________________
(२०६९) जवसमणा अभिधानराजेन्द्रः।
जवसमणा तुल्या क्रियते यथा कश्चित् संज्ववनक्रोधेन उपशमश्रेणि प्रति- तत्र नेति एवं पुरुषवेदेनोपशमश्रेणि प्रतिपन्नस्य विधिसक्तः। संप्रति पन्नस्ततः श्रेणि प्रतिपतत् तदा संज्वलनधिमुदयेन प्राप्तवान् स्त्रीवेदेन नपुंसकवेदेन चोपशमणि प्रतिपद्यमानस्य विधिमाह भवति ततःप्रभृतितः स्वगुणश्रेणिशेषकर्मभिः समाना नवति दुचरिमसमये नियणा, यस्स इत्यी नसगो मम । एवं मानमाययोरपि वाच्यं संज्वलनलोभेन पुनरुपशमश्रेणि प्र.
समइत्तु सत्त पच्छा, किं तु नपुंसो कमारके ॥ तिपन्नस्य प्रतिपत्तिकाने प्रथमसमयादारभ्य संज्वानोभस्य गुणश्रेणिनिः सह तुल्या प्रवर्तते शेषकर्मणां तु यदागेहत उक्तं
स्त्री नपुंसकस्य वेदेन सहान्योन्यं परस्परं वेदमुपशमयतिकिमु.
तं भवति स्त्री स्त्रीवेदमुपशमयति नपुंसकवेदं च नपुंसको नपुंतदेव प्रतिपततोऽप्यन्यूनातिरिक्तं वेदितव्यम् ।
सकवेदमुपशमयति स्त्रीवेदं चेति किं तु नपुंसकगते सति पूर्वखवगुवसमगम्मि एव्य, गणे दुगुणो तहिं बंधे।
क्रमेणारब्धे सत्युक्तप्रकारेणापशमयति इह चोपशमनकरणे अनागो तगुणो, अनुनागे सुभाण विवरीओ।।
स्त्रिया नपुंसकस्य च निजकोदयस्य स्ववेदोदयस्य द्विचरमसमये कपकस्य कपकश्रेणिमारोहतो यस्मिन् स्थाने यावान् स्थितिब- एकेन्द्रियस्थिति मुक्त्वा शेषं सर्वमुपशातमित्थं च शमयित्वा न्धस्तस्मिन्नेव स्थाने उपशमश्रेणिमारोहतस्तावान् स्थितिबन्धो स्त्री नपुंसको वा पश्चात्स पुरुषवेदादिकाः प्रकृतीरुपशमयति । द्विगुणो भवति ततोऽपि तस्मिन्नेव स्थाने उपशमश्रेणितः प्रति- श्यमत्र भावना । इह स्त्री उपशमश्रेणि प्रतिपन्ना सती प्रथमतो पततो द्विगुणो नवति कपकसत्कस्थितिबन्धापेकया चतुर्गुणोज- नपुंसकवेदमुपशमयति पश्चात् स्त्रीवेदं तश्च तावपशमयति बतीत्यर्थः। तथा कपकस्य यस्मिन् स्थाने अशुभप्रकृतीनांयावान् यावस्वोदयस्य विचरमसमयस्तस्मिंश्च निजकोदयस्य द्विचरअनुभागो जवति तदपेक्कया तस्मिन् स्थाने तासामेव शुभप्रकृ- मसमये एकां चरमसमयमात्रामुदयस्थिति च वर्जयित्वा शेषं तीनामुपशमश्रेणीतःप्रतिपतितोऽनन्तगुणः(सुभाणविवरिओत्ति) सकलमपि स्त्रीवेदसत्कं दनिकमुपशमितं ततश्चरमसमये गते शुनानां पुनरनुनागो विपरीतो वाच्यः स चैव उपशमश्रेणीतः सति अवेदके सति पुरुषवेदहास्यादिषट्करूपाः सप्तप्रकृतीयुगपप्रतिपतितो यस्मिन्स्थाने गुजप्रकृतीनां यावानगुन्नागो भवति दुपशमयितुमारजते शेष पुरुषवेदेन च श्रेणिप्रतिपन्नस्य व्यं तदा तदपेकया तस्मिस्थाने • तासामेव शुभप्रकृतीनामुपशमकस्या- स्त्रीवेदेन पुरुषवेदेन वा उपशमणि प्रतिपद्यमानो यास्मन् स्थाने नुनागोऽनन्तगुणस्ततोऽपि तस्मिन्नेव स्थाने तासामेव शुजप्रक- नपुंसकवेदमुपशमयति तहरं यावन्नपुंसकवदेन श्रेणि प्रतिपन्नःसतीनां कपकस्यानन्तगुणः ।
न्नपंसकवेदमेव समुपशमयति तत ऊर्द्ध नपुंसकवेदं युगपदुपपरिवाडीए पमियो, पमत्तइयरत्तणे बहुति किच्चा ! शमयितुं अनः स च तावतो यावन्नपुंसकवेदोदयो द्विचरमदेसजई सम्मो वा, सासणभावं वए कोई ।।
समयः तस्मिश्च स्त्रीवेद उपशान्तः नपुंसकवेदस्य च एका उद्यथा परिपाट्या श्रेणिमारुढस्तथा परिपाट्या पतितःसन् ताव
