________________
उवसमगा
स्वामिनः सर्वतिर्यञ्च एकद्वित्रिचतुःपञ्चेन्द्रियजेदभिन्नाः सर्वे नारकाः सर्वे देवाः सर्वे मनुष्यास्ते च मनुष्यास्तावद्यावदपूर्वकरणान्तसमय इति एा चैव देशोपशमना सर्वेषामपि कर्मणामवगन्तव्या न मोहनीयस्यैव केवलस्य । स्वामिविषयमेकं च विशेषमाद स्वगो
(१०७०) अभिधानराजेन्द्रः |
समगोवा, पढमकसायाण दंसणविगस्स । देसोवसमा पुव्वकरगो जात्र
देशोपशमनास्वामी देवरामकः प्रथमपायाणां दर्शन त्रिकस्य च कृपक यास्यस्यापूर्णकरणान्तगः । एतदुक्तं प्रयति । प्रथमकषायाणां विसंयोजना च तुर्गतिका पि उपशमका मनुष्याः प्रतिपन्नसर्वविरतेयें दर्शनत्रिकस्य कपका मनुष्या अविरत सर्वविरता उपशमकाः सर्वविरतास्तावदेशोपशमनाकारिणे यावत्स्यस्यापूर्यकरणचमसम यो व परत इति संप्रति साचादिरूपणार्थमाह । साइयमाइ चउद्धा, देसुवा प्रणामंतीणं ।
चरणं सा अवसर पाइयो वा ॥ अनामित्यादिसत्ताकास्तासां देशोपशमना चतुः प्रकारा तद्यथा सादिरनादिवाऽध्रुवा च । तत्र मूलोत्तर प्रकृतीनामष्टानामपि अपूर्वक रणगुणस्थानकात्परतः सा देशोन प्रवर्तते ततः प्रतिपाते च भूयोऽपि प्रवर्त्तते इति सादिस्तत्स्थानमप्राप्तस्य पुनरनादिर्भुवा अभव्यानां त्वधुवा भाविता मूलोत्तरप्रकृतीनां साद्यादिरूपतया चतुर्विधा देशोपशमना । संप्रत्युत्तरप्र कृतीनामनादिसत्कानां सा भाव्यते तत्र वैक्रिय सप्तकाहारकसतक मनुष्य द्विकदेवद्विकनारकद्विकसम्यक्त्वसम्यग्मिथ्यात्वो थेगौत्ररूपोऽञ्जनयोगत्रयोविंशतितीर्थकराश्चतुण्यवजः शेषात्रिशङ्खत्तरशतसंख्याः प्रकृतयोऽनादिसत्ताकास्तासां मध्ये मिथ्यात्यानन्तानुबन्धिनां स्वस्यपूर्वकरणात्परतो देशोपशमना नोपजा यशेषकर्मणां त्वपूर्वकरणगुणस्थानकात परतः स्थानात् च्यवमानस्य भूयोऽपि जायते इति सादिस्तत्स्थानमप्राप्तस्य पुनरनादिर्भुवा वा अभव्यजन्यापेक्षया यास्त्वध्रुवा अध्रुवसत्ताकाः प्रकृतयोऽनन्तरोक्ता अष्टविंशतिसंख्याकास्ता देशोपशमनामधिकृत्य साद्यवास्तासां देशोपशमना सादिरध्वा चेत्यर्थः । साद्यभुवता अध्रुवसन्तावदेव समवसेया ।
-
Jain Education International
संप्रति प्रकृतिस्थानानां साचादिप्ररूपणार्थमाह । गोपाषाणं दो चउत्पद्वाण हो सनए । साइयमाइ चडका, सेसा एगवाणस्स || इह गोत्रस्य देशोपशमनामधिकृत्य द्वे प्रकृतिस्थाने तद्यथा दे एफा च तत्रानुवलितांचेगोत्रस्य द्वे उदलितोगों स्का तथा श्रायुषोऽपि द्वे प्रकृतिस्थाने तद्यथा द्वे प्रकृती एकाच । तत्र श्ररूपरभवायुष्कस्य एका बद्धपरभवायुषो द्वे एतेषां च चतुर्णामपि स्थानानां देशोपशमना सादिरधुवा च स्थानानामपि स्वयं साद्यवत्वात् तथा "उत्थवठाण होइ सतरहमिति " तत्र यथासंख्येन पदयोजना तत्र चतुर्थ मोहनीयं तस्य देशोपशमनयोग्यानि पर प्रकृतिस्थानानि तद्यथाविशतिः चतुर्विंशतिः पञ्चविंशतिः पतिः सप्तविंशतिरष्टाविंशतिश्च शेषाणि पुनरनिवृतिवाद प्राप्यन्ते इति देशोपशमनापोग्यानि भवति तत्राविशतिस्थानं मिथ्यासासादनस दृष्टिवेदक सम्यग्दृष्टीनां प्राप्यते सप्तविंशतिस्थानमुद्वलित
