Book Title: Abhidhan Rajendra kosha Part 2
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1096
________________ (१.७१) उवसमणा अभिधानराजेन्द्रः। नवसमसेढि अणुनागपएसाणं, सुभाष जा पुज्वमिच्चझ्यराणं । णकामात्पूर्वमन्यन्तर्मुहर्तकासंयावदवदायमानवित्तसन्तत्यपूउक्कोसियर अरूविय, एगेंदी देससमणाए॥ वकरणं तिष्ठति तथा च तिष्ठमानश्च परावर्तमानाःप्रकृती शुना अनुनागप्रदेशोपशमनाय यथाक्रममनुनागसंक्रमप्रदेशसंक्रम पव बध्नाति नाशुनाः । अशुभानां च प्रकृतीनामनुनागं चतुः स्थानकं सन्तं द्विस्थानकं करोति गुनानां च हिस्थानकं सन्तं तल्या श्यमत्र भावना विविधा अनुभागदेशोपशमना तद्यथा ज चतुःस्थानकं स्थितिबन्धेऽपि च पूर्ण सति अन्यं स्थितिबन्धं घन्या उत्कृष्ट चतंत्र प्रपञ्चितंप्राक् उत्कृष्टानुभागप्रदेशोपशमनाया अपि तत्र शुनप्रकृतीनां सम्यग्दृष्टिनवरं सातवेदनीययशाकीयु पूर्वपूर्वस्थितिबन्धापेकया पक्ष्योपमासंख्येयभागहीनं करोति । च्चैनीमगोत्राणान्तूत्कृष्टानुनागे संक्रमस्वामी अपूर्वकरणगुण श्य करणकालात्पूर्वमन्तर्मुहर्त कालं यावदवस्थाय ततो यथास्थानकात्परतोऽपि नवति उत्कृष्टानुभागदेशोपशमनायाः पुनरु क्रमं त्रीणि करणानि प्रत्येकमान्तौहर्तिकानि करोति । तद्यथा स्कर्वतोऽप्यपूर्वकरणगुणस्थानपर्यवसानः स्वामी इतरासामशु यथाप्रवृत्तिकरणम्, अपूर्वकरणम्, अनिवृत्तिकरणम् । चतुर्थी तूपशान्ताका । तत्र यथाप्रवृत्तिकरणे प्रविशन् प्रतिसमयमनन्तभानां प्रकृतीमामत्कृष्टानुन्नागदेशोपशमना स्वामी च मिथ्याह गुणवृख्या विशुद्धया प्रविशति पूर्वोक्तं च शुनप्रकृतिबन्धादिकं हिरवलेयः श्तरस्या जघन्यानुनागोपशमनायास्तीर्थकरघर्जानां तथैव तत्र कुरुते न च स्थितिघातं रसघातं गुणश्रेणि गुणसंक्रसर्वा सामपि प्रकृतीनामजवसिक्षिप्रायोग्यजघन्यस्थितौ वर्त मं वा करोति तद्योग्यविशुद्ध्यभावात् प्रतिसमयं नानाजीवापेक्कमान एकेम्ब्यिस्वामी प्रतिपत्तव्यस्तीर्थकरनाम्नस्तु य एव या असंख्येयलोकाकाशप्रदेशप्रमाणान्यध्यवसायस्थानानि भवजघन्यानुभागसंक्रमस्वामी सपव जघन्यानुनागदेशोपशमनाया अपि । प्रदेशोपशमनाऽपि द्विधा उत्कृष्टा जघन्या च । तत्रोत्कृष्ट न्ति षट्स्थानपतितानि च । अन्यच्च प्रथमसमयापेक्षया द्विती यसमयेऽध्यवसायस्थानानि विशेषाधिकानि ततोऽपि तृतीयप्रदशोपशमना उत्कृष्टप्रदेशसंक्रमतुल्या नवरं यथा कर्मणामपूर्व समये विशेषाधिकानि एवं तावद्वाच्यं यावद्यथाप्रवृत्तकरणसकरणात्परतोऽपि उत्कृष्टप्रदेशसंक्रमः प्राप्यते तेषामपूर्वकरणगुणस्थानचरमसमयं यावत उत्कृष्टप्रदशापशमनावाच्या जघन्या मयः एवमपूर्वकरणेऽपि द्रष्टव्यम् । अत एवैतानि स्याप्यमानाप्रदेशोपशमना अजव्यप्रायोग्यजघन्यस्थिती वर्तमानस्यैकेन्धि नि विषमचतुरस्र क्षेत्रमास्तृणन्ति स्थापना चेयम् । यस्यति समाप्तमुपशमनाकरणं तदेवमुक्तमुपशमनाकरणम् । पं० १२०००००००००००१६ १०००००००००००१५ सं० । प्राचा० (कर्मप्रकृतितो ग्रन्थोऽर्थतो नातिरिच्यते शब्दतस्तु G०००००००००१४ निनोऽपि न पृथगवस्थापितोऽभिधेयस्यैवोपादेयत्वात) ६००००००००१३ ४०००००००११ नवसमप्पनव-नपशमप्रभव-त्रि उपशम इन्धियनान्छिय ३००००००। जयस्तस्मात्प्रभवो जन्मोत्पत्तिर्यस्याऽसी उपशमप्रभवः इन्छि १०००००७ यमनोनिग्रहअभ्ये, पा० "अहिरनसो वझियस्स उवसमप्पभवस्स १००००५ नवबंभचेरगुत्तस्स " उपशमप्रनवस्येन्द्रियमनोजयोत्पन्नस्य ।। ह कल्पनया द्वौ पुरुषौ युगपत्करणं प्रतिपन्नौ विवक्ष्येते तत्रध०३ अधि। कसर्वजघन्यया विशोधिश्रेण्या प्रतिपन्नः प्रपरस्तु सर्वोत्कृष्टया नवसमयकाइकलिय-उपशमलब्ध्यादिकलित- पुं० ३ त० उ.