽन्यतरत् णयिधिः प्रतिपाद्यते। उपकरणजातं परिभ्रष्टं स्यात्तच्च कश्चित्साधर्मिकः पश्येत्कल्पते अहवा लोश्य तेणं, निवतममइक्कम्म पश्चिम जाणितं । (में) तस्य सागारकृतं गृहीत्वा दूरमध्यध्वानं परियोढुं “जत्थेदोश्चमण गुभव, उत्तरियं वत्यभोगादी ॥ येत्यादि " प्राग्वत् एष सूत्रत्रयसंकेपार्थः । संप्रति नाध्यकृत् यथालघुस्पकग्रहणं तृतीयसूत्रगतमन्यतरग्रहणं व्याख्यानयति । अथवा नृपसमानमतिक्रम्य विरुषराज्यसंक्रमणे लौकिकस्तै दविहो य अहाबहुतो, जामत. मज्मिो य उवहीो । न्यमिदमनन्तरसूत्रे भणितम् । अथ द्वितीयं वारमवग्रहमाचार्य अनयरग्गहणेण उ, घेप्पइ तिविहो उ उवहीभो । समीप अननुज्ञाप्य तदा वस्त्रपरिभोगमादिशब्दात् धारणं वा करोति तदा लोकोत्तरिकस्तैन्यं नवतीति प्रतिपाद्यते । एनिः यथालघु स्वक उपधिर्द्विविधो भवात जघन्यो मध्यमश्व अन्यसंबन्धेरायातस्यास्य व्याख्या निर्ग्रन्थपूर्वोक्तशब्दार्थ चशब्दोऽ. तरग्रहणेन तु त्रिविधोऽप्युपधिः परिगृह्यते। तदेषं कृता विषमपदर्थान्तरोप-यासे णमिति वाक्यालङ्कारे गृहस्य पतिः स्वामी व्याख्या भाष्यकृता । संप्रति नियुक्तिविस्तरः । गृहपतिस्तस्य कुलं गृहपिएमपातप्रतिझया पिएम ओदनादि- अंतो परिवंते, बहिया व वियारमादिसु लहुगो । स्तस्य पातपात्रं प्रविष्टस्तत्प्रतिज्ञया तत्प्रत्ययमनुप्रविष्टः कश्चि अनयरं उवगरणं, दिढ संका न घेप्पति ।। तुपासकाविर्षस्त्रेण वा प्रतिग्रहेण वा कम्बलेन वा पादप्रोचनेन षा उपनिमन्त्रयेत वस्त्रं सौत्रिकामह गृह्यते प्रतिग्रहःपात्रकं कम्बन किं हुज्ज परिद्ववियं, पम्हट्ठा वा वितो न गेएहति । मौ.णिक कप पाचशमेन तु पात्रके मरिकाप्रभृतिकः पात्रमियो- । किं एयरपत्रस्त व. सं.कजा मेएहमाणो वि ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1129 1130 1131 1132 1133 1134 1135 1136 1137 1138 1139 1140 1141 1142 1143 1144 1145 1146 1147 1148 1149 1150 1151 1152 1153 1154 1155 1156 1157 1158 1159 1160 1161 1162 1163 1164 1165 1166 1167 1168 1169 1170 1171 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246