Book Title: Abhidhan Rajendra kosha Part 2
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
( १०९६ ) अभिधानराजेन्द्रः ।
उवहि
यानि साधम्मिक संबन्धेन संबद्धानि परस्परं गमनागमननारि तानि च क्षेत्राणि तेषु वर्षासु कल्पते साधम्मिकाणामुदन्तवदनाथे चत्वारि पञ्च योजनानि यावत् गन्तुं वस्तुं वा एवं कार्ये गतस्यापान्तराले वर्षात्राणेन कश्चिनिमन्त्रणं कुर्यात् तस्य च प्रा. तनो वर्षात्राणः परिजीर्णस्ततश्च वर्षात्राणं घनमसृणमभिनवं च ततो वर्षासु बहुगुणमिति कृत्वा गृह्णाति । कारणतोऽन्यदार्प पटलकादिकं घनमत्रणादिगुणोपेतमाचार्यप्रायम्यं वा य सज्यते तदपि नूयान् गुणोऽत्र गृहीने भविष्यतीति कृत्वा गृह्यते एवं कारणगमनं ग्रहणं चोजयमपि दृष्टम् । कारणानावे तु न कल्प सेतुं या गृह्णाति ततोऽमून पोडश दोषान् प्राप्नोति आहाकम्य, पूतीकम्मे व मीसजायाए । वरण पाहुडियाए, पादोकरकीतपामिचे ॥ परियट्टिए अति मे न, उग्भिमालाह में य ।
विजे अणिसि, धोते रत्ते य घट्टे य ॥ आधादेशिकं २ भूमिकम्मे ३ मिश्रज्ञातं स्थापनाथ प्राकृतिका ६ प्रादुष्करणं तं प्रामित्यं परिवर्तितम् १० दूत्याहृतम् ११ नं १२ मालाहृतम् १३ श्रच्छेद्यम् १४ अ सिति २५ पञ्चदश दोषाः ( धोयते वधयति ) सानूनामर्थाय मझिनवस्त्रं धौतं गौरवं कृतमित्यर्थः । एवं रक्तं प्रदत्तरागं घृष्टं मसणं पाषाणादिना उत्तेजितमेते त्रयोऽप्रत्येक एव दोष इति । एते सव्वे दोसा, पढमोसमोसरे एवज्जिता होंति । जिदिहिं अहितो, जो गेहति तेहि सो पुडो
पते सर्वे कर्मादयो दोषाः प्रथमे समवसरणे वस्त्रादिकं शृढता न वर्जिता नयन्ति अथ पूर्व दप्तो न गृहीतमुपकरणं ततः प्रथमे समवसरणे यो गृह्णाति सोऽपि जिनैस्तीर्थकरेये हृष्टाः कर्मबन्धदोषास्तैः स्पृष्टो मन्तव्यः । प्रावतस्तेन दोषाणामङ्गीकृतस्यात् ।
पढमम्मि समवसरणे, जो वतियं पत्तचीवरं गहियं । सव्यं वोस रिषण्यं पायच्तिणं च वोढव्वं ॥
,
प्रथमे समवसरणे दर्षतो यावत् पात्रचीरं हि तावत्सर्वमाज्यं प्रायश्वितं च गुरुदत्तं यथो वोदयम्। अथवा कार्ये समुत्पन्ने यत्पात्र या बीवरं चारणादिषु सुदीत सर्वे ते कार्ये परिष्ठापनीयम् अपरिणामकप्रत्ययनिमि यथालपीकः प्रायश्वितं वोढव्यम् ।
सम्झाया दप्पेण, वाचि जावपछि । कारणगहियं तु विधूय, घरेत गीए एए उज्जाति ॥ स्वाध्यायार्थं दर्पण वा यदि "बहिअंतसन्निसु जं दिषं तेसु चव जमदि ं" इत्यादिकं क्रममुल्लङ्घ्य गृहीतं तत्र जानतोऽपि गीतार्थस्यापि प्रायश्चित्तम् य कारणे क्रमेण विधिना गृहीतं तद्यदि सर्वेऽपि विदो गीतार्थास्तं धारयन्ति अथागीतार्थनिश्रा यतोऽन्यस्मिन्पकरणे लब्धे न पुष्यन्ति । पृ० ३३० नि० न्यू० | कल्प (ऋतुबद्धे वस्त्रग्रहणं वत्थ शब्दे )
( ११ ) प्रथमं प्रव्रजत उपधिग्रहणम् । (सूत्रम् ) निर्णयस्य तप्पडमार संपव्ययमाणस्न aur tयहरणगोच्छयपडिहिं कमिणेहिं वत्थेहिं अयाए संपत्त से पुव्वोडिए सिया एवं से नो कप्प रयहरणगोच्छ मायाए तियि कामोत्
Jain Education International
वहि
आया संपव्वतए कप्पर से हापरिगहियाई क्त्याई गहाय आयाए संपव्वतए ।