उवसमणा
सम्यकस्य सम्यमिध्यारी पाँशतिस्थानम् इलितसम्यकसम्यग्मिध्यात्वस्यानादिमध्याहऐ पशि
विंशतिसत्कर्मणो मिथ्याः सम्ययमुत्पादयोऽपूर्वक रणात्परतो वेदितव्यं तस्या मिथ्यात्वदेशोपशमनाया श्रभावातू तथा अनन्तानुबन्धिनामुइलने पूर्व करणात्परतो वर्त्तमानस्य चतुर्विंशतिस्थानं चतुर्वशतिको वा चतुर्दिशतिकानं क्षेपिसप्तकस्य एकविंशतिस्थानम् श्रत्र पविंशतिलक्षणस्थानं मुक्त्वा शेषाणां पञ्चानामपि स्थानानां देशोपशमना साद्यध्रुवस्थानानामपि स्वयं कादाचित्कत्वात् परविशतिस्थानस्य चतु तद्यथा सादिरनादिया अक्षया । तखितसम्पत्यसम्यग्मिथ्यात्वस्य सादिरनादिमध्याप्रेरनादिया अभ व्यानां भव्यानान्वध्रुवा तथा षष्टानामनन्तस्य देशोपशमनाय - ग्यानि सप्त स्थानानि तद्यथा त्र्युत्तरशतं द्वघुत्तरशतं षष्ठवतिः पञ्चनवतिः त्रिनवतिः चतुरशीतिर्ह्यशीतिश्च तत्रादिमानि चत्वा रिस्थानानि यावदपूर्वकरणगुणस्थानकचरमसंमयस्तावद्वेदितव्यानि न परतः शेषाणि च त्रीणि त्रिनवतिचतुरशीतियशीतिरूपाणि एकेन्द्रियादीनां पति णिप्रतिपद्यमानानां शेषाणि तु स्थानानि अपूर्व कर स्थानकात्परतो भ्यानमा गिति न देशोपशमनयोग्यानि यपि च स्थानेषु देशेोप मना सायअवस्थानानामपि स्वयमनित्यत्वात् पातु ज्ञानावरणदर्शनावरणवेदनान्तरायाणां देशोपशमनामधिकृत्यैकैकं प्रकृतिस्थानम् । तत्र ज्ञानावरणस्यान्तरायस्य च प्रत्येकं पञ्च प्रकृत्यात्मकं स्थानं दर्शनावरणस्य नवप्रकृत्यात्मकं तृतीयस्य द्विमत्यात्मकम पांच देशोपशमना खायादिभेदाच तुर्द्धा चतुःप्रकारा तद्यथा सादिरनादिर्भुवा अध्रुवाच । “साइयमाइचउद्धा सेसाणं एगगणस्स " तत्रापूर्वकरणगुणस्थानकात्परतो न भवत्युपधेणिस्ततः शमप्रतिपाते च भूयोऽपि भवतेि। ततः सादिस्तस्थानमप्राप्तस्य पुनरनादिः पाऽध्या भव्या भव्यापेक्षया । उक्ता प्रकृतिदेशोपशमना ।
संप्रति स्थितिदेशोपशमनामाद वसामणा दिईओ, नकोसा मे तुलाओ। इषरा वि किंतु अभने, उज्वल अपुष्यकरणं ॥ स्थितिविधातिषा कृतिविषयाच एकैकाऽपि द्विधा तद्यथा उत्कृष्टा जघन्या न्र तत्र सूत्रकृतीनामुत्तरप्रकृतीनामुत्कृष्टस्थितिर्देशोपशमना मंत्रमेण
मुक्तं प्रति यः प्रस्थति मस्याम प्रतिपादितो यथास्थिति संक्रम्य साधणातासमु कृष्ट स्थितिदेशेोपशमनायामपि पापमितस्थिति जघन्यास्थिनिर्देशोपशमनासंक्रमेण तुल्या जयस्थिति संक्रम किंचिजम्पमायोग्यस्थिती वर्तमानस्य
तस्यैव प्रायः सर्वकर्मणामपि जघन्यायाः स्थितेः प्राप्यमाणत्वात् याच प्रकृतयो भव्य प्रायोग्य जघन्य स्थितिकाले जयन्ति तासामुके अपूर्वकरणे या जधम्यस्थितिदेशोपशमनादि या प्रायोग्पाणां प्रकृतयमन्तिमा पस्योपसंख्येयभागमात्रे वर्त्तमाने तत्राप्याहारकसप्तक सम्यक्त्यसम्यग्मिव्याखानामेकेन्द्रियस्थाने केन्द्रियस्यशेष
वैकियदेवकिनारकमनुष्यद्विकरूपाणामेके
प्रियस्यैव अभ्यासान्याकरण वर्तमानस्येति ।
For Private & Personal Use Only
www.jainelibrary.org