________________
उक्समसेढि अन्निधानराजेन्द्रः।
उसमसेदि पशेलियसंही सर्वानिः पर्याप्तिभिः पर्याप्तः करणकापूर्वमय- | वि मिथ्यात्वमुपशान्तं लज्यते । संप्रति बेदकसम्यग्दृष्टेनयाणातमुहर्तकासं प्रतिसमयमनन्तगुणवृस्या विशुख्या प्रवर्षमानो- मपिर्दशनमोहनीयानामुपशमनाविधिरुच्यते। इहवेदकसम्यग्दउजव्यसिस्किविहुस्खपेक्वयाऽनन्तगुणविशुकिको मतिश्रुता- ष्टिसंयमे वर्तमानःसन्नन्तर्मुर्तमात्रेण कालेन वर्शनत्रितयमुपशकानविभकानानामन्यतमस्मिन् साकारोपयोगे उपयुक्तोऽन्यत- मयति उपशमयतश्च करणत्रिकादिविधिर्यथा कर्मप्रकृतिटीकार्या स्मिन् योगे वर्तमानो जघन्यपरिणामेन तेजोमेश्यायां मध्यमप-| तथा वेदितव्यः । एवमुपशान्तदर्शनमोहनीयत्रिकश्चारित्रमोहरिणामेन पचनश्यायामुत्कृष्टपरिणामेन चाललेश्यायां वर्तमानो मीयमुपशमयितुकामः पुनरपि यथाप्रवृत्तादीनि त्रीणि करणानि मिथ्याष्टिश्चतुर्गतिकोऽन्तः सागरोपमकोटीकोटीस्थितिसत्कर्मा | करोति करणानां च स्वरूपं प्राग्वत् केवलमिह यथाप्रवृत्तकरणइत्यादि पूर्वोक्तं तावद्वाच्वं वाषचथाप्रवृत्तिकरणमपूर्वकरणं च मप्रमत्तगुणस्थानकंडष्टव्यं पूर्वकरणमपूर्वकरणगुणस्थानके भनिपरिपूर्ण नवत्ति नवरमिहापूर्वकरणे गुणसंक्रमो नो वक्तव्यः कि वृत्तिकरणमनिवृत्तिबादरसंपरायगुणस्थानके अत्रापि स्थितितु स्थितिधातरसघातस्थितिवन्धगुणश्रेणय एव वक्तव्याः । गु- घातादयः पूर्ववदेव प्रवर्तन्ते नधरमिह सर्वासामशुभप्रकृतीनाजोणिदक्षिकरचनाप्युदयसमयादारज्यवेदितव्यात्ततोऽनिवृत्ति- मवध्यमानानां गुणसंक्रमः प्रवर्तत इति वक्तव्यम् । भपूर्वकरकरणेम्प्येवमेव वक्तव्यम् अनिवृत्तिकरणासायाश्च संख्येयेषु ना. णावाय.श्च संख्येयतमे भागे गते सति निद्रामचलयोर्वन्धव्यगेषु गतेषु सत्सु एकस्मिन् संख्येयतमे नागेऽवतिष्ठमानेऽन्तर्मुह बच्छेदः ततः प्रभूतेषु स्थितिखण्डसहस्रेषु गतेषु सत्सु अपूर्वसमात्रमधोमुक्त्वा मिथ्यात्वस्यान्तरकरणमन्तर्मुहूर्तप्रमाणं प्रय- करणाखायाश्च संख्येयतमो भागोगतो भवति एकोऽवशिष्यते मस्थितेः किंचित्समधिकं न्यून वाऽनिनवस्थितिबन्धाका समे- अत्र चान्तरे देवगतिदेवानुपूर्वीपश्चेन्द्रियजातिवैक्रियशरीरनान्तर्मुहान कालेन करोति अन्तरकरणसत्कं च दक्षिकमु. क्रियातोपाकाहारकशरीराऽऽहारकाङ्गोपाङ्गतैजसकामेणस्कार्य