Book Title: Abhidhan Rajendra kosha Part 2
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1101
________________ सवहरु नियमापमेवेति यदपि किञ्चि कव्यं तम्ाहियशब्दतो बोध्यम ) उवहणंत - उपघ्नत्- त्रि० विध्वंसयति, प्र० १० भ० । - उपटुनन-म० पारस्य विराधने, स्था० १००। उत्य-सम् आर० बुरा-पर-समारचने, समारचेबहत्थसारपसमारकेलायाः ४ २५ इति समास्था देशः । उबहत्थर सारबर समारश्रइ समारचयति । प्रा० । उपाय-पत्र पहन-क-तिरस्कृते विनाशिते पाच हा उपघातपण्डके, पं० भा० १०० उत्पातग्रस्ने अशुरू संयोगेन शुरू, अभिभूते च वाच० ॥ उपजोणि-उपहतपोनि श्री रणसमर्थायाम, "अ. यशोणित्थयात्वर्थ:" नि० चू० १ ३० । उवहयजाव- उपहतभाव- त्रि पुष्टतादिभिर्दोषैरुपहतो मात्रः परिणामो यस्य । पृष्टतया परिणते, वृ० ४ उ० । - 0 मणि उपहतपतिविज्ञान- मतिः स्वाभावि विज्ञानं च गुरूपदेशजं मतिविज्ञाने ते उपहते दूषिते यस्य स उपतमतिविज्ञानः | तत्वातत्वव्यतिकर विवेकविकले, वृ० १८० माकप्पलपतमनः संकल्प शि० उपहतोऽस्वच्छत या संकल्प यस्य स तथा मीमसचित्तवृत्ती, २०१०। उपट्तो यस्तो मनसः संकल्प प्रभवो विकल्पो यस्य स तथा । विध्वस्तमनः संकल्पे, " किएहं देवापिया उवश्यमणसंकप्पा जाब क्रिया य ह" भ०३०२३०| जवहरंत - उपहरत् - त्रि० पूजयति, घातवोऽर्थान्तरेऽपि 1८|४| ५० । इति उपहरतिः पूजार्थे, प्रा० । विनिवेशयति, शा० १४ श्र० । पहा उपतवत् श्र० उपनीत "श्रम मे सहार जाव उवहरिसु" स्था० वा० । बहसिय-उपहसित० उप-भावे ० उपहासे, निन्दासूचके हासभेदे पास दास्यदेशकरणे, सं० वहाजोग - उपधायोग- पुं० मायाप्रयोजने, “गुर्वनुज्ञोपधायोगोबृस्युपायसमर्थनम्" उपधायोग इति । उपचा माया तस्या योगः प्रयोजन सा च तत्तत्प्रकारे सर्वथा परेयमाणैः प्रयोज्यते प्रकाश इत्यं धर्मविन्दौ प्रोकस्तद्यथा । दुःस्वप्रादिकथनमिति दुःस्वःस्य खरोष्ट्रमहिषाथारोहणादिदर्शनरूपस्य आदिशब्दात् मातृमादिविपरीतानादिपरिग्रहः तस्य कथनं देवेनमिति ०३ चहा उपधान- उप द सरोमादिपूर्ण उच्च पृ० ४ ४० "धादिपु सिरो चहा हाणणगं"मि० ० १२४० कर्मणि घम् प्रणये, हेम० विशेषेण प्रणये, विश्यः प्रावे. ल्पुर. समीपस्थाने १० करने ज्यू-उपधानसाधने मन्त्रे ० याय० । मोप्रत्युपधामध्ये दधातीति उपधानम् । अनशनादिके तपसि सूत्र० १ ० २ अ०१ ००। स्था० । श्राव० | पं० व० । उप समीपे धीयते क्रियते सूत्रादेकं येन तपसा तदुपधानम् । प्रव० ६ द्वा०| उपदधाति पुष्टि नयति अनेनेत्युपधानम् । व्य० प्र० १० । सितानां पठनाचनार्थमायारोपणास निर्वि कृत्यादि तपोविशेषे १० उपचीयते तमनेनेति उपमानम् । चारिषोपम्ननती उपचा शिरोऽय उपधा-आधारे , Jain Education International ( १०७६) अभिधानराजेन्द्रः । • सूत्र-दि उबढ़ाया aro ए विव० । स्था० | २० | दशा० । विनयबहुमानायां चतुर्भङ्गयोपधान। ति उपधानम्। तपसि, ग० १ अधि० । ६० । उपधाननिपचिपाउद नामं ठवणुवहाणं, दव्वे जावे य होइ नायव्वं । एमेव यत्तस्स वि, निक्लेवो चर्चाविहो होइ | २६८ ॥ नामोपधानं स्थापनेोपधानं द्रव्योपधानं भावोपधानं च । श्रुतस्वाप्येवमेव चतुको निक्षेपस्तत्र अन्यतम प्रयुतस्य यस्त अध्याय यायच्यावयनिकतानि चेति प्रज्यातं वङ्गातिविषयोपयोगस्तत्र सुगमनामस्थापनाम्युदासेन इल्याद्युपधानप्रतिपादनायाह ॥ व्युवहाणं सयणे, जाववहां तवो चरित्तस्स | तम्हा उनाददंसण, तवचरणागारं तु ॥ २९ ॥ उप सामीप्येन धीयते व्यवस्थाप्यत इत्युपधानम् । व्यभूतमुपधाव्योपधानं तत्पुनः सय्यादी सुखशयनार्थ शिरोऽयम्भवस्तु भायोपधानमिति प्रायस्योपधानं प्रायोपधानं तत्पुननदर्शनवारवाणि उपोया साह्यान्तरं तेन हि चारित्रपरिणता स्योपष्टम्भनं क्रियते यत एवं तस्मात् ज्ञानदर्शनतपश्चरण रिहाधिकृतमिति गाथार्थः । किं पुनः कारणं चारित्रोपष्टम्भकतया तपोयोपधानमुच्यतइत्याह । जह खलु मझं वत्थं, सुज्ऊ उदगाइएहिं दव्वेहिं । एवं भावयेर कम्मम ॥ ३०० ॥ यथेत्युदाहरणोपन्यासार्थः यथैतत्तथाऽन्यदपि प्रष्टव्यमित्यर्थः । खलु शब्दो वाक्याकारे यथा महिनं वमुदकादिनि द्विमुपयत्येवं जीवस्यापि प्रायोपधाननूतेन स बाह्याभ्यन्तरेण तपसा प्रकारे कम्पयतीत्यस्य च कर्मक्षय गोस्तप उपधान सत्येनापातस्य तत्वभेदपर्यायस्येति कृत्या पर्यादर्शायाह । यदि वा तपोनुष्ठानेनापादिता भवधूननादयः क पगमविशेषाः सम्भवन्तीत्यतस्तान् दर्शयितुमाह । ग्रहण धुवणनासण-विणासरणज्भवणखवणसो हिकरणं । aण या फेड, महणं धुणणं च कम्माणं ॥ तथावधूननमपूर्वकरन कर्मप्रन्येर्भेदापादनं तच तपो त्यस रमेदसामर्थ्याद्भवतीत्येषा क्रिया शेषष्वप्येकादशसु पदेशेष्वायोग्य तथा धूननं धरनिवृत्तिकरणेन सम्यक्त्वावस्थानम् । तथा नाशनं कर्मप्रकृतेः स्तिवुकसंक्रमेण प्रकृत्यन्तरगमन तथा विनाशनं शैलेश्यवस्थायां सामयेन कर्माभावापानम् । तथा ज्यापनमुपशमश्रेण्यां कर्मानुयल वयापनम् । तथा कृपणमप्रत्याख्यानादिप्रक्रमेण क्षपकश्रेण्यां मोहाभावापादनम तथा शुद्धिकरमित्यनन्तानुबन्धिप्रक्रमेण क्षायिक सम्यक्त्वापादनम् । तथा छेदनमुत्तरोत्तरशुभाध्यवसायारोहणात् स्थितिहासजननम्। तथा भेदनं बादरसम्परायण संज्यलनलोभस्य खण्डशो विधानम्। तथा (फेडणंति) अपनयनं चतुःस्थानिकादीनामशुभप्रकृतीनां रसतरूपादिस्या नापादनम् । तथा दहन के बलिसमुद्धातध्यानाग्निना वेदनीयस्य भस्मसात्करणं शेषस्य च दग्धरज्जुतुल्यत्वापादानम् । तथा घावनं शुभाभ्यवसायान्मिथ्यात्वपुलानां सम्यक्त्वभावसंजननमिति । श्राचा० १ ० १ ० १ उ० । तं दब्वे जावे य, दव्व उवहा गगा दिजाव इमं । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1099 1100 1101 1102 1103 1104 1105 1106 1107 1108 1109 1110 1111 1112 1113 1114 1115 1116 1117 1118 1119 1120 1121 1122 1123 1124 1125 1126 1127 1128 1129 1130 1131 1132 1133 1134 1135 1136 1137 1138 1139 1140 1141 1142 1143 1144 1145 1146 1147 1148 1149 1150 1151 1152 1153 1154 1155 1156 1157 1158 1159 1160 1161 1162 1163 1164 1165 1166 1167 1168 1169 1170 1171 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246