________________
। १०५६) नवसम अभिधानराजेन्द्रः ।
जवसमग कम्योपशमः कतकपालापाद्यादितः कलुषजलादेः भावोपश- यस्तु सत्कर्मापि नवेदयतीति कयोपशमोपशमयोर्विशेष इति । मस्तु ज्ञानादित्रयात् । तत्र यो येन ज्ञानेनोपशाम्यति स कानो- विशे०पं०सं० उपशान्तकषायवीतरागछमस्थगुणस्थापने,प्रध० पशमस्तद्यथा केपण्याचन्यतरया धर्मकथया कश्चिदुपशाम्य- २२४ द्वारा उपशमश्रेणी,कल्पग पञ्चदशे दिवसे,चं०१०पाहु । तीत्यादि, दर्शनोपशमस्तु यो रिशुद्धेन सम्यग्दर्शनेनापरमुप- जो । जं०। साविंशतितमे मुहूर्ते, ०७ धक० । जो०। शमयति यथा श्रेणिकेनाश्रद्दधानो देवः प्रतिबोधित इति दर्श- कल्प० । तृष्णानाशे, रोगोपद्रवशान्तौ निवृत्तौ च । चाच. । . मप्रभावकैर्वा सम्मत्यादिभिः कश्चिदुपशाम्यति । चारित्रोपश-| उवसमग-उपशमक-पुं० उपशमधेण्यन्तर्गतेवपूर्वकरणादिषु, मस्तु कोधायुपशमो विनयनम्रतेति।।
उपशान्तमोहान्तेषु, उपशमश्रेण्या रुदेषु अपूर्वकरणानिवृत्तिपावाणमुवलब्भ हेच्चा उवसमं फारुसियं समा दयति । बादरसूक्ष्मसंपरायेषु, पं० सं०२ द्वा० । स० ।। स्यक्त्योपशमं तत्र केचन शुषका ज्ञानोदन्यतोऽद्याप्युपर्येवप्लवमा | उवसमण-उपशमन-न० उप शम भावे-ल्युट-उपशमाथे, "उबमास्तमेवम्नूतमुपशमं त्यक्त्वा ज्ञानसंवोत्तमिजतगर्वा माताः पौ. "समणाए अहिगरणस्सअम्भुका एवं भवति" स्था०८ ठा। कम्य परुषतां समाददति गृहन्ति तद्यथा परस्परगुणनिकायां उपसमणा-उपशमना-स्त्री० उदयोदीरणानिधत्तनिकाचनाकरमीमांसायां वा एकोऽपरमाद त्वन्न जानीष न चैषां शब्दानामय- णायोग्यत्वेन व्यवस्थाप्यते कर्म यया सा उपशमना । क०प्र०॥ मर्थो यो भवताभाणि । अपि च कश्चिदेव मारशः शम्नार्थनिर्ण
पं०सं०। उदयोदीरणानिधत्तनिकाचनाकरणानामयोग्यत्वेनफगाया न सर्व इत्युक्तं च पृष्टा गुरवः स्वयमाप परीक्तिं नि- मणोऽस्थापने, उक्तं च " उवट्टणशोवट्टणसंकमणा च तत्थ चितं पुनरिदं न वादिनि च मल्लमुख्येच मारगेवाऽन्यतरं गच्छेत्
करणाईति" अष्टानां करणानां षष्ठं करणमेतत् । स्था०४ठा० द्वितीयस्त्वाह नन्वस्मदाचार्या एवमाज्ञापयन्तीत्युक्ते पुनराह २ उ०संप्रति उपशमनाप्रतिपादनार्थमाह । अवसरस्तत्र चैतेऽ सोऽपि वा कुण्ठो बुकिविकनः किंजानीते त्वमपि च शुकवत्पा- धिकाराःतद्यथा प्रथमं सम्यक्त्वोत्पादप्ररूपणा, सर्वविरतिलाठितः निरूहापोह इत्यादीन्यन्यान्यपि दुर्थहीतकतिचिदक्करो भप्ररूपणा, अनन्तानुबन्धिविसंयोजना, दर्शनमोहनीयकपणा, महोपशमकारणं ज्ञानं विपरीततामापादयन् स्वोरुत्यमावि - दर्शनमोहनीयोपशमना, चारित्रमोहनीयोपशमना पुनः सप्रभेवयन भाषते सक्तञ्च अन्यस्वेच्चारचितानर्थविशेषान् श्रमेणा | देति। तत्र वेदमुपशान्तमुपशमनाकरणम् प्रभेदं सर्वात्मना ध्याहाय कृत्स्नं पाहायमित ति स्वादत्यङ्गानि दर्पण क्रीमतकमी- ख्यातुमशक्यं ततो यत्रांशे व्याख्यातुमात्मनोऽशक्तिस्तत्रांशे तकेश्वराणां कुक्कटवावकसमानवद्वभ्यः शास्त्राण्यपि हास्यका तुश्रोतृणामाचार्यो नमस्कारं चिकीर्षुराह । सघुतां वा जुलको नयतीत्यादि पागन्तरं वा "हेच्चा नवसमं करणकया अकरणकया, चउब्धि हाउवसमणा विईयाए । च एगे फारुसियं समारुहंति" त्यवत्योपशमथानन्तरं बहुश्रुतीलता