| विशोधिश्रेण्या तत्र प्रथमजीवस्य प्रथमसमये जघन्या विशोधिः पशमन्युपकरणसब्धिस्थिरहस्तबन्धियुक्त,"अविसाई परलोए | सर्वस्तोका ततो द्वितीयसमये जघन्या विशोधिरनन्तगुणा ततोउवसमसझाश्कलिंओ य" पं० व०। ऽपि तृतीयसमये जघन्या विशोधिरनन्तगुणा एवं तावद्वाच्यं नवसमलछाइजुत्त-उपशमलब्ध्यादियुक्त-पुं० उपशमनधिः यावद्यथाप्रवृत्तकरणाच्या संख्येयो भागो गतो नवति ततः परमुपशमयितुं सामर्थ्यलकणाऽऽदिशब्दाऽपकरणलब्धिः स्थिर संख्येय जागे गते सति चरमसमयजघन्यविशुरूसकाशात्प्रथहस्तलब्धिश्च गृह्यते ततस्ताभिश्च संयुक्तः संपन्नः । उपशमन मसयये द्वितीयस्य जीवस्य उत्कृष्टा विशोधिरनन्तगुणा ततोध्यादिकबिते, ध० ३ अधि०।। ऽपि यतो जघन्यविशुकिस्थानानिवृत्तस्तत उपरितनं जघस्वसमलछि-नपशमलब्धि-स्त्री. पग्मुपशमयितुं सामर्थ्य न्यविशोधिस्थानमनन्तगुणं ततो द्वितीयसमये उत्कृष्टा विशुकिध० ३ अधिः । उपशमनाकरणसामध्यें, "पजसो समितिगजु रनन्तगुणा तत उपरितनं जघन्यं विशोधिस्थानमनन्तगुणं तततो" लब्धित्रिकयुक्त उपशमलबध्युपशमश्रेणिश्रवणकरणलब्धि स्तृतीयसमये उत्कृष्टा विशुहिरनन्तगुणा । एवमुपर्यधश्च एकैकरणत्रयहेतुप्रकृष्टयोगन्धिरूपत्रिकयुक्तः क०प्र० । कविशोधिस्थानमनन्तगुणतया द्वयोर्जीवयोस्तावन्नेयं यावद्यथा प्रवृत्तकरणस्य चरमसमये जघन्यं पिाकिस्थानं ततः शेषाणि जवसमसार-नपशमसार-त्रि० उपशमप्रधाने, “ से किमाहु उत्कृष्टानि यानि विशोधिस्थानानि अनुक्तानि तिष्ठन्ति तानि निभंते! जवसमसारं खु सामा" कर्म। रन्तरमनन्तगुणया वृख्या तावन्नतव्यानि यावच्चरमसमये उत्कृउवसमसेढि-उपशमश्रेणि-स्त्री० उपशमनाप्रकारे, उपशमश्रेणि एं विशोधिस्थानम् । जणितं यथाप्रवृत्तिकरणम् (संप्रत्यपूर्वकरप्रकटयन्नाह। णमुच्यते।तपूर्वकरण प्रतिसमयमसंख्येयोकाकाशप्रमाणानि अणदंसनपुंसत्थी, वेयच्छकं च पुरिसवेयं च । अध्यवसायस्थानानि भवन्ति प्रतिसमयं च षट् स्थानपतितानि दो दो एगंतरिए, सरिसे सरिसं नवसमे ।। ७ ॥ तत्र प्रथमसमये जघन्या विशोधिः सर्वस्तोका सा च यथाप्रवृतत्र प्रथमतोऽनन्तानुबन्धिनामुपशमनाऽनिधीयते अविरत- तकरणचरमसमयसत्कोरकृष्टविशोधिस्थानादनन्तगुणा ततः प्रसम्यग्दृष्टिदेशविरतप्रमत्ताप्रमत्तानामन्यतमोऽन्यतमस्मिन् यो- थमसमय एवोत्कृष्टा विशोधिरनन्तगुणा ततोऽपि द्वितीयसमये गवर्तमानस्तेजःपन शुक्ललेश्यानामन्यतमलेश्यायुक्तः साकारो- जघन्या विशोधिरनन्तगुणा ततोऽपि तस्मिन्नेव द्वितीयसमये जुपयोगोपयुत्तोऽतः सागरोपमकोटाकोटीस्थितिसत्कर्मा कार्म- कृश विशोधिरनन्तगुणा ततोऽपि तृतीयसमये जघन्या विशो. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1094 1095 1096 1097 1098 1099 1100 1101 1102 1103 1104 1105 1106 1107 1108 1109 1110 1111 1112 1113 1114 1115 1116 1117 1118 1119 1120 1121 1122 1123 1124 1125 1126 1127 1128 1129 1130 1131 1132 1133 1134 1135 1136 1137 1138 1139 1140 1141 1142 1143 1144 1145 1146 1147 1148 1149 1150 1151 1152 1153 1154 1155 1156 1157 1158 1159 1160 1161 1162 1163 1164 1165 1166 1167 1168 1169 1170 1171 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246