________________
(११०६) टवाहि अभिधानराजेन्द्रः।
नवाहि सार्थेन साई जनपदमुपयान्ति । अथैष नषकस्ततोऽन्यपढीपतौ गःप्रोजनशमेन तुरजोहरणमुच्यते । प्राह च चूर्णिकृत् । "पाययतना जाणता ॥
मगहणेण पायभंमयं गहिये पुंबणं रयहरणंति" पतैरुप समोपे फागपाए पंते, मणंति सेणावई तेहि।
आगत्य निमन्त्रयेत् उपनिमन्त्रितस्य च (से) तस्य निग्रन्थस्य एते नत्तरमा-बियाइ जा पच्छिमा राया ।
साकारकृतमाचार्यसत्कमेतद्वखं न मम अतो यस्यैव महसा वह मूल रहीं मुक्त्वा या अन्याः पल्ल्यस्तासामधिपतयो
आत्मनो वा परिभोगिष्यते तस्यैतद्भविष्यतीत्येवं सधिकल्पष
चनव्ययितं स गृहीत्वा ततः आचार्यपादमुझे तखं स्थापयित्वा मूलपल्लीपतिषशषर्तिनः स्पर्ककपतय उच्यन्ते तेषामेकतरेण
यदि तस्यैव साधोः प्रयच्छन्ति तदा द्वितीयमप्यधप्रहम । एकसाधषो विषिताः सच प्रकृत्यैव प्रान्तस्ततस्तस्मिन् प्रान्ते
स्ताव गृहस्थादधग्रहोऽनुशापितः द्वितीयं पुनराचार्यपादमूसाबादशोऽपि मार्गिते उपकरणमप्रयच्छति मूलसेनापति भणन्ति
वग्रहमनुज्ञाप्य धारणापरिजोगरूपं द्विविधपरिहारं तस्य पखधर्मकथादिना प्रज्ञापयन्ति सच प्रज्ञापितःसन्न दापयति । अथ
स्य परिहर्तुधातूनामनेकार्थत्वादाचरितुं कल्पते इति सूत्रसंकेसोऽपि प्रान्तस्ततो यः कोऽपिमामम्बिकश्चिमडम्बाधिपतिः
पार्थः । वृ०१० (पतहिस्तरार्थ एव वस्त्रयाचनविधौ पत्थस प्रज्ञाप्यते तत उत्तरोत्तरं तापनेतव्यं यावदपश्चिमः सर्वा
शब्दे वक्ष्यते) (उपधिविषयोऽवग्रहः उम्गहशब्दे सक्तः) म्तिमो राजा तमपि प्रज्ञाप्योपकरणं गृहीतव्यमिति भाषः । अथ
(१५) निकाथै गतस्योपकरणपतने विधिमाह॥ प्रमादायुपगतो न मार्गयति न धा धौतरफाधिकमसंयतप्रायोव्यमिति करवा च गृहाति ततश्चतुर्लघवः।
. (सूत्रम् ) निग्गंथरस एं गाहवतिकुलं पिंडवायपमियाए वसिमे वि विवित्ताणं, एमेव य वीमुकरणमादी य ।
अणुपविट्ठसं प्रा.लहुस्सए उवकरण जाएपविनहसिया तं बोसिरणे चउलघुगा, जं महिगरणं वहाणा य ।
च केश साहम्मिया पासेज्जा कप्पनि एं सागरकम गाहाय मकेवलमध्वनि विविक्तानां किंतु वसिमेऽपि जनपदे विविः |
जयेव त अमममं पासेज्जा तयेकं तमाणावाहे बहु फासुए कानामुपकरणविष्त्रकरणादीनि कार्याण्येवमेव मन्तव्यानि यस्तु थमिले परिहवेयव्वेसिया ।। स्वोपकरणं व्युत्सजति को नामात्मानमायासयिष्यतीति कृत्वा
निर्ग्रन्थस्य णमिति वाक्यासतारे गृहपतिकुलं ( "पिंडवायपमिनगवेषयतीति मावस्तस्य चत्वारोलघवः यश्चाधिकरणमाका
याए शत") पिएमभक्तंपानं वा पातयिष्यामीति बुश्या यथा यप्रक्षालनादि याचते तेनोपकरणेन विना सूत्रार्थयोः संयमयो
सहोष्ट्र “सुसं पगमंतु निम्गो" आनेष्यामीति मुद्ध्या निर्गत गानां चापरिहाणिस्तनिष्पन्नमपि प्रायश्चित्तं यत एमतःसव.