अकरणअणुइनाए, अणुओगधरे पणिवयामि ॥ ३१४॥ एके न सर्वे परुषतामासम्बते ततश्वासप्ताः शब्दिता वा तूष्णीं
इह द्विविधा उपशमना करणकृता अकरणकृता च तत्र करणं. भावं भजन्ते हुंकारशिरःकम्पनादिना वा प्रतिवचनं ददति
क्रिया यथा प्रवृत्तिपूर्वकनिवृत्तिकरणसाध्यक्रिया विशेषः तेन १७६१०४० (कनहोपशमे गुणा अहिगरणशब्दे सक्ताः)
कृता करणकृता तद्विपरीता अकरणकृता च या संसारिणां जीविष्कम्भितोदयत्वे, उत्त० १ अ०। विपाकोदयविष्कम्भे, न०।
वानां गिरिनदीपाषाणवृत्ततादिभिःसंनववत् प्रवृत्तादिकरण कि" उदयविधाय उवसमा " अनुदितस्योदयविधाने, विशे० ।
याविशेषमन्तरेणापि वेदनानुनवनादिभिः कारणरुपशमनोपजामोहनीयकर्मणोऽनन्तानुबन्ध्यादिभेदभिन्नस्योपमणिप्रतिपन्न
यते सा अकरणकृतेत्यर्थः । इदं च करणकृताकरणकृतत्वरूपं स्य मोहनीयभेदाननन्तानुबन्ध्यादीनुपशमयति (इति ) उद
दैविध्यं देशोपशमनाया एव अष्टव्यं न सर्वोपशमानुकरणकृताबनावे, स्था० ६ ठा० ॥ मिथ्यात्वमोहनीये कर्मणि, उदीयें,
या वेति। अस्याश्चाकरणकृतोपशमनाया नामधेयन्वयं तद्यथा अकीणे , 'शेषस्यानुदयापादने , विशे० । कयोपशमादे
करणोपशमना अकृतोपशमना च तस्याश्च संप्रत्यनुयोगो व्यवदः । अथ प्रेरको नणति ननु कयोपशमोपशमयोः का
चिन्नस्तत प्राचार्यः स्वयं तस्यानुयोगमजानानस्तद्वेदिनृणां किन्न विशेषः । सूरिराह मनु नदीर्ण उदयप्राप्ते कर्मणि
विशिष्टमतिप्रनाकरिकचतुर्दशवेदिनां नमस्कारमाह । ( विकीणे शेषे चानुदाणे उपशान्ते सति वयोपशमोनिधीयत
ईयाए इत्यादि ) द्वितीया प्रकरणकृता तृतीयाया उपशमनाया इति । प्रेरकः प्राह।
एव अष्टव्यं न सर्वोपशमनानुकरणकृतेवेति । अस्याश्चाकरणसो चेव नवसमा, उदए खोणम्मि सेसए समिए ।
कृतोपशमनाया अनुयोगधरान् प्रणिपतामि तेषु प्रतिपातं करोमि गुडमोदयता मीसे, ननृपसमिए विसेसो यं ॥
तस्मादिह करणकृतोपशमनाया अधिकारः साऽपि च द्विधा मनूपशमोऽप्ययमेव यः किमित्याह। यः उदिते कणिक्षीणोड क्रियद्वैविध्यमेवाद।। नुदितेऽनुपशान्तो भवति अत्रोत्तरमाह । ननु मिथे क्योपशमे सव्वस्स य देसस्स य, करणमुक्समनदुन्नि एकेका । सूत्रमादयता अस्ति प्रदेशोदयेन सत्कर्मवेदनमस्तीत्यर्थः । उप- सबस्स गुणपसत्था, देसस्स वि तासि विवरीआ|३१५१ शमिते तुकर्माण तदपि नास्तीत्ययमनयोर्विशेष इति एतदेवाह । साकरणकृतोपशमना द्विविधा सर्वस्य विषये वेशस्य विषये च
एइ संतकम्म, खोवसामएसु नावाजावं सो। सर्वविषया देशविषया चेत्यर्थः । एकैकस्याश्च वे वे नामधेये जवसंतकमाओ पुण, वेएइ न संतकम्मा पि ॥ तयथा सर्वस्योपशमनाया गुणोपशमना प्रशस्तविहायागतिशमकयोपशमावस्थाकषायवान जीवः क्षयोपशमिकेच्वनन्तानु
मना च । क०प्र० । बन्ध्यादिषु तत्संबन्धे सत्कर्मानुभवति प्रदेशकर्म वेदयति न
देसुगसमा सम्वाण, दोइ सम्वोवसामणा मोहो। पुनानुभावं विपाकनस्तु तान्न वेदयतीत्यर्थः । उपशान्तकषा-। अपसत्यपसत्था जा, करणावममणाए अहिगारो॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org