Book Title: Abhidhan Rajendra kosha Part 2
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1132
________________ (११०७) निधानराजेन्द्रः । सबहि ( अन्तमा मध्ये बहिर्निचारभूमी या पतिस्मरति " पति वा परिहवियंति वा एगडु मिति " वचनात् प्रायश्चित्तं लघुको मासः । कस्मादोरां प्रमादं करोतीति देतो काम तो विस्मृतमत बाद अन्यतरत् ज घन्यं मध्यममुत्कृष्टं वा उपकरणं दृष्टं ततो जाता शङ्का ततश्च न के प्रीयन्ति सामेव स्पष्टतरां भावपति किं दोजेत्यादि ) साधवस्तदन्यतरत् उपकरणमन्तर्बहिर्वा वृष्ट्वा किमेतत् परिष्ठापितमुत कस्यापि विस्तृतं भवेत् एवं शङ्कमानास्तडुपकरणं विस्मृतं न गृह्णन्ति यतो गृह्णन्नपि जनैः शङ्खयते तथादि सम् पतितं गृहन्तं संयतं कोऽपि बड्डा हान किमेतस्य अन्यस्य वा । किमुक्तं भवति । किमात्मीयं पतितं गृह्णाति किं वा परकीयं कस्यापि दानार्थमवं शङ्काजवे तस्य प्रायश्चित्तं चत्वारो लघुकाः । अथ निःशङ्कितं परेषां स्यात्तदा चतुर्गुरुकम । एवं शङ्कावतो न विधिमाणे श्मे दोषाः । थिग्गल बिसा पोते, वालगचीराइएहिं अहिगरणं । बहुदलमा कण्या, परिहाणी जाणि च ॥ सत्पतितं यथालघु स्वकरणं गृहस्थैर्दृष्टं ततस्ते तत् गृहीत्वा अन्यस्य यतो वास्य थिग्गनकं कुर्वन्ति तथा प्रकाल्य पोतकानि वहिकापटिकादिरूपाणि कुर्युर्यदि वा उत्तानशाचिनां वाकानां योग्यानि विरइत्येवमादिभिः प्रकारया स्वोपकरणस्याप्रढणे अधिकरणं यदा तु पतिताः कपान गृह्यन्ते तदा ते बहुदोषतमाः प्रभूततमं तेष्वधिकरणमिति भावः । तच उपकरणं याचमानस्य परिहाणिः सूत्रायो येन तृणाग्निसेवनादयो दोषास्तेऽपि सन्ति । एते अणे य बहू, जम्हा दोसा तर्हि पसज्जति । आसछे अंती वा वम्हा उबहिं न वांसिर । एते अनन्तरोदिता अन्ये च यस्माद्बहवो दोषास्तत्र पतिते प्रजन्ति तस्मात् प्रामादीनां बहरास प्रदेशे अन्तर्वात विस्मरणतः पातयेत् अधुना यशात मानो वा वद्धातिं प्रत्युपदेशमा। निस्संकियं तु नानुं, विच्चुयमयंति ताहे घेत्तव्वं । संकादिदोसविजढा, नाउं पंति जस्स तयं ॥ यदा पतपकरणं कस्यापि विच्युतं विस्मरणतः पतितमिति नियमतो ग्रहीतभ्यं गृहीत्वा च शङ्कादिदोषरहितानामविबये कस्यापि शङ्का स्यादित्यादिदोषवर्जिता यस्य तपकरणं तस्य ज्ञात्वा समर्पयन्ति । एतश्च यद्विषये कर्त्तव्यं तानाह । समणु इयराणं, वा संजती संजयाणं वा । इपरे उ अबदेसो, गहि पुरा पेपर तेहिं ॥ मासांनोगिकानामितरासाम सांगिकानां संगतीन संतानां वा सत्कमुपकरणं पतितं गृहीत्वा यस्य सत्कं तस्य दातव्यमितरे तु पाखादयस्तेषामनुपदेशस्तेषां सत्यं पविर्त न्यायस्य सत्कं तस्मै देवमिति नास्माकमुपदेशो ऽधिकरण प्रहस्तः पुनः पार्श्वस्थादिभिः संविग्नानां विहारिणामेतक रणमिति ज्ञात्वा यत्पतितं गृहीतं तदानीतं पुनर्गृह्यते । महितीपद्माद विपदे न गेहेना विवचियजुगुद्धिए असंवि तुच्छमपप्रयणं वा, अगएहता होय पच्चिती ॥ Jain Education International उवहि द्वितीय अपवादपदे न गृहीयात् पतितं परिष् पितमिति सितमचिस्थानपतितमिति या कृत्या विज्ञान या तंपकरणमिति त्या तथा तुच्छेखो कादि कृतित्यादिना कारणेनाप्रयोजनमत जयति प्रायथितम् । सांप्रतमेनामेव गाथां विवृणोति ॥ " तो विसगन्नजुष्णं, विवंचियं तं च दछु नो गिरहे । अमुविनं बहुधा वालादिवन्नं वा ॥ अन्तमादीनां मध्ये विशकायेचितं परिष्ठापितमिति ज्ञातव्यं यच्च दृष्ट्वा न गृह्णीयात् । तथा अविस्थानेऽपि च्युतं बहुधा या व्यासादिनिध प्रतिनिष्ठ न गडीपात् ॥ ही णायिप्पमाणं, चित्तलं विरंगजंगी य । एहि कारणे हि य, नाऊणं तं विवज्जंति ॥ हीनं चाधिकं च हीनाधिकं तत्प्रमाणं यत्र तत् क्वचिकीनं कविदधिकमित्यर्थः । तच सांधनिया चित्र चित्रे सीवनिकाचि या र राज्येण यंत्र रिि पतेः कारणैरयमसंविद्यानामुपधिरिति या विवर्जयन्ति एमेव य वीयपदे, जं तो उवरिविज्जइ इमेहिं । तुच्छ प्रतिमो वा सुखे वा विविवेजा ॥ एवमेव अनेनैव प्रकारेण एनिर्वक्ष्यमाणैर्ग्रामादीनामन्तर्द्वितीयपदेन परिष्ठापयेत् । पतितं न गृह्णीयात् । कैरित्याह तुष्टो मुपोतिकापानादिका कुधियादिना कि यदि या अतिजी इस्तेम गुहामाणोऽनेकधा बिहाराज विविक्ते प्रदेशे पतितो यत्र विस्मरणासंभवः । ततः एतैः कारणैः परिशापित पप उपधिरिति कृत्वा पिविष्य न गृहीयादिति नाथः । एमेव य बहिया वि, वियारभूमीए होज्ज त घेतु | तस्स विउ एस गमो, दाइ य ओ निरवसेसो ॥ एवमेव भनेनैव प्रकारेण प्रामादीनां परिपि विचारी पति तं भवेत् । तस्याप्येष पधानन्तरोदितो गमः प्रकाश निरवदोषो यो म्यो भवति । तदेवं सूत्र भाषितम् ॥ अधुना तृतीयसूत्र नावनार्थमाह ॥ गामो खोजते उ दोनि दुविहाले । अनतरग्गहणं, दुविहो होइ उवहीओ || ग्रामः खलु पूर्वमुक्तस्तस्मादनुकूलो ऽन्यो ग्रामोऽनुग्रामः श्रामचाग्रामश्च प्रामानुग्रामं समाहारत्वादेकवचनं तत् दूयमानस्य गच्छ तस्तस्मिन् गच्छति द्विविधा ऋतुबके काले गन्तव्यम् । तथा पादाभ्यामिति यन्यां प्रख्या संप्रतिनियुकिविस्तरः ॥ ये पसरवा. पासवारयते वा । एक्स एप तदा मोहिमे गया || तत् उपकरणं पथि व्रजः कथमपि पतत् प्रामानुग्रामं षा गच्छन् यत्रोपाथये उषितस्तत्र विस्मरणतः पतितं भवेत् विनायतो वा क्वचित्पतितं स्यात् उच्चारं प्रश्रवणं वा कुर्वतः स्यात्पमितवा विस्तृतमेतः कारणैविस्मरणः पतनसंभवस्ततो येषु विश्राम्यत उच्चारं प्रवणं वा कुर्यतो दोषा भवन्ति सानीमानिस्थानानि वर्जयेतान्येवाह पंवे व समनिविसादि, तो मासो होइ लडओ व । श्रागतरसंवा, लडुगा आणादिलो दोसा || For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1130 1131 1132 1133 1134 1135 1136 1137 1138 1139 1140 1141 1142 1143 1144 1145 1146 1147 1148 1149 1150 1151 1152 1153 1154 1155 1156 1157 1158 1159 1160 1161 1162 1163 1164 1165 1166 1167 1168 1169 1170 1171 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246