गमात्रा उदयमात्रस्थितिवर्तते शेषं सर्वमप्युपशान्तं तस्यामप्युदधो गच्चति यावत् प्रमत्तसंयतगुणस्थानकं ततः प्रमत्तत्वात्प्र
दयस्थितावतिक्रान्तायामवेदको भवति ततः पुरुषवेदादिकाः समत्तत्वे बहुन्वारान् कृत्वा कश्चित् देशयतिर्भवति कोऽप्यविरत- प्त प्रकृतीर्युगपपशमयतीति । तदेवमुत्ता साप३.मना । सम्यग्दृष्टिा येषां मनानन्तानुबन्धेनानुपशमना न जयति तेषां . संप्रति देशोपशमनामभिधातुकाम आह । मतेन कश्चित् सासादनमपि ब्रजति ॥
मुलुत्तरकम्माणं, पगावियाइ होइ चनभेया। उवसमसम्मत्तद्धा. अंतो आउखया धवं देवो।
देसकरणेहिं देसं, समझ जं देसुममानो ॥ जेण तिसु ानगेसु, बच्चेसु सा सेढिमारुहइ ।।
देशोपशमना मूबकर्मणां मूलप्रकृतीनामुत्तरकर्मणामुत्सऔपशमिकसम्यक्त्वाकायां वर्तमानो यदि कश्चिदायुःक्वयात् रप्रकृतीनां प्रत्येक प्रकृतिस्थित्यादिका प्रकृतिस्थित्यनुभागप्रदे. काल कति तर्हि ध्वमवश्यं देवो भवति येन यस्मात्कारणात शविषया चतुर्नेदा चतुर्विधा जयति इयमत्र नावना । देशोपशत्रिषु नारकतिर्यग्म पुण्यसंबन्धेष्वायुष्केषु श्रेणिमुपशमणि ना- मना द्विधा तद्यथा मूलप्रकृतिविषया उत्तरप्रकृतिविषया च, रोहति किं तु देवायुष्क एव बके ततः कालं कृत्वा देव एव एकै.काऽपि चतुर्भदा तद्यथा प्रकृतिदेशोपशमना स्थितिदेशोजवतीति ॥
पशमना अनुनागदेशोपशमना प्रदेशोपशमना च । श्रथ कसेढीपमित्रो समो छ-डावलीसासणे वि देवेस। स्माद्देशोपशमनेत्यनिधीयते प्रत अाह । यत् यस्मात्कारणात एगवे मुक्खुत्तो, चरित्तमोहं उसमेन्ता ।।
एकदेदातृताभ्यां यथाप्रवृत्तापूर्वकरणसंशिताभ्यां करणाभ्यां
प्रकृतिस्थित्यादीनां देशैकदेशं शमयत्यतो देशोपशमनाऽभिधीयस्मात्कारणात् देवायुर्वर्जेषु शेषेषु त्रियायुःश्रेणि नारोहति
यते देशवृताभ्यां करणाभ्यामुपशाम्यतीति देशोपशमना । यदि तस्मात्कारणात् श्रेणीतः पतितः सम उत्कर्षतः धमावमिका
वा देशस्य प्रकृत्यादीनामेकदेशस्योपशमना देशोपशमनेति कालं जघन्यतः समयमात्रं सासादनो भवति सोऽप्यवश्यं च्युत्या
व्युत्पत्तेः ॥ संप्रत्ययावयवतात्पर्य विश्रान्तिमाह । देवेषु मध्ये समुत्पद्यते तथा एकस्मिन् नवे उत्कर्षतश्चारित्रमोहनीय द्वी बारानुपशमयति न तृतीयमपि वारं यस्तु द्वी वारानु
उवस मयस्सुव्वट्टण-संकमकरणाई होति नन्नाई। पशमश्रेणि प्रतिपद्यते स तस्मिन् भवे कपकणि न प्रतिपद्यते देसोवसामिय जम्हा, पुवो सबकम्माणं । यस्वेकवारमुपशमणि प्रतिपन्नस्तस्य भवेदपि तस्मिन् भवे देशेपशमनया उपशमितस्य कर्मण बर्तनसंक्रमलतणानि कपकणिः । एवं कार्मग्रन्थिकाभिप्रायः। श्रागमानिप्रायेण त्येक जवन्ति नान्यानि करणान्युदोरणाप्रवृत्तीनि एष देशोपशमनायाः स्मिन् नवे एकामेव श्रेणि न तुहितीयामपि तदुक्तं "अन्नयरसेढि सर्वोपदमनातो विशेषः। अनया या देशोपशमनया मूलप्रकृतिमु. वज, एग भवेणेव सव्वाई" । अन्यत्राप्युक्तं मोहापशम एक- त्तरप्रकृति वा उपशमयितुं प्रस्तावदयसेयो यावत् पूर्वः पूर्वकस्मिन् भवे स्यादसन्ततः यस्मिन् भये उवशमक्कयो मोहस्य रणस्थानकचरमसमयः। श्यमत्र नावना अस्या देशोपशमनाया:
पतति
॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org