प्रथमस्थिती द्वितीयस्थितौ च प्रतिपति । प्रथम- समचतुरस्रवर्णचतुष्कागुरुबघूपघातपराघातोच्चासत्रसबादस्थितौ च वर्तमानोदीरणाप्रयोगेण यत्प्रथमस्थितिगतं दक्षिक रपर्याप्तप्रत्येकप्रशस्तविहायोगत्यसुभसुभगसुखरादेयनिर्माण - समाप्योदये प्रतिपति सा उदीरणा यत्पुनर्द्वितीयस्थितेः तीर्थकरसंहितानां त्रिंशतः प्रकृतीनां बन्धव्यवच्छेदः । ततः सकाशादीरणाप्रयोगणव दक्षिकं समाकृष्य उदये प्रकिप- स्थितिखएडपृथक्त्वे गते सति अपूर्वकरणाशायाश्चरमसमये ति साउदीरणाऽपिपूर्वसूरिनिर्विशेषप्रतिपत्त्यर्थमागास इत्युच्यते हास्यरत्यरतिभयजुगुप्सानां बन्धव्यवच्छेदः। हास्यरत्यरतिउदयोदोरणाज्यां च प्रथमस्थितिमनुन्नवन् तावतो यावदाव- शोकभयजुगुप्सानामुदयः सर्वकर्मणां देशोपशमनानिधतिमिकाद्विकं शेषं तिष्ठति तस्मिश्च स्थिते आगाझो व्यबच्चियते निकाचनाकरणव्यवच्छंदश्च ततोऽनन्तरसमये निवृत्तिकरणे तत उदीरणैव केवा प्रवर्तते साऽपि तावद्याबदावलिका शेषो प्रविशत्यपि स्थितिघातादीनि पूर्ववत्करोति ततोऽनिवृत्तिकरन भवति आवनिकायां तु शेषीचूतायामुदीरणाऽपि निवर्तते ततः णाद्धायाः संख्येयेषु भागेषु सत्सु दर्शनसप्तके शेषाणामेकर्षिकेवग्नेनैवोदयनावशिकामात्रमनुभवति आवमिकामात्रचरमसम- शतिमोहनीयत्रकृतीनामन्तरकरणं करोति तत्र चतुर्णा संज्वलयेच द्वितीयस्थितिगतं दलिकमनुभागनेदेन त्रिधा करोति तद्यथा नानामन्यतमस्य वेद्यमानस्य संज्वलनस्य प्रयाणां वेदानामसम्यक्त्वं सम्यम्मिथ्यात्वं मिथ्यात्वं चेति। नक्तंचकर्मप्रकृतिचूर्णी न्यनमस्य वेदस्य प्रथमा स्थितिः स्वोदयकालप्रमाणा शेषाणां "चरमसमयमिच्छदिही से काझे उवसमं सम्महिछी ढोहिई ताहे त्वेकादशकषायाणामष्टानां च नोकषायाणामावलिकामास्वोविश्यहि तिहाणुजागं करेइ तं जहा सम्मत्तं सम्मामिछसं दयकालप्रमाणं च चतुर्णा संज्वलनानां त्रयाणां च वेदानामिदं मित्तंचेति" स्थापना चेयम् ००० ततोऽनन्तरसमये मिथ्या- स्त्रीवेदनपुंसकवेदयोरुदयकालः सर्वस्तोकः स्वस्थाने च परस्वस्योदयाभावादीपशमिकं सम्यक्त्वमवाप्नोति। उक्तं च कर्म- स्परं तुल्यः ततः पुरुषवेदस्य संख्येयगुणः ततः संज्वलनकोप्रकृतौ । “
