________________
बहि
उपसंतो सेणा
(११०५) अभिधानराजेन्द्रः ।
वगरणं देवा दवा त्थे हि गहणं, तं वीसुं वसीकरणं ॥
उपशान्तः सन् सेनापतिः स्वयमेवोपकरणं ददाति स्वमानु पैर्वा दापयति ते सर्वे गीतार्थास्तत उपकरणं मिश्रयन्ति वा न वा । अथागीतार्थ मिश्रास्ततो गीतार्थैस्तस्योपकरणस्य ग्रहणं कर्तव्यम्। यच्च संपता संपतानामपकरणं सद्विष्यक विधेयम्। अथ सेनापतिब्रूयात् ।
सत्ये बहू विवित्तो, गिरहह जं जन्म पे अडंता । इह पडिपी य, रुसेड बियो नओ हूं सो || साथमा तो विविक्ता व्यतो न ज्ञायते कर बुवादिकमस्तीति ततो गृहीत स्वकीयमुपकरणं य चत्र पर्यटन्तः पश्यथ ततः साधुभिर्वक्तव्यं यद्यवं ततः स्वमानुचमस्माभिः सह वर्जयत ततस्तदीयमानुषेण सह गच्छन्ति । सव वृते इहास्थामेव पल्ल्यां प्रतिपल्लीषु वा यद्यद्भवतामुपकरणं तत्तद् (रुति) देशीय गवेष भद्वितीयोऽस्मीति ततो द्यत्र पश्यन्ति तत्तन्मानुषादिनिः प्रज्ञाप्य गृहन्ति। यह ताव न जातो जह, एएसि पि पात्रइ न हत्थं । तह कुलिमो मोसमेत पात्रा अह इमे ॥ अस्माकं तावदयं मोपो मुषितवखादिलक्षणो न जात यथैतेषामपि हस्तं न प्राप्नोति तथा वयमेनं मोषं कुर्महे इति विचिन्त्य केचित्पापाः स्तेनकास्तथेति चिन्ताऽनन्तरमेतेषु प्रक्षिपन्ति । तद्यथा ।
पुनका असे सार | तत्यजाणपणं प्रप्यावहुयं तु नायन्त्रं ॥
"
पृथिवीकार्य या अप्काये वा अगडे वा गर्तायामित्यर्थः । वनस्प तिषु वासेषु वा संहरन्ति निक्षिपन्तीति यावत् । गाथायामेक वचननिर्देशः प्राकृतत्वात् तेषु निमिल् ते इति बुद्ध्या । अत्र च सूत्रार्थः येन गीतार्थेन पृथिव्यादिनिक्षिप्ते तत्रोपकरणे स्वल्पतरमेवाधिकरणमद्यमानेषु बहुतरमसंयतपरिभोगाप्रकालनादिक्रमेणापपत्वं शातव्यं त्याच प्रहीतव्यं तद्वस्त्रम् । अथ न गृह्णाति ततश्चतुर्लघुका अनवस्था यं भवति। भूयोऽपि हत्या से या अन्ये वा यथा दिषु निक्षिपन्तीति भावः । अथ " सावि य परिनुत्ता वा इत्यादिसूत्रावयवं विवृणोति ।
हरियाहरिया सुत्राविकप परिचमपरित्ता, अप्पाच विद्याणित्ता ।।
हे सुविहित ! हताहतिका यद्यपि स्तेनकैः पञ्चवर्णा कृता तथापि ग्रहीतुं कल्पते तथा परिचुक्ता अपरिभुक्ता वा उपलक्षणत्वाद्धौता घृष्टा मृष्टा संप्रमिता वा भवतु परं तथाऽप्यस्त्रीवन परिया
किए परिजुते तस्म चैव गहणं तु । अन्नस्स गिरहणंत-स्स चैव जयणाए हिंमंति ॥ स्तेनकैस्तद्वस्त्रमाधत्तं ग्रहणके मुक्तं भवेत् विक्रीतं वा परिभुकं वा ततस्ते क्र्युः वयमन्यद्वस्त्रं प्रयच्क्काम इति ततो वक्तव्यं तदेवास्माकं प्रायेन प्रयोजनमिति भणित्वा तदेव ग्रहीतव्यं यदि न लभते ततोऽनवस्थाप्रसङ्गनिवारणार्थमन्यस्यापि ग्रहणं कुर्वन्ति तत्र यदि संस्तरति ततः परिष्ठापयित
