________________
उयसम से ढि
धिरनन्तगुणा पर्व अपत्यमुत्र वृद्ध्यायादपूर्वक रणस्य चरमसमये किरमन्तगुणा । स्थापना चेयम् ।
२५००००००००२६
२३०००००००२४
२१००००००
१२०००००२० १७००००१८
(२०७२) अन्निधानराजेन्द्रः |
Jain Education International
विशोधस्थानमम्गुणया
पूर्वकरणे प्रविशन् स्थितिघातं रसघातं गुणश्रेणि गुण संक्राममवस्थितिबन्धं च युगपदारंभते तत्र स्थितिघातो नाम-स्थितिसत्कर्म्मणोऽभितः प्रतसागरोपम (शत) पू थक्त्वमात्रं जघन्यतः पल्योपमसंख्येयभागमात्रं स्थितिखरामं खएमयति तद्दलिकं वाऽधस्ताद्याः स्थितीने खएमयिष्यति तत्र प्रक्षिपति अन्तर्मुहूर्खेन कालेन तत्र स्थितिखएकमुत्कीर्यते खण्ड्यत इत्यर्थः ततः पुनरधस्तात्पल्योपम संख्येयनागमात्रं स्थि तिक्रमन्तर्मुन कामोरिति पूर्वोकप्रकारेणैव च निि पति यमपूर्वकरणायां प्रभूतानि स्थितिसहस्राणि तिक्रामति तथा च सत्यपूर्वकरणस्य प्रथमसमये यत् स्थितिस कम्मांस तत्तस्यैव चरमसमये संस्थेयगुणहीनम् । जातरसघातो नाम प्रकृतीनां यदनुभागं सत्कर्म तस्याऽनन्ततमनागं सुकवा शेषाननुभागमन कालेनाशेपानपि विनाशयति ततः पुनरपि तस्य प्रागुक्तस्यानन्ततमनागस्याऽनन्ततमं भागं सुरापानागमन्तर्मुहूर्तेन कालेन विनाशयति पयमनेकान्य भागख येकस्मिन् स्थितिखाएके व्यतिक्रामति से स्थितिखान सदरपूर्वकरणं परिसमाप्यते गुणसामन्तर्तप्रमाणानां स्थितानामुपरि या स्थित वर्त मध्याहीत्या उदयापत्रिकाया उपरती प्रतिसमयमसंकपेयगुणतया निक्षिपति वद्यथा प्रथमसमये स्तोकं द्वितीयसमयेऽपेयगुणं तृतीयसमवेता मेयं यावदन्तर्मुहूर्त चरमसमयस्तच्चान्तर्मुहूर्तमपूर्वकरणानिवृसिकरणकाभ्यां मनानतिरिकं पतिम्यम् । एप प्रथमसमयगृहीतदक्षिकस्य निविधिः। एवं तयादि समयगृहीतानामपि दलिकानां निपो वक्तव्यः श्रन्यश्च गुणश्रेणिरचनाय प्रथमसमये यह स्तोपि द्वितीयसमयेऽसंकदेयगुणं ततोऽपि तृतीयेऽयेय एवं ताबा वह गुणणिकरण चरमसमयः भपूर्वकरणसमयेष्वनिवृत्तिकर एसमधेषु चानुभवतः श्रमशः कीयमाणेषु गुणवेदिलिफनि पः शेषे भवति उपरि चन वर्द्धत इति । तथा गुणसंक्रमां नाम अपूर्वकरणस्य प्रथमसमये समन्तानुबन्ध्यादीनामप्रकृतीनां यह लिकं परप्रकृतिषु संक्रमपति तत्स्तोकं ततो द्वितीयसमयपरप्रकृतिषु संयमाणमयमसंख्येयगुणं ततोऽपि तृतीयसम येऽसंख्येयगुणम् एवं तावद् वक्तव्यं यावच्चरमसमयः । तथा अम्यस्थितिबन्धो नाम अपूर्वकरणस्य प्रथमसमयेऽन्यापूर्व स्तोकः स्थितिबन्धः श्रारभ्यते स्थितिबन्धस्थितिघातौ युगपदेव
निष्ठां यातः एवमेते पञ्च पदार्थ अपूर्वकरणे प्रवर्तन्ते व्याख्यातमपूर्वकरणम् । इदानीमनिवृत्तिकरणमुच्यते । अनिवृत्तिकरणं नाम यत्र प्रथिनां सर्वेषामपि तुल्यका छानामेवाध्यवसायस्यानम् । तथा हि श्रनिवृत्तिकरणस्य प्रथमसमये ये वर्तन्ते ये च वृत्ता ये च वर्त्तिष्यन्ते तेषां सर्वेषामप्येकरूपमेवाध्यवसाय स्थानं समये वर्तन्ते ये च वृत्ता ये च वर्तिष्यन्ते तेषामपि