अथास्य सुत्रस्य कः संबन्ध इत्याह । शिदिवेग जणियं समणाण वोच्छामे । निक्खते बाहुतं, निक्खममाणे इमं सुतं ॥ निर्ग्रन्थीविषयं चेलग्रहणं भणितम् । इदानीं श्रमणानां यथा वस्त्रं गृहीतुं कल्पते तथाऽभिधीयते । यहा निष्कान्तो दीक्षितस्तद्विषयं वस्त्रग्रहणमुक्तमिदं तु निष्क्राम्यति दीनामददाने वस्त्रग्रहणानिधायकं सत्रमारज्यते अनेन संबन्धेनायातस्यास्य व्याख्या निर्मान्थस्य तत्प्रथमतया समिति सम्यक् प्रकर्षेण पुनरभङ्गी कारलकणेन व्रजतो गृहवासान्निगच्छतः संप्रव्रजतः कल्पते । रजो रणमोजके प्रतिमादाय चिनि
वजितम् । इह रजोहरणग्रहणेन मध्यमोपधिगोच्छकग्रहणेन अघस्योपपिः प्रतिग्रहप्रद सहीतस्ततोऽयमर्थः जघन्यमय मोशेष चिनिष्पक्ष में यः कृताः प्रतिपु पात्रे प्रत्ययतारास्तैरात्मना सहितैः प्रम ( सेयति) शब्दांचे मधासीय प्रतिपद्मः पूर्वमुप दीक्षितः स्यात् ततो मेो कम्पते (से) तस्य पूर्वोपस्थितस्य रजोहर गोकप्रतिग्रहमादाय त्रिभिः कृत्स्नैरात्मना संप्रधजितुं किंतु कल्पते से ) तस्य यथा परिगृहीतानिीतकृतीदिदोषरहितानि वखाणि मना
समासार्थः । अथ विस्तरार्थोऽभिधीयते । आह न तावदद्याप्ययं प्रव्रजति ततः कथं निर्ग्रन्थः । उच्यते द्रव्यत एको भावतो द्वितीयः इव्यतोऽपि जायतोऽपि अपरो न द्रव्यतो न जावतः । तत्र द्रव्यतो नि ग्रन्थः स उच्यते यो लिङ्गसहितो व्यक्ति ङ्गयुक्तो निःशङ्कः सन्नवधा यति उत्प्रत्ययस्तु ज्यायाम निमुखा न तावदद्यापि प्रव्रजति कारणेन वा यः साधुः परङ्गेि वर्तते स द्वितीयो द्वितीनङ्गवर्ती यस्तु उदयसहितो सव्यभावाही ङ्गयुक्तः स तृतीयः उयथापि निर्ग्रन्थ इति भावः । उजयविमुक्ते तु द्रव्यभावलिङ्गरहिते गृहस्थादी चरमतुर्थी मो प्रयति । अत्रायाय देव मानुष्यस्य सहवासलकर्ण दृष्टान्तं कर्तुकाम प्रथमतः सिका प्रज्ञापयति ।
चावल संवासो, देवासुररक्खसे मस्से य । पोकामा, संजोगा सोहास हवेति ॥
देवसंवासः असुरसंघासो राकससंवासो मनुजसंघासश्चेति संवासश्चतु । अत्र चान्योन्यकाम्यया षोरुश संयोगा भवन्ति । तद्यथा देवो देव्या साई संवसति १ देवोऽसुर्या साईम २ देवो
त्या स्वार्कम् ३ देवो मानुष्या स्वार्कम ४ असुरो देव्या सम संगति असुरो ६ असुरो मानुष्या असुरो राजस्था राहो देव्या सोयी १० राइसो मानुष्या ११ राकसो राक्षस्या १२ मनुष्यो देव्या १३ मनुष्योऽसुर्या १४ म नुष्यो रातस्या १५ मनुष्यो मानुष्या १६ चेति । अत्र देवशब्देन वैमानिको ज्योतिष्को वा । असुरशब्देन तु सामान्यतो व्यन्तरः परिगृह्यते। अधस्तने च षोमश भङ्गान् चतुर्षु भङ्गेष्ववतारयन्नाद् । हवा देव संवासे एत्थ होति चचगो । पव्वज्जाभिमुहंतर, गुज्भगनझा मिया वासे || अथवेति प्रकान्तरद्योतकः । देवच्छविमतोः संचासे चतुर्भङ्गी नवति । देवो देव्या सार्क संघसति देवमित्या सा
7
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1119 1120 1121 1122 1123 1124 1125 1126 1127 1128 1129 1130 1131 1132 1133 1134 1135 1136 1137 1138 1139 1140 1141 1142 1143 1144 1145 1146 1147 1148 1149 1150 1151 1152 1153 1154 1155 1156 1157 1158 1159 1160 1161 1162 1163 1164 1165 1166 1167 1168 1169 1170 1171 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246