Book Title: Abhidhan Rajendra kosha Part 2
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
उवहामा अभिधानराजेन्मः।
उवहाण दोग्मपस्यणधरणी, उवधाणं जत्य जे सुत्त । रत्तं संबुडा सव्वदारत्तेणं च दमोपसमो तो य समसत्तुमि
आगाढमणागादे, गुरुलहुयाणादि सगडपिता ।। १५ ॥ तपक्खयाए य अंरागदोसत्तं तो य अकोहया अमादुघा गती दुग्गा वा गती दुग्गति दुःख वा जाँस विज्जति एण्या अमायया अलोजया अकोहमाणमायालोभयाए य गतीए एसा गई दुग्गती विषमेत्यर्थः । कुत्सिता वा गतिर्दु
अकसायत्तं तत्रों य सम्मत्तं सम्मत्ताओ य जीवाइपयतिःअणभिलासयत्थे दुस्सहो जहा दुम्भगोसाय नरगगती नियगती वा । पतणं पातः तीए हुग्गतीए पतम्तमप्पाणं जेण
स्थपरित्ताणं तो सव्वत्थ अप्पडिबका तं णेयं प्रमाणधरेति तं उवहाणं भष्मति तं च जत्थ जत्थत्ति एस सुत्तधीप्सा
मोहमिच्चत्तक्खयं तो विवेगो विवेगानो हेयउवाएयजत्थ उद्देसगे जत्थ अज्मयणे जत्थ सुयक्षंधे जत्थ अंगे वत्यूवियालणे गंतनचलक्खत्तं तो य अहियपरिचाओ कालुकालियअंगाणंगेसु नेया जमिति जं उवहाणं णिब्धितितादि तं तत्थ तत्य सुत्ते श्रुते कायव्यमिति पक्कमे संभवति ।
हियायरेण य अच्चतमज्जमो । तो य परमपवितुत्तम आगाडेति च उद्देसगावीसुतं भणियं तं सव्वं समासो |
खंतादिदमविह अहिंसालक्षणं धम्माणुढाणिककरणकादुविहं भस्मति । आगाढं अणागाढं वा तं च भागाढसुयं भग- रवणामत्सवित्तया । तो य खतादिदसविहभाहिंसापतिमा अणागाढं आयारमाति।आगाढं उवधाणं कायव्वं प्र
लक्खणधम्माणुष्ठाणिककरणकारवणासत्तवित्तयाए य संणागाढे अणागाढं जो पुण विवज्जासं करेंति तस्स पच्छित्तं भवति भागाढेवा प्रणागाढे वााणा प्रणवत्थमिच्छत्तविरा
बुसमा खती सव्वुत्तमम्मि न तं सव्वुत्तमं अजहणाय भवति पत्थदितोत्रसगडपिया कोसो प्रसगडतातो
विभावितं सव्वुत्तमं सम्वन्तरं सव्वसंगपरिच्चागं सव्वुअप्पती भपत्ति । गंगातीरे एगो आयरिश्रो वायणापरिस्संतो | त्तमं सव्वन्तरवालसविहं अञ्चंतघोरवीरगकतवचसज्झाए वि असज्झायं पोसेति एवं णाणंतरायं काऊण देव- रणागृहाणाभिरमणं सवुत्तमं सत्तरसविहकसिणसंजलोगं गो तो चुभो आभीरकुले पञ्चायाओ भोगे भुजति
माणुट्ठाणपरिपाझनेकवचलक्खत्तं सव्युत्तमं सवगिरणं धूया य से जाया अतीव रूववती ते पव्वंदिया गोयरियाए हिएकन्ति तस्सय सगडं पुरतो वञ्चति साय से धूता सगडस्स
उक्काहियं अणुगृहियवसवीरियपुरिसकारपरकमपरितोलणं तुंडे ठिता तीसे य दरिसणत्यं तरुणेहि सगडाणि उप्पहेण च सव्वुत्तमुत्तमसज्माणसझिलेणं पावकम्मसमलेवपपेरियाणि भग्गाणि य तो से दरिसेण लोगेण णामं कतं अ- क्खामणति । सव्वुत्तमुत्तमं आकिंचणं सव्वुत्तममुत्तम सगडाए पिमा प्रसगडपिया तस्स तं चेव वेरम्ग जातं दारियं
परमपवित्तुत्तमसव्वजावभावंतरेहिणं मुफसव्वदोसविप्पमु. दाउं पव्वइतो पढिो जाव चाउरंगि जं असंखए उहिले तमाणावरणं उदिमं पढंतस्स नट्टाति छ?ण अणुभव इति
