Book Title: Abhidhan Rajendra kosha Part 2
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
। १०५६) नवसम अभिधानराजेन्द्रः ।
जवसमग कम्योपशमः कतकपालापाद्यादितः कलुषजलादेः भावोपश- यस्तु सत्कर्मापि नवेदयतीति कयोपशमोपशमयोर्विशेष इति । मस्तु ज्ञानादित्रयात् । तत्र यो येन ज्ञानेनोपशाम्यति स कानो- विशे०पं०सं० उपशान्तकषायवीतरागछमस्थगुणस्थापने,प्रध० पशमस्तद्यथा केपण्याचन्यतरया धर्मकथया कश्चिदुपशाम्य- २२४ द्वारा उपशमश्रेणी,कल्पग पञ्चदशे दिवसे,चं०१०पाहु । तीत्यादि, दर्शनोपशमस्तु यो रिशुद्धेन सम्यग्दर्शनेनापरमुप- जो । जं०। साविंशतितमे मुहूर्ते, ०७ धक० । जो०। शमयति यथा श्रेणिकेनाश्रद्दधानो देवः प्रतिबोधित इति दर्श- कल्प० । तृष्णानाशे, रोगोपद्रवशान्तौ निवृत्तौ च । चाच. । . मप्रभावकैर्वा सम्मत्यादिभिः कश्चिदुपशाम्यति । चारित्रोपश-| उवसमग-उपशमक-पुं० उपशमधेण्यन्तर्गतेवपूर्वकरणादिषु, मस्तु कोधायुपशमो विनयनम्रतेति।।
उपशान्तमोहान्तेषु, उपशमश्रेण्या रुदेषु अपूर्वकरणानिवृत्तिपावाणमुवलब्भ हेच्चा उवसमं फारुसियं समा दयति । बादरसूक्ष्मसंपरायेषु, पं० सं०२ द्वा० । स० ।। स्यक्त्योपशमं तत्र केचन शुषका ज्ञानोदन्यतोऽद्याप्युपर्येवप्लवमा | उवसमण-उपशमन-न० उप शम भावे-ल्युट-उपशमाथे, "उबमास्तमेवम्नूतमुपशमं त्यक्त्वा ज्ञानसंवोत्तमिजतगर्वा माताः पौ. "समणाए अहिगरणस्सअम्भुका एवं भवति" स्था०८ ठा। कम्य परुषतां समाददति गृहन्ति तद्यथा परस्परगुणनिकायां उपसमणा-उपशमना-स्त्री० उदयोदीरणानिधत्तनिकाचनाकरमीमांसायां वा एकोऽपरमाद त्वन्न जानीष न चैषां शब्दानामय- णायोग्यत्वेन व्यवस्थाप्यते कर्म यया सा उपशमना । क०प्र०॥ मर्थो यो भवताभाणि । अपि च कश्चिदेव मारशः शम्नार्थनिर्ण
पं०सं०। उदयोदीरणानिधत्तनिकाचनाकरणानामयोग्यत्वेनफगाया न सर्व इत्युक्तं च पृष्टा गुरवः स्वयमाप परीक्तिं नि- मणोऽस्थापने, उक्तं च " उवट्टणशोवट्टणसंकमणा च तत्थ चितं पुनरिदं न वादिनि च मल्लमुख्येच मारगेवाऽन्यतरं गच्छेत्
करणाईति" अष्टानां करणानां षष्ठं करणमेतत् । स्था०४ठा० द्वितीयस्त्वाह नन्वस्मदाचार्या एवमाज्ञापयन्तीत्युक्ते पुनराह २ उ०संप्रति उपशमनाप्रतिपादनार्थमाह । अवसरस्तत्र चैतेऽ सोऽपि वा कुण्ठो बुकिविकनः किंजानीते त्वमपि च शुकवत्पा- धिकाराःतद्यथा प्रथमं सम्यक्त्वोत्पादप्ररूपणा, सर्वविरतिलाठितः निरूहापोह इत्यादीन्यन्यान्यपि दुर्थहीतकतिचिदक्करो भप्ररूपणा, अनन्तानुबन्धिविसंयोजना, दर्शनमोहनीयकपणा, महोपशमकारणं ज्ञानं विपरीततामापादयन् स्वोरुत्यमावि - दर्शनमोहनीयोपशमना, चारित्रमोहनीयोपशमना पुनः सप्रभेवयन भाषते सक्तञ्च अन्यस्वेच्चारचितानर्थविशेषान् श्रमेणा | देति। तत्र वेदमुपशान्तमुपशमनाकरणम् प्रभेदं सर्वात्मना ध्याहाय कृत्स्नं पाहायमित ति स्वादत्यङ्गानि दर्पण क्रीमतकमी- ख्यातुमशक्यं ततो यत्रांशे व्याख्यातुमात्मनोऽशक्तिस्तत्रांशे तकेश्वराणां कुक्कटवावकसमानवद्वभ्यः शास्त्राण्यपि हास्यका तुश्रोतृणामाचार्यो नमस्कारं चिकीर्षुराह । सघुतां वा जुलको नयतीत्यादि पागन्तरं वा "हेच्चा नवसमं करणकया अकरणकया, चउब्धि हाउवसमणा विईयाए । च एगे फारुसियं समारुहंति" त्यवत्योपशमथानन्तरं बहुश्रुतीलता
अकरणअणुइनाए, अणुओगधरे पणिवयामि ॥ ३१४॥ एके न सर्वे परुषतामासम्बते ततश्वासप्ताः शब्दिता वा तूष्णीं
