________________
सवसमा अन्निधानराजेन्द्रः।
उवसममा इह विधा उपशमना तद्यथा देशोपशमना साँपशमना च ।। टीप्रमाणां कृत्वा अशुभानां कर्मणामनुभागं चतुःस्थानकं हितत्र देशोपशमना सर्वेषामपि कर्मणां प्रचति । सर्वोपशमना तु स्थानकं करोति शुभानां च कर्मणां द्विस्थानकं सततं चतु:मोहे मोहनीयस्यैव देशोपशमनायाश्चामून्ये कार्थिकानि तद्यथा स्थानकं करोति भवतया प्रकृतीः पञ्चविधानावरणनविध देशोपशमना अनुदयोषामैना अगुणोपशमना अप्रास्तोपशप- दर्शनावरणमिथ्यात्वषोमशकषायन्नयजगुप्सातजसकार्मणवर्णनाच । सर्वोपडामनायास्त्वमूनि तद्यथा सर्वोपशमना नदयोप
गन्धरसस्पर्शाःगुरुलघूपधातिनिर्माणपञ्चविधान्तरायरूपाः सप्तशमना गुणोपशमना प्रशस्तोपशमना च। तत्र देशोपशमना द्वि- चत्वारिंशत्संख्या बनन परावर्तमानाः स्वस्वभावप्रायोग्याः धा कारणकृता कारणरहिता च । सर्वोपशमना तु कारणकृतैय
प्रकृतीः शुन्ना एवं यनाति ता अप्यायुर्वजाः प्रतीष विकिपरिकारणानि यथाप्रवृत्तापूर्वानिवृत्तिसंझानि ते: कता तद्विपरी- णामो हि नायुबन्धमारभत इति कृत्वा तम्जन नवप्रायोग्या इति सा कारणरहिता या संसारिणां जीवानां गिरिनदीपाषाणवृत्तता
वचनाचतदवगन्तव्यम् । यदुत तिर्यअनुष्यो वा प्रथमसम्यदिसम्भवयन् यथाप्रवृत्तादिकारणासाध्यक्रियाविशेषमन्तरेणापि
क्यमुत्पादयन् देवगतिप्रायोग्या शुभाः प्रकृतीदेवगतिदेवानुपचंदनानुनयनादिनिः कारणरुपजायते । तस्याश्च संप्रत्यनुयोगव्य
बीपञ्चेम्झियजातिक्रियशरीरवैप्रियाङ्गोपाङ्गसमचतुरस्रसंस्थावच्छित्तिस्ते द्वे नृणामनावात् ततोऽप्रशस्ता च या करणोपशमना नपराघातांच्वासप्रशस्तविहायोगातंत्रसाददशकसातवेदनीयोसयोराधिकारः प्रथमतः सर्वोपशमनावाच्या तत्र चैतेऽर्थाधिका- चैर्गोत्ररूपा एकविंशतिसंख्या बध्नाति देवो नेरयिको वाप्रथमरास्तयथा सम्यक्त्वोत्पादप्ररूपणा देशविरतिमानप्ररूपणा सर्व- समये सम्यक्त्वमुत्पादयन् मनुजगती प्रायोग्या मनुजगतिमविरतिमानमरूपणा अनन्तानुबन्धे विसंयोजना दर्शनमोहनीयक
नुजानुपूर्वीपञ्चन्द्रियजातिसमचतुरस्रसंस्थानप्रथमसंहननादारिपणा दर्शनमोहनीयोपशमनाचारित्रमोहनीयोपशमाचा पं०सं०।
कशरीरौदारिकाङ्गोपाङ्गपराघातोच्चासप्रशस्तविहायोगतित्रतत्रादौ सम्यक्त्वोत्पादप्ररूपणार्थमाद ।
सादिवशकसातवेदनियाच्चैगोत्ररूपा द्वाविंशतिसंख्या न बध्नाति
केवझं यदि सप्तमनरकपृथ्वीनारकःप्रथमस्य सम्यक्त्वमुत्पादयसव्वुवसमणा मोहस्सेव, तस्स सवसमकियाजोग्गो।
ति ततः तिर्यम्गतितिर्यगानुपूर्वीनीचैगोत्राणि वक्तव्यानि शेष पंचिंदियोवसना, पज्जतो बहितिगजुत्तो ।। ३१६ ॥ तदेव तथा बध्यमानप्रकृतीनां स्थिति बध्नाति अन्तः सागरोप
मकोटाकोटीप्रमाणामेव नाधिका योगवशाच प्रदेशाग्रमुत्कृष्टमपुच्च पि विसुऊतो, गठिअसत्ताण इक्कामय सोहि।
ध्यमजघन्यं च बध्नाति तथा हि जघन्ययोगे वर्तमानो जघन्य अनयरे सागारो, जोगे य विसुषिोसासु ॥ ३१७॥ प्रदेशाग्रं बन्धाति मध्यमे मध्यममुत्कृष्ट तूत्कृष्टमिति । स्थितिठिइनत्तकम्म प्रत्तो, कोड कोमी करेत्तु सत्तएहं ।
बन्धेऽपि चूर्णे सत्यन्यं स्थितिबन्धं प्राक्तनस्थितिबन्धापेक्तया