कणवगुत्तीसणाहमहारसपरिहारकारपरिवेडियमुउद्धरघोभणिए भणति एयस्स को जोगो पायरिया भणन्ति जाद रवंजवयधारणंति तो एएसिं चेव सव्वुत्तमा खंती मद्दवणमाति ताव आयंबिलं तहा पढति बारसविज्जा बारसहिं अजवमुत्ती तवसंजमसव्वसोयाकिंचणसुदुकरबनवयबरिसेहिं आयंबिलं करतणं पढिया तं च से णाणावरणं खीणं
धारणं समुहाणेणं च सबसमारंजविवज्जणं तो विय एवं सम्म आगाढजोगो प्रणागाढजोगो वा अणुपालेयम्वोति उवहाणेचि दारं गयं । निचू०१ उ० । द० । व्य० ।
पुढविदगागणिवाउवणस्तइविति चनपंचेंदियाणि तहेव अएव तु समाचिस, वीरवरेणं महालावेणं ।
जीवकायसंरंभसमारंजारंजाणं चमणोवइकायतिएणं तिविजं प्राचरित्त धीरा,सिवमउलं जति निव्वाणं॥३०२॥
इंतिविहेणं सोइंदियादिसंवरणआहारादिसमाधिप्पजढताएवमुक्तविधिमा भाषोपधानं ज्ञानादितपो वा धीरवर्द्धमान- एवोसिरणं तो य अट्ठारससीलंगसहस्सधारणेणं च श्रस्वामिना स्वतोऽनुष्ठितमतोऽन्येनापि मुमुक्कुणैतदनुष्ठेयमिति
खनियअखंमियअमिनियवएडियमुट्ठसग्गुग्गयरविचित्तानियुक्तिगाथार्थः समाप्तः । आचा०१ श्रु०ए०१ उ० (तच अनिश्चितं कर्तव्यमिति अणिस्सिोवहाणशब्दे उक्तम् )
जिग्गहनिचाहणंत जयसुरमण्यतिरिच्छोरियघोरपरीसपञ्चमङ्गलस्योपधानकर्तव्यतामाह।
होवसग्गाहियासणं समकरणेणं तो य आहारायाइएएसिं अट्ठएहं पिपयाणं गोयमा जे केइ अणोषहाणेणं पमिमासु महापयतंतनो निप्पमिकम्मसररीरया निप्पमिकसुपसत्यं नाणमहीयंति । अभावयति वा अहीयंति वा म्मसरीरमत्ताए य सुक्ककाणे निप्पकंपत्तणं तमोय अणाअज्झावयंतेइ वा समणुजाणंति तेणं महापावकम्मे महती इभवपरंपरसंचियअसेसकम्मट्ठए सिक्खयं अर्थतनाणदसणसुपसस्थनाणस्सासायण पकुव्वंति । से भयवं जइ एव ता किं धारित चउगइनववारिगननिफर्म सव्वदुक्खविमोक्खं मोपंचमंगलस्स ण उवहाएं कायव्वं गोयमा ! पढमं नाणं क्खगमणं च तत्य अनिद्वजम्मजरामरणाणिसंपया उगिट्टतमो दया एय सन्चजगजीवपाणभूयसत्ताणं अत्तसम- विओ य संतागायसज्झायमाणमहवाहिवेयणारोदरिसित्तं सब्बजगज्जीवपाणतूयसत्ताणं अत्तसमंदसणाश्रो | गसोगदारिद्ददुक्खजयवेमणस्स तं तो य एगतियं अचंतियं य तसिं चेव संघट्टणपरियावणकिलावणोदावणाई दुक्ख- शिवमयामक्खियं धुवं परमसासयं निरंतरं सबुत्तमसोपायणनवविवज्जाणं ततो अासवाउ य संवुडा सबदा- खंति वा सव्वमेवयं नाणान पवत्तेज्जा ता गोयमा ! एग
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1100 1101 1102 1103 1104 1105 1106 1107 1108 1109 1110 1111 1112 1113 1114 1115 1116 1117 1118 1119 1120 1121 1122 1123 1124 1125 1126 1127 1128 1129 1130 1131 1132 1133 1134 1135 1136 1137 1138 1139 1140 1141 1142 1143 1144 1145 1146 1147 1148 1149 1150 1151 1152 1153 1154 1155 1156 1157 1158 1159 1160 1161 1162 1163 1164 1165 1166 1167 1168 1169 1170 1171 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246