इह द्विविधा उपशमना करणकृता अकरणकृता च तत्र करणं. भावं भजन्ते हुंकारशिरःकम्पनादिना वा प्रतिवचनं ददति
क्रिया यथा प्रवृत्तिपूर्वकनिवृत्तिकरणसाध्यक्रिया विशेषः तेन १७६१०४० (कनहोपशमे गुणा अहिगरणशब्दे सक्ताः)
कृता करणकृता तद्विपरीता अकरणकृता च या संसारिणां जीविष्कम्भितोदयत्वे, उत्त० १ अ०। विपाकोदयविष्कम्भे, न०।
वानां गिरिनदीपाषाणवृत्ततादिभिःसंनववत् प्रवृत्तादिकरण कि" उदयविधाय उवसमा " अनुदितस्योदयविधाने, विशे० ।
याविशेषमन्तरेणापि वेदनानुनवनादिभिः कारणरुपशमनोपजामोहनीयकर्मणोऽनन्तानुबन्ध्यादिभेदभिन्नस्योपमणिप्रतिपन्न
यते सा अकरणकृतेत्यर्थः । इदं च करणकृताकरणकृतत्वरूपं स्य मोहनीयभेदाननन्तानुबन्ध्यादीनुपशमयति (इति ) उद
दैविध्यं देशोपशमनाया एव अष्टव्यं न सर्वोपशमानुकरणकृताबनावे, स्था० ६ ठा० ॥ मिथ्यात्वमोहनीये कर्मणि, उदीयें,
या वेति। अस्याश्चाकरणकृतोपशमनाया नामधेयन्वयं तद्यथा अकीणे , 'शेषस्यानुदयापादने , विशे० । कयोपशमादे
करणोपशमना अकृतोपशमना च तस्याश्च संप्रत्यनुयोगो व्यवदः । अथ प्रेरको नणति ननु कयोपशमोपशमयोः का
चिन्नस्तत प्राचार्यः स्वयं तस्यानुयोगमजानानस्तद्वेदिनृणां किन्न विशेषः । सूरिराह मनु नदीर्ण उदयप्राप्ते कर्मणि
विशिष्टमतिप्रनाकरिकचतुर्दशवेदिनां नमस्कारमाह । ( विकीणे शेषे चानुदाणे उपशान्ते सति वयोपशमोनिधीयत
ईयाए इत्यादि ) द्वितीया प्रकरणकृता तृतीयाया उपशमनाया इति । प्रेरकः प्राह।
एव अष्टव्यं न सर्वोपशमनानुकरणकृतेवेति । अस्याश्चाकरणसो चेव नवसमा, उदए खोणम्मि सेसए समिए ।
कृतोपशमनाया अनुयोगधरान् प्रणिपतामि तेषु प्रतिपातं करोमि गुडमोदयता मीसे, ननृपसमिए विसेसो यं ॥
तस्मादिह करणकृतोपशमनाया अधिकारः साऽपि च द्विधा मनूपशमोऽप्ययमेव यः किमित्याह। यः उदिते कणिक्षीणोड क्रियद्वैविध्यमेवाद।। नुदितेऽनुपशान्तो भवति अत्रोत्तरमाह । ननु मिथे क्योपशमे सव्वस्स य देसस्स य, करणमुक्समनदुन्नि एकेका । सूत्रमादयता अस्ति प्रदेशोदयेन सत्कर्मवेदनमस्तीत्यर्थः । उप- सबस्स गुणपसत्था, देसस्स वि तासि विवरीआ|३१५१ शमिते तुकर्माण तदपि नास्तीत्ययमनयोर्विशेष इति एतदेवाह । साकरणकृतोपशमना द्विविधा सर्वस्य विषये वेशस्य विषये च
एइ संतकम्म, खोवसामएसु नावाजावं सो। सर्वविषया देशविषया चेत्यर्थः । एकैकस्याश्च वे वे नामधेये जवसंतकमाओ पुण, वेएइ न संतकम्मा पि ॥ तयथा सर्वस्योपशमनाया गुणोपशमना प्रशस्तविहायागतिशमकयोपशमावस्थाकषायवान जीवः क्षयोपशमिकेच्वनन्तानु
मना च । क०प्र० । बन्ध्यादिषु तत्संबन्धे सत्कर्मानुभवति प्रदेशकर्म वेदयति न
देसुगसमा सम्वाण, दोइ सम्वोवसामणा मोहो। पुनानुभावं विपाकनस्तु तान्न वेदयतीत्यर्थः । उपशान्तकषा-। अपसत्यपसत्था जा, करणावममणाए अहिगारो॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102 1103 1104 1105 1106 1107 1108 1109 1110 1111 1112 1113 1114 1115 1116 1117 1118 1119 1120 1121 1122 1123 1124 1125 1126 1127 1128 1129 1130 1131 1132 1133 1134 1135 1136 1137 1138 1139 1140 1141 1142 1143 1144 1145 1146 1147 1148 1149 1150 1151 1152 1153 1154 1155 1156 1157 1158 1159 1160 1161 1162 1163 1164 1165 1166 1167 1168 1169 1170 1171 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246