Jain Education International
जयष्टि
व्यम असंस्तरे तु परिभोल्यम तथा तस्यैव सेनापतेमीनुषः सह वस्त्रान्वेषणाय यतनया हिण्डन्ते पर्यटन्ति । इदमेव भाषयति ॥
,
अनं च दे नवहिं सा वि य नातो तदेव अन्नातो । मुद्धरून होई गहणं, अपेितं परिहवणा ।। अथासौ सेनापतिरन्यमन्यसाधुसंबन्धिनमुपधि ददाति ततः स उपधितो वा स्यात् संविग्नासंविग्नसंबन्धितया उपलतवा तद्विपरीतः तत्रयः शुद्धविधिपरिमितो यथोकप्रमाणोपेत स संविग्नसंबन्धी तेषामेव संविनानामयति अथ ते देशान्तरं गतास्ततो यदि सं स्तरन्ति ततः परिष्ठापयन्ति। अथ न संस्तरन्ति ततः परिभुअते । यः पुनरशुद्ध एतद्विपरीतः सोऽसंविग्नानां संबन्धी तमयथाधिकरणपरिहरणार्थ गृहीत्वा पापापयन्ति ।
इदमेव्याच
,
तं हि नार्थ, पमाणहीणाहियं विरंगं वा । इतरोवापि गिरह मा अहिगरणं पसंगो वा ॥ तदुपकरणमविधिसीधनिकामः सीयितं प्रमाणही नापिक विरङ्गं विचित्रवर्णक रक्तमेवंविधं दृष्ट्वा ज्ञातव्यं यथैष इतरेषामसंविमानामुपचितमपि कुत इत्यादमा नगृह्यमाणे अधिकरणे असंयतपरिभोगादिना प्रसङ्गो वा नूयोउपकरणहरण कृणो भवत्विति कृत्या
अंतस्स व पक्षी, जयागमणं तु गहण तह चैव । गामा गामयम्मिय, गहिए गरणे य तं जणियं । अथान्यस्य सेनापतेः पातस्योपकरणस्यानी नवे ततस्तत्रापि यतनया गमनं ग्रहणं तथैवानुशिष्यादिना विविकानां विधिः । ग्रामानुग्रामिण विहारे मासकल्पं विधिं कुर्वन्तो यदा विविक्ता प्रवन्ति तदा गृहीते स्वहस्तचटिते ( गढणेत्ति ) गृह्यमाणे चोपकरणे उपचिपृथकरणादि धर्मकथादिकं च यत् पूर्व नणितं तयात्रापि रुष्टयम् । इदमेव व्याचिख्यासुराह ।
तत्थेव आणावे, तं तु पेसेइ वा जहिं भहो । सत्ये कपियारं त देइ जो णं तहिं नेड़ ।
पकरणमन्यस्यां पनीतं तदा यदि मूलपचीपति कस्तत उपकरणं तत्रैवात्मनो मूले तत्पद्धवास्तव्यमारामाययति । अथवा तमात्मीयं मनुष्यं तत्र प्रेषयति यत्रासावन्यस्य सेनापतेः पयामुप पधिर्वर्तते । अथासौ न समर्थः स्वसमीपे श्रानाययितुं ततः सार्थेन सह तस्यां पल्ल्यां गन्तव्यम् । अथ साथ न प्राप्यते ततो मूत्रपतेर्मानुषो मार्गयितव्यः स च कल्पितारं मागंदर्शयितास्वमनुष्यं ददाति यस्तत्र पल्ल्यांनत सहाई तर विकाउ सपचि इतरी वा घेतं सत्थेण व यं, उवयंति ग्रह जद्दए जयणा || तत्रापि पयामनुशिष्टिकर्मकथादिप्रायोग्य कृत्या स्वकीयमुपकरणं जातं यदि ततः साथों न वज्यते ततस्तेनैव मनुष्येण सदस्यपल्यामागच्छन्ति परायामित्यर्थः तत्र चागत्य सार्थेन सह जनमदमुपयान्ति । अथ तस्याः पल्ल्याः सकायादितरासां जनपदप्रत्यन्तपल्लीनां साथ याद अज्यते ततो मुन्रोपकरणं नीतं भवेत् ततस्तदर्थं तत्र गत्या तच्च गृहीत्वा ततः
For Private & Personal Use Only
www.jainelibrary.org