मित्तुदप खाणे, लहए सम्मत्तमोवसमियंसो । अंने- धस्य विशेषाधिकः ततः संज्वलनमानस्य विशेषाधिकः ततः ण जस्स साजर, पायहियमसरूपुव्वं जे" अन्यत्राप्युक्तम् “जा- संज्वलनमायाया विशेषाधिकः ततःसंज्यलनलोभस्य विशेषात्यन्धस्य यथा पुंस-श्वकुर्लाने शुभोदये । सद्दर्शन तथैवास्य, विकाहानिवृत्तिकरणे बहु वक्तव्यं तत्तु ग्रन्थगौरवभयानाच्यसम्यक्त्वे सति जायते" १ आनन्दो जायतेऽत्यन्तं, सात्विकोऽ- ते केवलं विशेषार्थिना कर्मप्रकृतिटीका निरीवितव्या । अन्तरस्य महात्मनः । सद्याभ्यपगमो यव-व्याधितस्य सदोषधात" करणं च कृत्वा ततो नपुंसकवेदमन्तर्मुहर्तमात्रेण सपशमयति १ एष च प्रथमसम्यक्त्यलाभो मिथ्यात्वस्य सर्वोपशमनाद्भवति ततोऽन्तर्मुहर्तमात्रेण स्त्रीवेदं ततोऽन्तर्मुहर्तमात्रेण हास्यादिषद्कं सक्तं च “सम्मत्तपढमलम्जो, सवोवसमा " शति । सम्यक्त्वं तस्मिञ्चोपशान्ते तस्मिन्नेव समये पुरुषवेदस्य बन्धोदयोदोरणादंपतिपद्यमानः कश्चिद्देशविरतिसहित प्रतिपद्यते कश्चित्स- व्यवच्छेदः ततः समयोनावलिकाद्विकेन पुरुषवेदमुपशमयति विरतिसहितम् उक्तं च पञ्चसंग्रहे “सम्मत्तेणं समग, सव्वं ततो युगपदन्तर्मुहुर्तमात्रेणाप्रत्याख्यानावरणप्रत्याक्यानावरपादेसंच को धमिवज्जे'। वृहच्चतकचूर्णावयुक्तम् “सवसमसम्म क्रोधौ तपशान्तौ च तत्समयमेव संज्वलनक्रोधोदयोहीरणा
ही अंतरकरणे चिो कोई देसविर पलिहर, कोश पमत्त- व्यवच्छेदः ततः समयोनावलिकादिकेन संज्वसमक्रोधमुपशमभावं पि सामायणो पुण न किंपि देशत्ति" [कर्म०] जिनभाग- यति ततोऽन्तर्मुहूर्तमात्रेणाप्रत्याख्यामावरणप्रत्याख्यानापरणणिकमावणोऽपि "वसामगसेढीप, पढवो अप्पमत्तविर- माना युगपदुपशमयति तदुपशान्तौ च तत्समयमेव संज्वलयो उ । पज्जयसाणे सो वा, होर पमो अविरओ वा॥ "अहो- नमानस्य बन्धोदयादीरणान्यवच्छेदः ततः समयोनावालिकाजणंति अधिरय-सपमत्तापमत्तविरयाण । अन्नयरो पविजर, द्विकेन संज्वलनमानमुपशमयति ततो युगपदम्तमतमात्रेण अप्रसणसमणम्मित नियट्टी अपि गतार्थेनवरमविरताचप्रमत्ता- त्याख्यानावरणप्रत्याख्यानावरणमाये उपशमयति तदुपशान्ती नां मध्याकेनापि दर्शनसप्तके उपशमिते ततो ( नियट्टित्ति) नि- च तत्समयमेव संज्वलतमायाया बन्धोदयोदीरणाम्यवच्छेद
वृतिवादरोभवति (विशे०) ततो देशविरतप्रमत्तानमत्तसंयतेष्व- ततः समयोनावनिकादिकेन संज्वलनमायामुपशमयति ततो Jain Education Interational For Private & Personal Use Only
www.jainelibrary.org