Book Title: Abhidhan Rajendra kosha Part 2
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1140
________________ (१११५) निधानराजेन्द्रः । उवहि रोहरणादि कति संजती घेत्तूण पुच्छति कस्सेयं ति रयोड़रणं साहू भणति ममेयंति काऊण मया कृते साधुना इत्यर्थः । अढवा साहूति पढमपुच्छा किं घुयविति पच्छा एस परिपुच्छा वटुव्वा 'ततो साहू भणति वित्तं ण मे सहीणंति ण मे वा संवट्टती वित्तं कस्मातोः पक्खीए तुम आगच्छमाणी दिठा साभणति । किं च मए अट्ठो भे, आमं षणु दाखििहं तुह सहीणं । संपत्ती होतु कत्ता, चत्ता तु एक्कतरो जणितोय ॥ २२५॥ साहू भणति मं अनुमतार्थे सा भणति ननु श्रामन्त्रणार्थे इन्द्राणि तुह सहीणा श्रायत्तेत्यर्थः । ततियपुच्छा गता संपत्ती सागारिया सेवणा चउत्थपुष्कसंजतो करैति संजविता पडिपुच्छति गयं इदाणिं दणेग्गहन्ति भणिश्रो य । हंद गेहह ऊं, दातूण साहरति जुज्जो तु । तुज्यं घेत्तुं व पुणो, मुंचति जा पुणो देति ॥ २२६ ॥ इंदत्यामन्त्रणे संजतो हत्थं पसारेऊण सुज्को पडिसाहरेति भणतिय तुज्भेव भवतु श्रहवा सो संजतो तीर हत्थाओ घे लूण पुणो मुंचति कस्माद्धेतोः जा पुणो देति जेण द्वितीयं वारं मम देति देतीय पुणो हत्थफासो भविस्सति तस्माद्धेतोः इदाणि संलावो साहू भणति धारेबव्वं । धारेतव्वं जातं, जात पउमदलकोमल तहिं । हत्थेहि परिग्गहितं इतिहास णिरागसंबंधा ॥२२७|| इतिहासमेतत् इतिहासतो श्रणुरागो भवति ततो य परोपरं भावसंबंधो इयाणि " अनुरागोत्ति " गाहा । संलावाद रागो, रत्तावेति जो मए दिलं । इतरो वियपभिणती, कस्स व जीवेण जीवामो ॥ २२८ ॥ संलावा रागो भवति इदाणिं हासखेड्यात्त संजाती - पुरावेह भे मए दिवं भे इति भवतः इतरो साहू भणति जं पि मम जीवियं तं पि तुज्झायचं तेण तुज्झ वपण जीवि पण जीवामो । एवं परोप्परस्त, जावबंधे होति मे दोसा । सेवागमणादी, एहण दिट्ठेसु संकादी ||२२|| पडिलेवणा चउत्थस्स एगतरस्स दोपहंवा गमणं तु क्खिमणं दिसदातो सलिंगठितो वा श्रणायारं सेवति संजतो वावितिणि वत्तिणा वा संजय उदिष्वमोहावला वा गेरहेज हवा खयरकनिहि गेएहणं हासाखेडुं वा करेताणि सागारियेण दिट्ठाणि संकिते चउगुरुं णिस्संकिते मूलं अहवा दि घाडिय भोतियातिपसंगो । विराध, पुच्छादीए हि होति जम्हा उ । ग्गिंथी पागमण, पद्धं उप शिक्खिवे उवधिं । २३० । विपदमानोगे, पडिए हुज्ज संजमेगतरे । दूरे वा, णिवेदजताए अप्पां ति ॥ १३१ ॥ पम्ह णाम विसरियं एगतरसंभमो सावयगणिश्रा उमाति सो संजयागं उवही वस्त्रहीए श्रास वा पडितो दूरे वा जति असोति णिवेदेति श्रह दूरतो घणुं जयणाप अप्पणिति ॥ सो साहंती, दूरे पडितं तु थेरिगाणेति । संणिक्खिति पुरतो, गुरुणा इमि पमज्जत्ता ॥ २३२ ॥ (सूत्रम् ) वसहीए जइ आससे परियंतो ए एहंवि लि Jain Education International उवहिकप्प यत्ति थेरिया गुरुणा साहंति श्रह दूरे पडियंतो थेरिया गिहंति तरुणी व घेत्तुं पेरिया एा समप्पैति ता थेरिया संजयत्र सहिमागंतुं पमज्जित्ता भूमिगुरुणं पुरतो क्खिवेंति एसो अपिणे जयता भणिया || एतत्सूत्रस्य व्याख्या सुगमत्वाद् ग्रन्थकृता न व्याख्याता । (उपधेः परिष्ठापना स्वस्थाने ) उपधिप्रत्युपेक्षणं व्याख्यातमेव ( प्रलम्बग्रहणे क उपधिग्रह्य इति पलम्बशब्दे ) (धर्मोपकरणे परिग्रददोषो नेति परिग्गहशब्दे ) जवहित्र्यसंकिलेस - उपध्यसंक्लेश-पुं० उपधिविषयोऽसंक्लेशः उपभ्यसंक्लेशः असंक्लेशजेदे, स्था० १० वा० ॥ उवहिकम्प - उपधिकल्प - पुं० उपधिधारणसामाचार्य्याम, । एसो चरित्तकप्पो, एतो वोच्छामि उवह्निकप्पं तु । सोपुपुव्वानिहितो, नवढियोवग्गहे चैव ॥ विसेसत्यं तं वारे इह अहं पवक्खामि । मुगमादिहिं, वारेयब्वो जहाकमसो । फासुयमफासुए य, विजाय जाणए ओहो || ओहो बहुवरहिते, वारणा कस्स केश्चिरं । जदि फावही करणे, गहिश्रो उ जाणए ण तो धारेज्ज । हो हो विदु, टुकुडे बुब्जति दु ॥ फागो जाए, कारणगहियो धरिज्जते ताव । जानो उप्परहो, ताहे तु विचिए तं तु । यह पुण अफासु तु, जाणगगहि तु कारणे होज्ज । जदि गीतत्था सव्वे, तो धारेती तु जा जिल्हो || गीतविमिस्सेहिं, अणुपन्नमितं विचिंति । पुण अफासु तु, कारणगहियो अगीतेणं ॥ उपपदे अहम्मि, विगिंचती तु सो ताहे । एवं चतुगेणं, वारणता वा परिवणा ।। सो पुरण विहो वही, वत्थं पातं च होति वोग्धव्वं ॥ 'वत्थं तु बहुविहाणं, पाता पुण दो अहाता || तो व पंच, किएह वि एगो परिग्गहो होति । तो दो एकेकस्स तु भएहति न पहुच्चए एवं ।। तो चतुतिएढ 5वेएदं, हवा एकेक तस्स एक्केकं । पति पाहुणगादिसु ताहे किं काहितेकेणं ॥ अप्पापरोष्पवयणं, जीवाशिकाया य चत्तहोतेच्वं । चारित्तगदितो, तम्हा दो दो तु घेत्तव्वो ।। याणि जवकिप्पो वाद उग्गमाइसुद्धो धारेयव्वो । गांहासिकमेव । उगमापत्तं पत्ताबंधो। गाहासिकमेव तिएहयपच्छागा गाहासिकमेव । एस जिणकप्पो थेरकप्पो एए चेव डुवालसम्कए गाढ़ा | पंचसमाए गाहा कोसए गाढ़ा सिर्फ जं बकरं गाहासिकं । गाढा । फासुय अफासुए य बावि वही पुणो जो गहिओ भवर सो केश्चिरं धारयन्वो जो फासुभो वही सो जाणगा वा होतु श्रजाणगा वा ताव परिजुंजंति जाव जुत्तो जाव रंधिक ण वि किज्जइ श्रयरिवज्जाया नियमा जा For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1138 1139 1140 1141 1142 1143 1144 1145 1146 1147 1148 1149 1150 1151 1152 1153 1154 1155 1156 1157 1158 1159 1160 1161 1162 1163 1164 1165 1166 1167 1168 1169 1170 1171 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246