________________
(१.७१) उवसमणा अभिधानराजेन्द्रः।
नवसमसेढि अणुनागपएसाणं, सुभाष जा पुज्वमिच्चझ्यराणं । णकामात्पूर्वमन्यन्तर्मुहर्तकासंयावदवदायमानवित्तसन्तत्यपूउक्कोसियर अरूविय, एगेंदी देससमणाए॥
वकरणं तिष्ठति तथा च तिष्ठमानश्च परावर्तमानाःप्रकृती शुना अनुनागप्रदेशोपशमनाय यथाक्रममनुनागसंक्रमप्रदेशसंक्रम
पव बध्नाति नाशुनाः । अशुभानां च प्रकृतीनामनुनागं चतुः
स्थानकं सन्तं द्विस्थानकं करोति गुनानां च हिस्थानकं सन्तं तल्या श्यमत्र भावना विविधा अनुभागदेशोपशमना तद्यथा ज
चतुःस्थानकं स्थितिबन्धेऽपि च पूर्ण सति अन्यं स्थितिबन्धं घन्या उत्कृष्ट चतंत्र प्रपञ्चितंप्राक् उत्कृष्टानुभागप्रदेशोपशमनाया अपि तत्र शुनप्रकृतीनां सम्यग्दृष्टिनवरं सातवेदनीययशाकीयु
पूर्वपूर्वस्थितिबन्धापेकया पक्ष्योपमासंख्येयभागहीनं करोति । च्चैनीमगोत्राणान्तूत्कृष्टानुनागे संक्रमस्वामी अपूर्वकरणगुण
श्य करणकालात्पूर्वमन्तर्मुहर्त कालं यावदवस्थाय ततो यथास्थानकात्परतोऽपि नवति उत्कृष्टानुभागदेशोपशमनायाः पुनरु
क्रमं त्रीणि करणानि प्रत्येकमान्तौहर्तिकानि करोति । तद्यथा स्कर्वतोऽप्यपूर्वकरणगुणस्थानपर्यवसानः स्वामी इतरासामशु
यथाप्रवृत्तिकरणम्, अपूर्वकरणम्, अनिवृत्तिकरणम् । चतुर्थी
तूपशान्ताका । तत्र यथाप्रवृत्तिकरणे प्रविशन् प्रतिसमयमनन्तभानां प्रकृतीमामत्कृष्टानुन्नागदेशोपशमना स्वामी च मिथ्याह
गुणवृख्या विशुद्धया प्रविशति पूर्वोक्तं च शुनप्रकृतिबन्धादिकं हिरवलेयः श्तरस्या जघन्यानुनागोपशमनायास्तीर्थकरघर्जानां
तथैव तत्र कुरुते न च स्थितिघातं रसघातं गुणश्रेणि गुणसंक्रसर्वा सामपि प्रकृतीनामजवसिक्षिप्रायोग्यजघन्यस्थितौ वर्त
मं वा करोति तद्योग्यविशुद्ध्यभावात् प्रतिसमयं नानाजीवापेक्कमान एकेम्ब्यिस्वामी प्रतिपत्तव्यस्तीर्थकरनाम्नस्तु य एव
या असंख्येयलोकाकाशप्रदेशप्रमाणान्यध्यवसायस्थानानि भवजघन्यानुभागसंक्रमस्वामी सपव जघन्यानुनागदेशोपशमनाया अपि । प्रदेशोपशमनाऽपि द्विधा उत्कृष्टा जघन्या च । तत्रोत्कृष्ट
न्ति षट्स्थानपतितानि च । अन्यच्च प्रथमसमयापेक्षया द्विती
यसमयेऽध्यवसायस्थानानि विशेषाधिकानि ततोऽपि तृतीयप्रदशोपशमना उत्कृष्टप्रदेशसंक्रमतुल्या नवरं यथा कर्मणामपूर्व
समये विशेषाधिकानि एवं तावद्वाच्यं यावद्यथाप्रवृत्तकरणसकरणात्परतोऽपि उत्कृष्टप्रदेशसंक्रमः प्राप्यते तेषामपूर्वकरणगुणस्थानचरमसमयं यावत उत्कृष्टप्रदशापशमनावाच्या जघन्या
मयः एवमपूर्वकरणेऽपि द्रष्टव्यम् । अत एवैतानि स्याप्यमानाप्रदेशोपशमना अजव्यप्रायोग्यजघन्यस्थिती वर्तमानस्यैकेन्धि
नि विषमचतुरस्र क्षेत्रमास्तृणन्ति स्थापना चेयम् । यस्यति समाप्तमुपशमनाकरणं तदेवमुक्तमुपशमनाकरणम् । पं०
१२०००००००००००१६
१०००००००००००१५ सं० । प्राचा० (कर्मप्रकृतितो ग्रन्थोऽर्थतो नातिरिच्यते शब्दतस्तु
G०००००००००१४ निनोऽपि न पृथगवस्थापितोऽभिधेयस्यैवोपादेयत्वात)
६००००००००१३
४०००००००११ नवसमप्पनव-नपशमप्रभव-त्रि उपशम इन्धियनान्छिय
