________________
(१०५९) नवसमाणा अभिधानराजेन्द्रः।
नवसमणा समधिका अपूर्वकरणानिवृत्तिकरणकाससमया एष प्रथमसम- सिकं कर्म परमाद्यात्मकं गृहीत्वा गृहीत्वा प्रथमास्थती प्रतिपति यगृहीतदसिकनिक्षेपविधिः एवं द्वितीयादिसमये गृहीतानाम- | तथा उपरितन्यां द्वितीयस्थितौ च एवं च प्रतिसमयं तावत्प्रक्तिपि दासकाना निक्केपविधिष्टव्यः । अन्यच्च गुणश्रेणिरचनार्थ पति यावदन्तरकरणद लिकं सकलमपि कीयते अन्तर्मुहर्तेन च प्रथमसमये यत् दलिकं गृह्यते ततः स्तोकं ततोऽपि द्वितीय- कालेन सकलदक्षिकक्कयः। समये असंख्ययगुणं ततोऽपि तृतीये समये असंख्येयगुणमेवं इगदुगावलिसेसा, नत्यि पढ़माए उदीरणागालो । तावद्वक्तव्यं यावद्गुणश्रेणिकरणचरमसमयः । अपूर्वकरणानिवृ.
पढमठिए उदीरण, वियाउए भागालो। तिकरणसमयेषु वा उन्नयतः क्रमशः तीयमाणषु गुणश्रेणिदलि. कनिकेपः शेषे भवति उपरि च न घळते ।
इह प्रथमस्थिती वर्तमान उदीरणाप्रयोगेण यत् प्रथमस्थिते
रेव दक्षिकं समाकृष्योदयसमये प्रतिपति सा उदीरणा । यत करणाई अप्पुट्ठो, जो बंधो सो न होई जो ।
पुनः द्वितीयस्थितेः सकाशात् उदीरणाप्रयोगेण समाकृष्योदभस्मो बधगउका, सा उद्विमा जहिगाए ।
ये प्रतिपति सभागान इति । उदीरणायाः एव विशेषप्रतिपअपूर्वकरणस्यादौ प्रथमसमये यो बन्धःप्रारम्धसंबन्धकासा - स्यर्थमिदं द्वितीयं नाम पूर्वसरिनिरावेदितम् । उदीरणायां च च्यते कियन्तं कालं यावत् स प्रारब्धांशो बन्धो बन्धकाका उच्य | प्रथमस्थितिमनुन्नवन तावतो यावदावल्लिकाद्विकं शेषं तिष्ठति ते अत आह यावदभव्यो बन्धो न भवति न प्रारज्यते स प्रार- तस्मिश्च स्थितेः आगासो न नवति किं तु फेवा उदीरणव । न्धो बन्धो यावन्न समाप्ति यातीत्यर्थः । सा च बन्धकाला स्थि- असावप्युदीरणा तावत् प्रवर्तते यावदावलिका शेषा न भवति तिकण्डकध्या स्थितिः घातकासे तुल्या श्दसक्तं भवति स्थिति- श्रावलिकायां शेषीचूतायामुदीरणा विनिवर्तते ततः केवोन नघातस्थितिबन्धौ युगपदारज्येते युगपदेव च निष्ठां यात शति । वोदयेन पावलिकामनुभवति । अक्षरयोजना त्वेवम् । एकस्यामाजा करणाइए वि-करणं तेतीए होइ संखंसो। वनिकाशेषायां प्रथमस्थितौ यथासंख्यमुदीरणागासो ननवति। अनियट्ठीकरणमओ, मुत्तावलिसंठियं कुणा
प्रथमंस्थितेश्च सकाशात् यदि च आगच्छति सा उदारणा अपूर्वकरणस्यादौ प्रथमसमये या स्थितिः सा स्थितिघात
हितीयायाश्च स्थितेः सकाशाद्यद्यागच्छति स आगान ति॥ सहस्रः खएिकता सती करणान्ते अपूर्वकरणस्य चरमसमये सं.
