________________
सवहरु
नियमापमेवेति
यदपि किञ्चि
कव्यं तम्ाहियशब्दतो बोध्यम ) उवहणंत - उपघ्नत्- त्रि० विध्वंसयति, प्र० १० भ० । - उपटुनन-म० पारस्य विराधने, स्था० १००। उत्य-सम् आर० बुरा-पर-समारचने, समारचेबहत्थसारपसमारकेलायाः ४ २५ इति समास्था देशः । उबहत्थर सारबर समारश्रइ समारचयति । प्रा० । उपाय-पत्र पहन-क-तिरस्कृते विनाशिते पाच हा उपघातपण्डके, पं० भा० १०० उत्पातग्रस्ने अशुरू संयोगेन शुरू, अभिभूते च वाच० ॥ उपजोणि-उपहतपोनि श्री रणसमर्थायाम, "अ. यशोणित्थयात्वर्थ:" नि० चू० १ ३० । उवहयजाव- उपहतभाव- त्रि पुष्टतादिभिर्दोषैरुपहतो मात्रः परिणामो यस्य । पृष्टतया परिणते, वृ० ४ उ० ।
- 0
मणि उपहतपतिविज्ञान- मतिः स्वाभावि विज्ञानं च गुरूपदेशजं मतिविज्ञाने ते उपहते दूषिते यस्य स उपतमतिविज्ञानः | तत्वातत्वव्यतिकर विवेकविकले, वृ० १८० माकप्पलपतमनः संकल्प शि० उपहतोऽस्वच्छत या संकल्प यस्य स तथा मीमसचित्तवृत्ती, २०१०। उपट्तो यस्तो मनसः संकल्प प्रभवो विकल्पो यस्य स तथा । विध्वस्तमनः संकल्पे, " किएहं देवापिया उवश्यमणसंकप्पा जाब क्रिया य ह" भ०३०२३०| जवहरंत - उपहरत् - त्रि० पूजयति, घातवोऽर्थान्तरेऽपि 1८|४| ५० । इति उपहरतिः पूजार्थे, प्रा० । विनिवेशयति, शा० १४ श्र० । पहा उपतवत् श्र० उपनीत "श्रम मे सहार जाव उवहरिसु" स्था० वा० । बहसिय-उपहसित० उप-भावे ० उपहासे, निन्दासूचके हासभेदे पास दास्यदेशकरणे, सं० वहाजोग - उपधायोग- पुं० मायाप्रयोजने, “गुर्वनुज्ञोपधायोगोबृस्युपायसमर्थनम्" उपधायोग इति । उपचा माया तस्या योगः प्रयोजन सा च तत्तत्प्रकारे सर्वथा परेयमाणैः प्रयोज्यते प्रकाश इत्यं धर्मविन्दौ प्रोकस्तद्यथा । दुःस्वप्रादिकथनमिति दुःस्वःस्य खरोष्ट्रमहिषाथारोहणादिदर्शनरूपस्य आदिशब्दात् मातृमादिविपरीतानादिपरिग्रहः तस्य कथनं देवेनमिति ०३ चहा उपधान- उप द सरोमादिपूर्ण उच्च पृ० ४ ४० "धादिपु सिरो चहा हाणणगं"मि० ० १२४० कर्मणि घम् प्रणये, हेम० विशेषेण प्रणये, विश्यः प्रावे. ल्पुर. समीपस्थाने १० करने ज्यू-उपधानसाधने मन्त्रे ० याय० । मोप्रत्युपधामध्ये दधातीति उपधानम् । अनशनादिके तपसि सूत्र० १ ० २ अ०१ ००। स्था० । श्राव० | पं० व० । उप समीपे धीयते क्रियते सूत्रादेकं येन तपसा तदुपधानम् । प्रव० ६ द्वा०| उपदधाति पुष्टि नयति अनेनेत्युपधानम् । व्य० प्र० १० । सितानां पठनाचनार्थमायारोपणास निर्वि कृत्यादि तपोविशेषे १० उपचीयते तमनेनेति उपमानम् । चारिषोपम्ननती उपचा
शिरोऽय उपधा-आधारे
,
Jain Education International
( १०७६) अभिधानराजेन्द्रः ।
•
सूत्र-दि
उबढ़ाया
aro ए विव० । स्था० | २० | दशा० । विनयबहुमानायां चतुर्भङ्गयोपधान। ति उपधानम्। तपसि, ग० १ अधि० । ६० । उपधाननिपचिपाउद
