________________
नवसमा
अभिधानराजेन्डः ।
नवसमणा
२००००००००००००००११ ७००००००००००००० १०००००००००००१८ ४०००००००००--पूर्वकरण ३००००००००१४ २०००००००१५ १००००० ०००७
.०५
पतदेवाह। पइसमयमणतगुणा, सोही उड्डामुही तिरिट्टा उ । छेदाणि य जीवाणं, तइए उामुहा उक्का ॥ प्रयाणामपिकरणानां प्रतिसयमूहमुस्खा सिकिरनन्तगुणा वेदितव्या तद्यथा प्रथमसमयगुरपेकया द्वितीयसमये शुद्धिरनन्तगु णाततोऽपितृतीयसमये अनन्तगुणा पवं यावदभिवृत्तिकरणचरम समय आद्यध्योः शुष्योः करणयास्तयङ्मुखा शुरुः षट्स्थाना पदस्थानपतिता तद्यथा प्रथमसमग्रगता शुद्धिः पदस्थानविशिटा द्वितीयस्थानगता विशिष्टा एवं यावदपूर्वकरणचरमसमयः तृतीयविनिवृशिकरणे प्रतिसमयं सकसजीवापेकयाऽप्येकमेवाभ्यवसायस्थानम् । तथाहि अनिवृत्तिकरणस्य प्रथमसमये वर्तन्ते ये व प्रवृत्ताः ये च पर्तिध्यन्ते तेषां सर्वेषामप्येकमेवाध्यवसायस्थामें द्वितीयसमयेऽपि वर्तन्ते ये च प्रवृत्ता ये च वर्तिष्यन्ते तेषामवि सर्वेषामेकमेवाभ्यवसायस्थानं केवलं प्रथमसमयनाविविशोधिस्थानापकया अनन्तगुणविशुष्म एवं तावहाच्यं यावत्तस्यानिवृत्तिकरणस्य च सरमसमयस्ततस्तृतीये करणे पकैकशोधिरूबमुखरुपा म द्वितीया तिर्यमुखा तत्र यया प्रवृत्तिकरण एव ।
विशोधिविधितारतम्यमुपदर्शयन्नाह ॥ गंतुं संखेज्जसं, अहापवत्तस्स हीण जा सोही। तोए य पढमसमये, अनंतगुणिया उ उक्कोसा ।। यया प्रवृत्तिकरणस्य संख्येयं भार्ग गत्वाऽन्तरसमये या जघन्या हाकिस्तस्याः सकाशात् प्रथमे समये उत्कृष्टा विशोधिरनन्तगुणा । इयमत्र भाधना यथाप्रवृत्तिकरणस्य प्रथमसमये या मर्षजघन्या पिशोधिः सा सर्वस्तोका ततो द्वितीये समये जघन्या विशोधिरनन्तगुणा एवं तावद्वाच्यं यावत् यथाप्रवृत्तिकरणस्य संख्येयो नागो गतो भवति ततः प्रथमसमये उत्कृष्टा विशोधिरमम्तगुणा ततो यतो जघन्यस्यानानिवत्तस्तस्योपरितना जघन्या विशोधिरनन्तगुणा ततोऽपि द्वितीयसमये नस्कृष्टा विशोधिरनन्तगुणा तत उपरि जघन्या विशोधिरनन्तगुणा एवमुपयधश्च पफैका विशोधिरनम्तगुणा तावद्वाच्या यावच्चरमसमये जघन्या विशोधिः । तथा चाई। एवं एकतरिया, हेवरि जाव हीएपज्जते । तत्तो नकोसाओ, उपस्किरि होयणंतगुणा ॥ एवं पूर्वोक्तप्रकारेण संख्येय नागात्परत आरभ्य अध उपरि च एकान्तरिता विशांधिरनन्तगुणा तावद्वान्या यावकीनपर्यन्ता जघन्यविशोधिपर्यवसानं पस्योपमसंख्येयभागमात्राश्चोकृष्टा वि शुरुयोऽद्याप्यनुत्तराः सन्ति ततस्ता उपरि उपरि अनन्तगुणा वक्तव्याः तदेवमुक्तं यथाप्रवृत्तिकरणम् ।
संप्रत्यपूर्वकरणस्य स्वरूपमाविश्चिकीर्षुराह । जा नकोसा पढ़म, तीमेणं ता जहन्निया वाए । करणातीए जेहा, एवं जा सब्दकरणं पि॥