आवलिमेत्तं उदये-ण चेइन गइ नवसमहाए । ख्येयांशो जवति संख्येयभागमात्रा नवति संख्येयगुणाहीना भ
उपसमियं तत्थ प्रवे, सम्मत्तं मंग्वुवीयं जं ॥ बतीत्यर्थः । एतच्च प्रागपि प्रस्तावामुक्तं तदेवमुक्तमपूर्वकरणम्। तत आवलिकामा प्रथमस्थितिसत्कं केवलेमैवोदयेन घेदसंप्रत्यनिवृत्यकरणप्रतिपादनार्थमाह "अनियट्टीत्यादि" अन्तोऽपू. यित्वा अनुभूय उपशमाद्धायां तिष्ठति उपशमादायां प्रविशति वंकरणं तदूर्डमनिवृत्ति करोत्यारभते तच्च कथं नूतमित्याह मुक्ता- तस्यां चोपशमाद्धायां स्थितस्य सतः प्रथमसमये एवौपशमिवलीसंस्थितमनिवृत्तिकरणे हि अध्यवसायस्थानानि मुक्तावली- कसम्यक्त्वं भवति तच मोक्तस्याभावात् । संस्थितानि भवन्ति एतच्च प्रागेवोक्तं तत पतदपि अनिवृत्तिक- उपरिमविइ अणुनागं, तंति ता कुणचरमिमच्छदए। रणमनेदात् मुक्तावलीसंस्थितमित्युक्तम् ॥
देसघाएण सम्म, इयरेणं मित्यमीसा ।। एवमनियट्टिकरणे, ठिइघाईणि होति चउरो वि।
प्रथमस्थितिचरमसमये मिथ्यात्वोदये वर्तमानो मिथ्याष्टिरुसंखजसे सेसे, पढमनिई अंतरभवे ॥
परितनं स्थितिद्वितीयस्थितेः संबन्धिनां कर्मपरमाणुनामनुएवमपूर्वकरणक्रामणानिवृत्तिकरणेऽपि स्थितिघातादयश्चत्वा- भागं विधा करोति । अनुभागभेदेन त्रिधा द्वितीयस्थितिगतं रोऽपि पदार्था जवन्ति प्रवर्तन्ते इत्थं या निवृत्तिकरणा द्वयोः मिथ्यात्वं दलिकं करोति इत्यर्थः । तथा शुद्धमविशुद्धं च तत्र संख्येयेषु भागेषु गतेषु सत्सु एकस्मिश्च संख्येयगते भागे शेषे शुद्धं सम्यक्त्वं तच्च देश घातिरसेन समन्धितं करोति । अर्द्धतिष्ठति अन्तर्मुहूर्तमात्रमधोमुक्त्वा मिथ्यात्वस्यान्तरकरणमन्तर्मु- विशुद्धं सम्यग्मिथ्यात्वमविशुबै मिथ्यात्वम् । एते च इतरेण हर्तप्रमाणं प्रथमस्थितेः किञ्चित्समधिकं जवति प्रथमस्थितिश्च। सर्वघातिनारसेन समन्विते च करोति। इहोपशमिकसम्यक्त्यअंतमुहुत्तियमित्ताई, दो विनिम्मवइ बंधगहाए । लाभप्रथमसमयादेवारभ्य मिथ्यात्वस्य सम्यक्त्वं च गुणसंगुणसेढि संखजागं, अंतरकिरणेण उकिरइ ।।
क्रमात्प्रवर्तते स चैवम् । प्रथमस्थितिमन्तरकरणं च पते के भाप अन्तर्मुहूर्तप्रमाणो यु
सम्मे थोवो मीसे, असंखो तस्स संखो सम्मे । गपत् निर्मापयति । तथा तत् अन्तरकरणं अभिनवस्थितिब- पइसमयं इइ खेवो, अंतमुहुत्ता उ विप्पाउ ।। न्धोदयानभिनवस्थितिबन्धकालप्रमाणेन कालेन करोति तथा औपशमिकसम्यक्त्वलाभप्रथमसमये स्तोकोदलिकनिक्षेपस
धन्तरकरणप्रथमसमयाएवान्यस्थितिबन्धमिथ्यात्वमारभते स्थि म्यक्त्वे ततो मिश्रे तस्मिन्नेव प्रथमसमये असंख्येयगुणस्ततोऽपि तिबन्धान्तरकरणे च युगपदेव परिसमापयति । तथा गुणश्रेणि- द्वितीये समय सम्यक्त्वे असंख्येयगुणः ततोऽपि तस्मिन्नेष संयन्धिनः संख्ययभागाः प्रथमद्वितीयस्थित्याश्रितास्तिष्ठन्ति द्वितीये सम्यग्मिथ्यात्वे असंख्येयगुणः इत्येवमुक्तेन प्रकारण एका तु श्रेणिः संख्येयतमं नागमन्तरकरणादन्तरकरणेन सहो- प्रतिसमय केपे सगुणसंक्रमरूपस्तावद्रष्टव्यो यावदन्तर्मुहर्स किरति विनाशयति ।
तदूर्द्ध पुनः प्रागभिहितत्वरूपो विध्यातसंक्रमः प्रवर्तते ॥ संप्रति अन्तरकरणस्य विधिमाह ।
गुणसंकमेण एसो, संकामो होइ सम्ममीसेसु। अंतरकरणस्स विही, घेत्तुं घेत्तुं लिई य मज्झाउ । अंतरकरणम्मि ठिो, कुणई जो सप्पसत्यगुणो ॥ दलियं पढमाठईए, विक्खिवइ तहा उवरिमाईए । एष प्रागाभिहितस्वरूपसंक्रमो मिथ्यात्वस्य सम्यग् मिश्चयो मन्तरकरणस्यायं विधिः यदुत अनन्तरकरणस्थितेमध्याद- भवति गुणसंक्रमेणानन्तरोक्तस्वरूपः संक्रमो वेदितम्य -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org