पल्यापमं संख्येयनागन्यूनं करोति तस्मिन्नपि च परिपूर्ण सति प्रदुट्ठाणचउठाणे, असुभसुभाणं च अगुजार्ग ।। ३१७ ।। न्य स्थितिबन्धं पल्पोपमासंख्येयनागन्यूनं करोति एवमन्यमन्य बंधतो धुवपगडी, भवपाउग्गा सुना अणायो य ।
स्थितिबन्धपूर्वपूर्वापेक्वया पक्ष्योपमासंख्येयनागन्यनं करोति प्रश
भानां च प्रकृतीनां बध्यमानानामनुनागं द्विकस्थानकं बध्नाति तजोगवसायएसंको, नकोसं मज्झिमजहए ॥ ३१ ॥
मपि प्रतिसमयमनन्तगुणहीनं शुकानां चतुःस्थानकं यनाति तमविई य बंधवचा पूरे, नवबंधपसंखनागूणं ।
पि प्रतिसमयमनन्तगुणवछिमेवमसौ कुर्वन् कि करोति इत्यत
पाह । करणमित्यादि) करणं यथाप्रवृत्तं करोति ततोऽनिवृअसुजाणमुनाणुभागं अणंतगुणहाणिवीहिं । १२० ।
त्तिकरणमिति परिणामविशेषकरणं “परिणामोत्तेत्ति" वचनकरणं अहापवत्तं, अपुधकरणमनियट्टिकरणं च । प्रामाण्यात् एतानि च त्रीण्यपि करणानि च प्रत्येकमन्तमौदत्तिअंतोमहत्तयाई, नवसंतकं चनहिं कमेण । ३२१।।
कानि सर्वेषामपि करणानां कालोऽन्तर्मुहूर्तप्रमाणस्ततोऽनेन
क्रमेण चतुर्थीमुपशान्ताहालनते साऽपि चान्तर्मुहुर्तिकी । क०प्र० इह सर्वोपशमना मोहस्यैव मोहनीयस्यैव शेषाणां तु कर्मणां
सम्प्रति करणानामेव स्वरूपमाविश्चिकीर्षुराह॥ देशोपशमना तत्र तस्य मोहनीयस्य सर्वोपशमना क्रियायोग्यः पञ्चेन्डियः संही सर्वाभिः पर्याप्तिभिः पर्याप्त इत्येवं अधित्रिक- प्राइवेसुं दोमुं, जहन्न उक्कोसिया नवे सोही । युक्तः पञ्चयित्वसंशित्वपर्याप्तित्वरूपानिस्तिमृभिः सन्धिनियु- जो पइसमयं अफव-साया रांगा असंखेज्जा । क्तः अथवा उपशम अम्ध्युपशमणिश्रवण अधिकरणत्रयहेतुप्र- आद्ययोर्द्वयोः करणयोर्यथाप्रवृत्तिनिवृत्त्याख्ययोजघन्या उत्कृष्टा कृएयोगलब्धिरूपत्रिकयुक्तः करणकासात् पूर्वमाप अन्तर्मुदत. च शुकिर्जवति यतो यस्मादाद्यद्वयोः करणयोः प्रतिसमयमध्यकानं यावत् प्रतिसमयमनन्तगुणवृद्ध्यादिनिर्विशुध्यमानोऽवदा- वसाया विशोधिरूपा नानाजीवापेक्या असंख्येयत्रोकाकाशप्रदयमानचित्तसन्ततिः अन्धकसत्वानाभव्यसिकानां वा विशो- शप्रमाणास्ततः श्राद्ययोद्वयोः करणयोः प्रतिसमयं जघन्या उत्कृ. धिस्तामतिक्रम्य वर्तमानः ततोऽनन्तगुणविशुरू इत्यर्थः । तथा टा च विशोधिर्भवति। ताश्च विशोधय एवम् । तथा प्रथमसमये अन्यतरस्मिन् मतिश्रुतज्ञानावरणविभङ्गझानानामन्यतस्मिन् सा- विशोधयो नानाजीवापेकया भसंख्येयत्रोकाकाशप्रदेशप्रमाणाकारे साकारोपयोगे वाऽन्यतरस्मिन् मनोयोगे घाग्योगे काययोगे स्ततो द्वितीयसमये विशेषाधिकास्ततोऽपि तृतीये समये विशेवा वर्तमानस्तिसृणां विशुद्धानां वेश्यानामन्यतमस्यां वेश्यायां पाधिका एवं तावद्वाच्यं यावच्चरमसमय एवमपूर्वकरणेऽपि जघन्येन तेजोलेश्यायां मध्यम परिणामेन पाश्यायामुत्कएप. अष्टव्यमेते च बिशोध्यध्यवसाया यथाप्रकृत्तापूर्वकरणयासंबरिणामेन शुक्ललेइयायां वर्तमानो जघन्येन तेजोवेश्या तया | धिनः स्थाप्यमाना विषमचतुरस्रं वेत्रमावृगवते तयोरुपरि चामायुर्वजानां सप्तानां कर्मणां स्थिनिवन्तः सागगेपमकोटाको निवृनिकरणाध्यवसाया मुनावत्रीसस्थिता स्थपना ।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org