________________
उवसमसे ढ
युगपदप्रत्याख्यानावरणप्रत्याख्यानावरण लोनावुपशमयति तसमयमेव संयलोजस्य बन्धोदयोदीरात संयमनमोभमुपशमयंखिधा करोति ही भागी युगपदुपशमयति तृतीया संख्येयमानि करोति तान्यपि पृथक पृथक कामप्रेदेनोपशमयति पुनः संख्येयानां खएमानां किट्टीकृत्य परपर्यायाणां चरमखण्डमसंख्येयानि खण्डानि सूत्रमकिट्टीकृत्य परपर्यायाणि करोति ततः समये २ एकैकं खमुपशमयतीति । दर्शनके उपान्तेनाद मनिवृत्तिवाद पाचलाभस्यासंख्येयान्तिम चरम इति प्रपिता मोहनीयस्पाठाविसभिरभिन्नस्यायुपशमना संध ति गाथार्थो विव्रियते । इहोपशमश्रेणिप्रारम्भको भवत्यप्रमतसंयत एष मन्ये तु प्रतिपादयन्ति अविरतदेशचिरप्रमत्ताप्रमत्तसंयतानामन्यतम इति श्रेणिपरिसमासीवाऽविरतदेशविर तप्रमत्ताप्रमत्त संयतानामन्यतमो भवति । स च प्रथमं युगपत् (प्रणति ) अनन्तानुबन्धिनः क्रोधमानमायाक्षेोजानुपशमयति ततो ' दर्शनं दर्शस्तं ' दर्श मिथ्यात्वसम्यग्मिथ्यात्वसम्यग्दर्शनं युगपदुपशमयति ततोऽनुणमा नपुंसकयेदं यदि पुरुषा रम्भकस्ततः प्रथमं नपुंसक वेदं ततः पश्चात्स्त्रीवेदं ततः षट्कं हा स्परस्परतिशोकभयजुगुप्साःक्षणं ततः पुरुषवेधी प्रार जिका ततः प्रथमं नपुंसक वेदं ततः पुरुषवेदं ततः षट्कं ततः दमिति । अथ नपुंसकवेद एव प्रारम्भकस्ततोऽसावनुदीर्णमपि प्रथमं पशमयति ततः पुरुषवेदं ततः पतत नपुंसकयेदमिति । पुनब्ध कोषाधाकान्तरिती संग्रामविदोषकोधारित तुल्यामुपशमयति । श्रयमर्थः । अप्रत्यक्यामावरण प्रत्याख्यानावरण क्रोधौ सदृशौ क्रोधत्वेन युगपटुपशमयति ततः संज्वलनक्रोधमेकाकिनं ततोऽप्रत्याख्यानावरणप्रत्याख्यानावरणमानौ युगपदुपशमयति ततः संज्वलनमागं ततोऽप्रत्याख्यानावरणप्रत्याख्यानावरणमाये युगपवुपशमयति ततः संज्वलनमायां ततोऽप्रत्याख्यानावरणप्रत्याख्यानावरणयुगपशमयति ततः संज्वलन लोनमिति । स्थापना चेयम
संज्वलनसोजः
अप्रत्याख्यानप्रत्या
क्यानलोभः ।
संज्वलनमाया
अप्रत्याख्यानप्रत्याख्यानमाया ।
संज्वलनमानः |
अप्रत्याख्यानप्रत्याक्यानमानः
अप्रत्याख्यान संज्वसनक्रोधः
Jain Education International
अप्रत्याख्यानप्रत्याख्यानकोषः
.