नामं ठवणुवहाणं, दव्वे जावे य होइ नायव्वं ।
एमेव यत्तस्स वि, निक्लेवो चर्चाविहो होइ | २६८ ॥ नामोपधानं स्थापनेोपधानं द्रव्योपधानं भावोपधानं च । श्रुतस्वाप्येवमेव चतुको निक्षेपस्तत्र अन्यतम प्रयुतस्य यस्त अध्याय यायच्यावयनिकतानि चेति प्रज्यातं वङ्गातिविषयोपयोगस्तत्र सुगमनामस्थापनाम्युदासेन इल्याद्युपधानप्रतिपादनायाह ॥
व्युवहाणं सयणे, जाववहां तवो चरित्तस्स | तम्हा उनाददंसण, तवचरणागारं तु ॥ २९ ॥ उप सामीप्येन धीयते व्यवस्थाप्यत इत्युपधानम् । व्यभूतमुपधाव्योपधानं तत्पुनः सय्यादी सुखशयनार्थ शिरोऽयम्भवस्तु भायोपधानमिति प्रायस्योपधानं प्रायोपधानं तत्पुननदर्शनवारवाणि उपोया साह्यान्तरं तेन हि चारित्रपरिणता
स्योपष्टम्भनं क्रियते यत एवं तस्मात् ज्ञानदर्शनतपश्चरण रिहाधिकृतमिति गाथार्थः । किं पुनः कारणं चारित्रोपष्टम्भकतया तपोयोपधानमुच्यतइत्याह ।
जह खलु मझं वत्थं, सुज्ऊ उदगाइएहिं दव्वेहिं । एवं भावयेर कम्मम ॥ ३०० ॥ यथेत्युदाहरणोपन्यासार्थः यथैतत्तथाऽन्यदपि प्रष्टव्यमित्यर्थः । खलु शब्दो वाक्याकारे यथा महिनं वमुदकादिनि द्विमुपयत्येवं जीवस्यापि प्रायोपधाननूतेन स बाह्याभ्यन्तरेण तपसा प्रकारे कम्पयतीत्यस्य च कर्मक्षय गोस्तप उपधान सत्येनापातस्य तत्वभेदपर्यायस्येति कृत्या पर्यादर्शायाह । यदि वा तपोनुष्ठानेनापादिता भवधूननादयः क पगमविशेषाः सम्भवन्तीत्यतस्तान् दर्शयितुमाह । ग्रहण धुवणनासण-विणासरणज्भवणखवणसो हिकरणं । aण या फेड, महणं धुणणं च कम्माणं ॥
तथावधूननमपूर्वकरन कर्मप्रन्येर्भेदापादनं तच तपो त्यस रमेदसामर्थ्याद्भवतीत्येषा क्रिया शेषष्वप्येकादशसु पदेशेष्वायोग्य तथा धूननं धरनिवृत्तिकरणेन सम्यक्त्वावस्थानम् । तथा नाशनं कर्मप्रकृतेः स्तिवुकसंक्रमेण प्रकृत्यन्तरगमन तथा विनाशनं शैलेश्यवस्थायां सामयेन कर्माभावापानम् । तथा ज्यापनमुपशमश्रेण्यां कर्मानुयल वयापनम् । तथा कृपणमप्रत्याख्यानादिप्रक्रमेण क्षपकश्रेण्यां मोहाभावापादनम तथा शुद्धिकरमित्यनन्तानुबन्धिप्रक्रमेण क्षायिक सम्यक्त्वापादनम् । तथा छेदनमुत्तरोत्तरशुभाध्यवसायारोहणात् स्थितिहासजननम्। तथा भेदनं बादरसम्परायण संज्यलनलोभस्य खण्डशो विधानम्। तथा (फेडणंति) अपनयनं चतुःस्थानिकादीनामशुभप्रकृतीनां रसतरूपादिस्या नापादनम् । तथा दहन के बलिसमुद्धातध्यानाग्निना वेदनीयस्य भस्मसात्करणं शेषस्य च दग्धरज्जुतुल्यत्वापादानम् । तथा घावनं शुभाभ्यवसायान्मिथ्यात्वपुलानां सम्यक्त्वभावसंजननमिति । श्राचा० १ ० १ ० १ उ० ।
तं दब्वे जावे य, दव्व उवहा गगा दिजाव इमं ।
For Private & Personal Use Only
www.jainelibrary.org