३००००००। जयस्तस्मात्प्रभवो जन्मोत्पत्तिर्यस्याऽसी उपशमप्रभवः इन्छि
१०००००७ यमनोनिग्रहअभ्ये, पा० "अहिरनसो वझियस्स उवसमप्पभवस्स
१००००५ नवबंभचेरगुत्तस्स " उपशमप्रनवस्येन्द्रियमनोजयोत्पन्नस्य ।। ह कल्पनया द्वौ पुरुषौ युगपत्करणं प्रतिपन्नौ विवक्ष्येते तत्रध०३ अधि।
कसर्वजघन्यया विशोधिश्रेण्या प्रतिपन्नः प्रपरस्तु सर्वोत्कृष्टया नवसमयकाइकलिय-उपशमलब्ध्यादिकलित- पुं० ३ त० उ.|
विशोधिश्रेण्या तत्र प्रथमजीवस्य प्रथमसमये जघन्या विशोधिः पशमन्युपकरणसब्धिस्थिरहस्तबन्धियुक्त,"अविसाई परलोए | सर्वस्तोका ततो द्वितीयसमये जघन्या विशोधिरनन्तगुणा ततोउवसमसझाश्कलिंओ य" पं० व०।
ऽपि तृतीयसमये जघन्या विशोधिरनन्तगुणा एवं तावद्वाच्यं नवसमलछाइजुत्त-उपशमलब्ध्यादियुक्त-पुं० उपशमनधिः यावद्यथाप्रवृत्तकरणाच्या संख्येयो भागो गतो नवति ततः परमुपशमयितुं सामर्थ्यलकणाऽऽदिशब्दाऽपकरणलब्धिः स्थिर
संख्येय जागे गते सति चरमसमयजघन्यविशुरूसकाशात्प्रथहस्तलब्धिश्च गृह्यते ततस्ताभिश्च संयुक्तः संपन्नः । उपशमन
मसयये द्वितीयस्य जीवस्य उत्कृष्टा विशोधिरनन्तगुणा ततोध्यादिकबिते, ध० ३ अधि०।।
ऽपि यतो जघन्यविशुकिस्थानानिवृत्तस्तत उपरितनं जघस्वसमलछि-नपशमलब्धि-स्त्री. पग्मुपशमयितुं सामर्थ्य
न्यविशोधिस्थानमनन्तगुणं ततो द्वितीयसमये उत्कृष्टा विशुकिध० ३ अधिः । उपशमनाकरणसामध्यें, "पजसो समितिगजु
रनन्तगुणा तत उपरितनं जघन्यं विशोधिस्थानमनन्तगुणं तततो" लब्धित्रिकयुक्त उपशमलबध्युपशमश्रेणिश्रवणकरणलब्धि
स्तृतीयसमये उत्कृष्टा विशुहिरनन्तगुणा । एवमुपर्यधश्च एकैकरणत्रयहेतुप्रकृष्टयोगन्धिरूपत्रिकयुक्तः क०प्र० ।
कविशोधिस्थानमनन्तगुणतया द्वयोर्जीवयोस्तावन्नेयं यावद्यथा
प्रवृत्तकरणस्य चरमसमये जघन्यं पिाकिस्थानं ततः शेषाणि जवसमसार-नपशमसार-त्रि० उपशमप्रधाने, “ से किमाहु
उत्कृष्टानि यानि विशोधिस्थानानि अनुक्तानि तिष्ठन्ति तानि निभंते! जवसमसारं खु सामा" कर्म।
रन्तरमनन्तगुणया वृख्या तावन्नतव्यानि यावच्चरमसमये उत्कृउवसमसेढि-उपशमश्रेणि-स्त्री० उपशमनाप्रकारे, उपशमश्रेणि
एं विशोधिस्थानम् । जणितं यथाप्रवृत्तिकरणम् (संप्रत्यपूर्वकरप्रकटयन्नाह।
णमुच्यते।तपूर्वकरण प्रतिसमयमसंख्येयोकाकाशप्रमाणानि अणदंसनपुंसत्थी, वेयच्छकं च पुरिसवेयं च ।
अध्यवसायस्थानानि भवन्ति प्रतिसमयं च षट् स्थानपतितानि दो दो एगंतरिए, सरिसे सरिसं नवसमे ।। ७ ॥ तत्र प्रथमसमये जघन्या विशोधिः सर्वस्तोका सा च यथाप्रवृतत्र प्रथमतोऽनन्तानुबन्धिनामुपशमनाऽनिधीयते अविरत- तकरणचरमसमयसत्कोरकृष्टविशोधिस्थानादनन्तगुणा ततः प्रसम्यग्दृष्टिदेशविरतप्रमत्ताप्रमत्तानामन्यतमोऽन्यतमस्मिन् यो- थमसमय एवोत्कृष्टा विशोधिरनन्तगुणा ततोऽपि द्वितीयसमये गवर्तमानस्तेजःपन शुक्ललेश्यानामन्यतमलेश्यायुक्तः साकारो- जघन्या विशोधिरनन्तगुणा ततोऽपि तस्मिन्नेव द्वितीयसमये जुपयोगोपयुत्तोऽतः सागरोपमकोटाकोटीस्थितिसत्कर्मा कार्म- कृश विशोधिरनन्तगुणा ततोऽपि तृतीयसमये जघन्या विशो.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org