पुरुषः
हास्यादिषट्कः
श्रीवेदः
नपुंसक वेदः
मिथ्यात्वमिवसम्प क्त्वम्
( १०७४ ) निधानराजेन्द्रः ।
अनन्तानुबन्धिक्रोधमाममायालोजः
उससे ढ
मनु संज्वनादीनां युक्त उपरामोऽनन्तानुबन्धिन शायोपशमित्या युज्यते न दर्शनप्रतिपत्ती तेषां योपशमादिड सोपशमादित्यविरोध इति आयो का प्रतिविशेष उच्यते। योपशम्रो ह्युदीर्णस्य कथोऽनुदीर्णस्य विपाकानुभवापेोपमः प्रदेशानुभवतोऽस्त्येव उप शमे तु प्रदेशानुनयोऽपि नास्तीति । यदाद प्राप्यपीयूषपाचोधिः " वेपर संतकम्मं, खओवस मित्थ नानावं सो । उवसंतकम्मश्रो पुण, घेर न संतकम्मंदि” अन्यत्राप्युक्तम् । " उवसंतकम्मं जं न, तर कढेइ न देश सदवि ।
म य गमय परपराई, न चैव व कछुए तं तु " । अस्या अक्षरगमनिका सर्वोपशमेन यदुपशान्तं मोहनीयका अन्यस्य सर्वोपशमायोगात् "सन्ययसमो मोस्स चेयेति" बचनातून तदपकर्षति न तदपवर्तनाकरणेन स्थितिरसाभ्यां हीनं क रोतीत्यर्थः । अपिशब्दस्य मिन्नवान्नाप्युदये ददाति नापि तद्वेदयतीत्यर्थः । उपलक्षणात्तदविनाना विम्यामुदरिणायामपि न ददातीत्यपि मम्तव्यम् । न च बध्यमानसजातीयरूपां परप्रकृति संक्रमकरणेन गमयति संक्रमयतिन चकमक यत्युर्तनाकरणेन स्थितिरसाभ्यां वृद्धिं नयति निधत्तिनिकाबनायास्तु प्रागपूर्वकरणकाल एव निवृत्यान्नेोपशान म्निषेधः क्रियते इति । आह संयतस्यानन्तानुबन्धिनामुदयो निधितत्कथमुपशम इत्युच्यते स धनुभाग कर्माङ्गीकृत्य न तु प्रदेशकम्मैति तथा वाज्यधायि परमगुरुणा" जीवेणं भंते ! सयंकडं कम्मं वेपर अत्थेगइयं नो वेपर से केणणं पुच्छा डुडि कम्मे पक्ष जहा परसकामे य भाग तत्परसम्मं तं नियमावेष तथ जं अनुभागक
1
अगर इनोवे "त्यादि प्रदे शकमध्यभावोदयस्येोपशम इयः आइ यद्येवं संयतंस्थानन्तानुबभ्युदयतः कथं दर्शनविधान प्रदेश कर्मणो मन्दानुज्ञात्वात् । तथा कस्यचिदनुभागकर्मानुप्रागोSपि नास्यन्तमपकाराय प्रवन्नुपलभ्यते यथा संपूर्णमत्यादिचतु शनिनस्तरावरचोदय इति ततः समभचरमकिपा संज्वलनोज उपशान्तो भवति तत्समयमेव च ज्ञानावरणपञ्चकदर्शनावरणचतुष्कान्तराययञ्च कयाः कीर्त्यांबन्ध व्यवच्छेदस्ततोऽनन्तरसमयेऽसावुपशान्तकषायो नवति स च जघन्येन समयमात्रमुत्कर्षेण त्वन्ता नयादी प्रतितति प्रतिपालक द्विधा भवणायेण तत्र भवक्कयो म्रियमाणस्य अकाय उपशान्ताकायां समाप्तायाम् । श्रायेण च प्रतिपतन् यथैवारूढस्तथैव प्रतिपतति । यत्र यत्न बन्धोदयोदीरणाव्यवच्छिन्नास्तत्र तत्र पतता सता ते आरज्यन्त इति यावत् प्रतिपतितश्च तावत्प्रतिपतति यावत्प्रमसंयगुणस्थानकम्। कशिपुनस्ततोऽप्यगु
स्थानकद्वयं याति कोऽपि सास्वादनभावमपि । यः पुनर्भवक्षयेण प्रतिपतति स प्रथमसमय एव सर्वाण्यपि बन्धनादीनि करणानि प्रवर्तयतीति शेषः । उत्कर्षतश्चैकस्मिन् भवे द्वौ धारासुपशमश्रेणिं प्रतिपद्यते यथ ही पारापम प्रतिपद्य तस्य नियमात स्मिन् भवे कपक श्रेण्यज्ञावः । यः पुनरेकं वारं प्रतिपद्यते तस्य कपकश्रेणिर्भवेदपि उक्तं च सप्ततिकाचूर्णी "जो वारे उसमसेढं परिवज्जर तरस नियमा तम्मि नवे खवगसेदी जो परिवार बस सदमेटी अति" एप कार्मग्रन्थिकानिप्रायः सिद्धान्तानिमायेन वेक
For Private & Personal Use Only
www.jainelibrary.org