प्रथमे यथाप्रवृत्तकरणे चरमसमये या उत्कृष्टश विशोधिस्तस्याः सकाशात् द्वितीय पूर्वाख्ये करणे प्रथमे समय जघन्या विशोधिरनन्तगुणा तस्या अपि सकाशात प्रथमसमये एव ज्येष्ठा सत्कटश विशोधिरनन्तगुणा ततो द्वितीये समये जघन्या विशोधिरनन्सगुणा । ततोऽपि तस्मिन्नेव तृतीये समये उत्कृष्टा विशोधिरनम्तगुणा । ततोऽपि द्वितीये जघन्या विशोधिरनन्तगुणा । ततो ऽपि तस्मिन्नेष तृतीये समये उत्कृष्टा विशोधिरनन्तगुणा । एवं प्रतिसमयं तावद्वाच्यं यावत्सकसमपि करणं परिसमाप्यते।
अपुग्धकरणसमयं, कुणइ अपुव्वे इमे च चत्तारि। ठिघायं रसघायं, गुणसेढी बंधगछाय।। अपूर्वकरणेन समकं तस्मिन्नेव समये अपूर्वकरणे प्रधिशात तस्मादेव समयादारज्येत्यर्थः । इमान्वक्ष्यमारणांश्चतुरः पदार्थान अपूर्वान् करोति अतीते काझे न कदाचनापि पूर्व कृताः । ततो न वा स्थितिघातं रसघातं गुणश्रेणिबहकाउं च ।
तत्र प्रथमतः स्थितिवतः स्वरूपव्यावर्णनायाह । उकोसेणं बहुमा-गराणि इयरेण पक्षसंखेयं । ठिय अग्गाग्रो घायइ, अंतमुटुतेग ठिइखडं ।। स्थितिसत्कर्मणोऽग्रिमन्नागादुत्कर्षेण प्रनूतानि सागरोपमाणि प्रतूतसागरोपमप्रमाणमितरेण जघन्येन पल्योपमासंख्येयानागमा पत्रिखएममन्तर्मुहर्तेन कालेन घातयति घातयित्वाच दलिकं याः स्थितीरधो न खण्डयिष्यति तत्र प्रतिपति ततःपुनरापिअधस्तातु पल्योपमासंख्येयनागमात्रस्थितिखएकमन्तर्मुहूर्तेन फालेन घातयन् प्रागुक्तप्रकारेणैव च निक्षिपति एवमपूर्वकरणासायाः प्रसूतानि स्थितिखएमसहस्राणि व्यतिक्रामन्ति तथा च सति अपूर्वकरणस्य प्रथमे समये यत् स्थितिसत्कासीत् तत्तस्यैव चरमसमये संख्येयगुणहीनं जातं तदेवमुक्तः स्थितिघातः ।
संप्रति रसघातप्रतिपादनार्थमाह । असुभाणं तं मुहुत्तेण, हणइ रसं कंडगं अणंतंसं | करण ठिइखंडाणं, तम्मिन रसकंडगसहस्सा ।। स्थितिखरामानां करणे उत्किरणे प्रवृत्तः सन् अशुना वा प्रकृतीनां रसकएमकमनुभागकएमकमनन्तानन्तचिन्नागात्मकमन्तर्मुर्तेन विनाशयति किमुक्तं नवति अशुनप्रकृतीनां यत् अनुजागसत्कर्म तस्यानन्तानुभागान् मुक्त्वा शेषान् अनुनागनागान् सर्वानप्यन्तर्मुहूर्तेन कालेन विनाशयति ततः पुनराप तस्य प्रागुक्तस्यानन्ततमस्य नागस्यानन्ततमं मागं मुक्त्वा शेषान् अनुभागनागान् सर्वानन्तर्मुहूर्तेन कालेन विनाशयति एवमनेकानि अनुनागखण्डसहस्राणि एकैककस्मिन् स्थितिखएमे व्यतिकामन्ति तथा चाह (तम्मि उ रसकंगसहस्सा ) तस्मिन् स्थितिखएके एकैकस्मिन् रसकएमगसहस्राणि गच्छन्ति स्थितिस्त्रएमानां च सहस्रैरपूर्वकरणे परिसमाप्यते तदेवमुक्तो रसघातः।
सम्प्रति गुणणेणिमाइ । घाइयहिदलियघेत्तुं, घेत्तुं असंखगुणणाए । साहियदुकरणकानं, उदयाओ एइ गुणसदि ।। घातितायाः स्थितिः शुभध्यानदानकं गृहीत्वा उदयसमयादारभ्य प्रतिसमयमसंख्येयगुणवुद्ध्या क्पयति तद्यथा उदयसमये स्तो कं द्वितीयसमये असंख्येयगुणं ततोऽपि तृतीये समये असंख्येयगुणम् । पर्व नात्रवनव्यं यावत्साधिककरणद्वय कानो मनाक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org