इत्यर्थः । अनुप्रविष्टस्य यथालघुक मेकान्तल घुकं जघन्यं मप्रयझेन गवेषणीयम् । वृ०१ उ०।
ध्यमं वा इत्यर्थः । उपकरणजातं परिष्टं पतितं स्यात्तश्चक(१४) भिकणाय गतं भिकुमुपनिमन्त्रयेत् ।
श्चित्साधर्मिकः पश्येत्कल्पते (से) तस्यासागारकृतं नाम यस्यै(मत्रम् ) निम्गंथं च एं गाहावइकुलं पमियपभियाए -
वेदमुपकरणं तस्यैवेदं देवमिति बुद्ध्या गृहीत्वा यत्रैवान्यमन्यं एपबिटु केइ वत्येण वा पमिग्गहेण वा कंबलेण वा पाय- साधार्मकं पश्येत्तत्रैव एवं वदेत् इदं भो आर्य! किं परिझातं पुंकणेण वा उवनिमंतिजा कप्पइ से सागर कभंगहाय
ततस्तस्यैव प्रतिनिर्यातव्यं समर्पणीयं स्याकिमुक्तं भवति यदि
तस्य सत्कं तर्हि तस्मै दीयते । अथ ब्रूयादमुकस्य सत्कं यदा प्रायरियपायमूझे वंदिता दोश्च पि नग्गहं श्रमविए ।
तस्येति स च वदेत् न परिझातं न कोऽपि न जानातीति प्रायः अस्य सूत्रस्य संबन्धमा ।
तर्हि तन्मात्मना परिजुञ्जीत न अन्यस्य दर्शयेत्किन्त्येकान्ते बाप्राअविरु के भिक्खगतं, कोइ निमंतेज वत्यहि।
सुके स्थएिमले परिष्ठापयितव्यं स्यात् । “एवं निग्गंथस्स गं कारणावरुषचारी, विगिचिते वावि गेण्हेज्जा॥ यहिया वियारभूमि वा विहारनूमि वा निक्खंतस्से" त्याद्यपि अविरु विरुराज्यरहिते प्रामादौ विकराज्यचारी स्तेना- सूत्र भावनीयम् । तथा निर्ग्रन्थस्य णमिति प्राग्वत् प्रामानुग्राम दिभिर्विवितो मुपितः सन् खाणि गृहीयात अतो बह- "अदूरजश्गामानुग्गामंदूरजमाणस्सत्ति" विहरतोऽन्यतरत् णयिधिः प्रतिपाद्यते।
उपकरणजातं परिभ्रष्टं स्यात्तच्च कश्चित्साधर्मिकः पश्येत्कल्पते अहवा लोश्य तेणं, निवतममइक्कम्म पश्चिम जाणितं ।
(में) तस्य सागारकृतं गृहीत्वा दूरमध्यध्वानं परियोढुं “जत्थेदोश्चमण गुभव, उत्तरियं वत्यभोगादी ॥
येत्यादि " प्राग्वत् एष सूत्रत्रयसंकेपार्थः । संप्रति नाध्यकृत्
यथालघुस्पकग्रहणं तृतीयसूत्रगतमन्यतरग्रहणं व्याख्यानयति । अथवा नृपसमानमतिक्रम्य विरुषराज्यसंक्रमणे लौकिकस्तै
दविहो य अहाबहुतो, जामत. मज्मिो य उवहीो । न्यमिदमनन्तरसूत्रे भणितम् । अथ द्वितीयं वारमवग्रहमाचार्य
अनयरग्गहणेण उ, घेप्पइ तिविहो उ उवहीभो । समीप अननुज्ञाप्य तदा वस्त्रपरिभोगमादिशब्दात् धारणं वा करोति तदा लोकोत्तरिकस्तैन्यं नवतीति प्रतिपाद्यते । एनिः
यथालघु स्वक उपधिर्द्विविधो भवात जघन्यो मध्यमश्व अन्यसंबन्धेरायातस्यास्य व्याख्या निर्ग्रन्थपूर्वोक्तशब्दार्थ चशब्दोऽ. तरग्रहणेन तु त्रिविधोऽप्युपधिः परिगृह्यते। तदेषं कृता विषमपदर्थान्तरोप-यासे णमिति वाक्यालङ्कारे गृहस्य पतिः स्वामी व्याख्या भाष्यकृता । संप्रति नियुक्तिविस्तरः । गृहपतिस्तस्य कुलं गृहपिएमपातप्रतिझया पिएम ओदनादि- अंतो परिवंते, बहिया व वियारमादिसु लहुगो । स्तस्य पातपात्रं प्रविष्टस्तत्प्रतिज्ञया तत्प्रत्ययमनुप्रविष्टः कश्चि
अनयरं उवगरणं, दिढ संका न घेप्पति ।। तुपासकाविर्षस्त्रेण वा प्रतिग्रहेण वा कम्बलेन वा पादप्रोचनेन षा उपनिमन्त्रयेत वस्त्रं सौत्रिकामह गृह्यते प्रतिग्रहःपात्रकं कम्बन
किं हुज्ज परिद्ववियं, पम्हट्ठा वा वितो न गेएहति । मौ.णिक कप पाचशमेन तु पात्रके मरिकाप्रभृतिकः पात्रमियो- । किं एयरपत्रस्त व. सं.कजा मेएहमाणो वि ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org