वयसमसेटि
सर्वेषामेकरूपमध्यस्थानं नवरं प्रयमसमयन्नाविविशोषि स्थानापेागुणम्। एवं तावाच्यं पादनिवृतिकरण चरमसमयः श्रत एवास्मिन् करणे प्रविष्टानां तुल्यकालानामशुम संधामध्यवसायस्थानानां परस्परं ि
यते इत्यनिवृतिकरणं नाम विवृत्तिकर मयास्तावन्त्यभ्यवसायस्थानानि पूर्वस्मादनन्तगुणवृद्धानि एतानिच मुक्तावली संस्थानेन स्थापयितव्यानि । अमपि प्रथमसमयादारभ्य पुचाः पदार्थ युगप
रणायाश्च संख्येयेषु भागेषु गतेषु सतु एकस्मिन् भागव्यवतिष्ठमाने अनन्तर बन्दिमामधस्तादावि
प्रमाणमन्तरकरणमभिनव स्थितियन्धाकासमेत प्रमाणेन कालेन करोति अन्तरकरणाच दरम प्रकृतिषु वध्यमानासु प्रतिपति प्रथम स्थितिगतं दलिकमा सिकामात्रं वेद्यमानानामुपरि प्रकृतिषु स्तिबुकसंक्रमेण संक्रमयति अन्तरकरणे कृते सति दितीयसन्धिमामुपालनस्थितिदलिकमुपशमयितुमारजते । तद्यथा प्रथमसमये स्तोकमुपरामपति द्वितीयसमये तृतीयसमयेऽवगुणम
एवं यदन्तकालम तावता कान सामान धनपति नयन्ति उपशमितानां धारेनर स
दुनियर पिस्याभिषिष्य पणादिनिष्कुिटितो स्पन्दो भवति तथा कर्मरेणुनिकरोऽपि विशोधण परिषिच्य परिषिच्यानिवृत्तिकरणरूपद्रुघण निष्कुटितः संक्रमणोदयोदीरणानिशिनिकाचनकरणानामाग्यो भवति समे यामाचार्याणां मनानन्तरमुपशमनानिरिता अन्य त्याच मानापमान जवकिपि जनैव विसंयोजना क्षपणा सा चैवम् इह श्रेणिमप्रतिपद्यमाना अपि अविरता विरताश्च चतुर्गतिका आप । तद्यथा नारका देवा अविरत सम्यग्दृष्टयः तिर्यञ्चोऽविरतसम्यग्दृष्टयो देशीवरता वा मनुजा अविरतसम्यदृष्टया देशावरताः सर्वविरता वा अन न्तानुबन्धिनां विसंयोजनार्थं यथाप्रवृत्तादीनि त्रीणि करणानि कुर्वन्ति करणचा सर्वाऽपि प्रयत्नवरमिदानिसिकर प्रविष्टः सन् अन्तरकरणं न करोति ।
उक्तं च कर्मप्रकृतौ ।
चटगइया पज्जना, तिथि वि संजोयशे विसंजोयेंति । करणेहि तिहिं सहिया, नंतरकरण उवसमो वा ॥
अस्याकरणमनिका चतुर्गतिका नारकतिर्यनुपदेवाः सर्वाः पर्यामिभिः पाखयोऽप्यविरत देशविरत सर्ववितास्तावि सम्यग्दृष्टयश्चतुर्गतिकाः देशविरतास्तिर्यञ्चो मनुष्या वा सर्वविरसा मनुष्या एवं संयोजनामनन्ता बन्दिनो दिसंयोजयन्तिदिना यति विशिष्ठाखन्त इत्याद करस्त्रिभिधापूर्वक णानिवृत्तिवादरैः सहिता नवर मिहान्तरकरणं न वक्तव्यम् । उपशमो वा उपशमश्चानन्तानुबन्धिनां न भवतीत्यर्थः । किं तु कप्रकृत्यभिहितस्वरूपेणोनाक्रमेणाधस्तादावकिमा मु क्त्वा उपरि निरवशेषानन्नतानुबन्धिनो विनाशयति श्रावलिकामा त्रं तु स्तियुकसंक्रमेण वेद्यमानासु प्रकृतिषु संक्रमयति । तदेवमुक्ता अनन्तानुबन्धिनां विसंयोजना संप्रति दर्शनस्यपदा मना भएयते । तत्र मिध्यात्वस्योपशमना मिथ्यारऐर्वेद सम्यम्यूरेथ सम्ययसम्य मिध्यान्ययोस्तु देदकसम्यन्यत मिथ्यादृष्टेर्मिथ्यात्वोपशमना प्रथमसम्यक्त्वमुत्पादयतः सा चैवं
"For Private & Personal Use Only
www.jainelibrary.org