________________
नवसग्गपत्त अनिधानराजेन्द्रः।
उवसम सेणे प्राणीया ते घोहितं साई बटुं अक्कंदो कतो तत्तो रायपुत्तेण सम्यगध्यास्ते चिन्तयति च न सम्यक अभ्यासिध्ये ततः कुत्र सादुणा जुई दाऊण मोश्यातो । अक्षरगमनिका स्वियं पश्य महे याम अवध्वंसो भविष्यति स्नुषाचारश्चापयास्यति देवरा अपि महोत्सवे श्रारिकाः श्रमणीभिः सह निर्गतास्तासां बोधिकैश्ची- चोल्लुए ज्वचमानि भाषन्ते यद्यपि तेषां सानोलजते तथाऽपिन रैईरणं नृपसुतश्च तत्रादरे अतापयति । बोधिकैश्च तास्तस्य
तानुलुएनति किंतुसम्यक तद्ववचनान्यध्यास्ते दासा अपि तांस्नु मध्येन नीयन्ते । तानिश्च तं दृष्ट्वा आक्रम्दे कृते स युकेन स्तेने
षामुजुषग्यान्त तथाऽपि किं किं तेषां वचनान्यहं गणयामीत्यज्यस्ता मोचयति । उक्तो मानुषिकः उपसर्गः संप्रति तैरश्चमाह।
घगणनया सम्यगध्यास्ते न प्रतिवचनं ददाति । एतत्तव्यसहनं गामेणारण व, अभिनूयं संजयं तु तिरिएणं ।
यत्साधु-दशविधानप्युपसर्गान् कर्मविनिर्जरणार्थ सम्य
गभ्यास्त एतदेवाह। बर्फ पकंपिया वा, रक्खेज्ज अरक्खणे गुरुगा ।।
सासुसमुरोवमा खयु, दिव्वादिपरोवमा य मणुस्सा । ग्रामेनारण्येन वा अभिनूतमापादितानिभवं संयतं च यदि वा लब्धं तद्भयात् स्तम्जीनुतं प्रकम्पितं वा तद्भयतः कथं क
दासत्थाणीविरिया, तह सम्मसोहिया सोए। म्पमानशरीरं रकेत् । यदि पुनर्न रकति सत्यपि वझे ततोऽरक्षणे
तथा वधूदृष्टान्तोक्तप्रकारेण श्वश्रूःश्वशुरोपमान् दिव्यान् उपप्रायश्चित्तं गुरुकाश्चत्वारो गुरुका मासाः । व्य० प्र०२ उ०।
सर्गान् देवरोपमान मानुषान् उपसर्मान् दासस्थानीयान् तेर
वान् उपसान्सम्यगध्यास्ते। नवसग्गपरिणा-उपसर्गपरिका-स्त्री. “घमणजयणा य तेर्सि
संप्रति उवि घेत्यस्य व्याख्यानार्थमाह । एत्तो वोच्छेय अहिगारो" तेषां उपसर्गशमदर्शितषोमशविधाना
दुहा वेते समामेणं, सव्वे सामपकंटगा। मुपसर्गाणां यथा घटना सम्बन्धप्राप्तिः प्राप्तानां चाऽधिसहनं प्रतियातना भवति तथाऽत फर्कमध्ययनेन वक्ष्यत इत्ययमत्राधि
विसयाणुलोमिया चेव, तहेव पडिलोमिया ॥ कार श्तीत्येवं बक्कणे सूत्रकृताङ्गस्य तृतीयेऽध्ययने, सूत्र०१ श्रु.
अस्य वापते उपसर्गाश्रामण्यस्य कण्टका श्वश्रामण्यकण्टकाः २०१०। ( यथा तत्र दर्शितं तथा दर्शितमुवसम्गशब्ने)। सर्वे समासेन द्विधा प्रतिपादितास्तद्यथा विषयानुनोमिका इन्द्रिनवसग्गसह-उपसर्गसह- त्रि० दिव्याद्युपत्रवसोढर, "वोस:- यविषयानुनोमिका शन्जियविषयप्रतियोमिकास्तानेव दर्शयति ।
चत्तरेहो, उवसग्गसहो जहेव जिणकप्पा" पंचा० १० विधा। वंदणसकारादी, अणुलोमा बंधवहणपडियोमा । [जिणकप्पशव्ये जिनकल्पिकस्य उपसर्गसहत्वं व्याख्यास्यामि | ते वि य खमता सव्वे, पत्थं रुक्खण दिलुतो॥ संप्रति ये व्युत्सृष्टग्रहणेनात्मसञ्चेतनीया गृहीतास्तानुपदर्शयति ।। वन्दनसत्कारादयोऽनुलोमाः बन्धवधप्रकृतयः प्रतियोमास्तामपि घट्टणपवम गथं नण, लेसण चहा नायवेसंया। सर्वान् क्षमते अत्र वृक्षण दृष्टान्तस्तमेवाह । ते पुण सबिवयंती, चोसट्ठदारे न इहं तु ॥
बासीचंदणकप्पे, जह रुक्खाइ य सुहउहसमो उ । चतुर्भिरात्मना सचिन्त्यन्ते ये ते इत्यात्मसंचेत्यास्तद्यथा घट्ट। रागद्देसविमुत्तो, सहई अणुलोमपडिलोमा । नतः प्रपतनतस्तम्जनतः श्लेष्मतश्च । तत्र घट्टनतो यथा चक्षुषि घासीचन्दनकल्पो यस्य स वासीचन्दनकल्पोऽथवा कल्परजःप्रविधं तेन च चतुर्दुःखटितुमारब्धमथवा स्वयमेव चनुषि स्तुल्यवाची ततोऽयमों वास्यां वास्यालक्षणे चन्दनेनानुलेपगलके वा किञ्चिानु खीमप्रभृति समुत्थितं घट्टयति । प्रपतनतो नेन कल्पस्तुल्यो वासीचन्दनकल्पो यथा वृक्को भवति इस्येषयथा मन्दप्रयत्नेन चङ्कम्यमाणप्रतिपततो दुःखाप्यते स्तम्भनेन ममुना प्रकारेण रागद्वेषविमुक्तोऽत एव सुखदुःखसमोऽनुलोयथा तावउपविष्ट प्रास्ते यावत्पादसुप्तस्तब्धो जातः श्लेषणतो | मप्रतिलोमान् उपसर्गान् सम्यक् सहते ॥ व्य०वि०७०। यथा पादं तावदाकुच्यावस्थितो यावत्तत्र वातेन अग्नः अथवा | नवसग्गानिलंजण-उपसर्गाजियोजन-न उपसर्गा दिव्यादनृत्तं शिक्कयामीति किंचिदनमप्यतिशयेन नामितं तच सत्रैव
यस्तरभियोजनम् उपसर्गाभियोजनम् । अभिभषकायोत्सर्ग, सग्नमिति ते पुनरात्मसंचेतनीया व्युत्कृष्टद्वारे निपतन्ति नह
दिव्याघभिभूत एव महामुनिस्तदेवायं करोतीति उदयम् । "ते उप्पो सम्म, सहन्ति, स्वम त्ति, सिक्खइ, अहियासे"
| उपसर्गाणामभियोजनम् । सोढव्या भयोपसर्गास्तद्भयं न कार्यइति चत्वार्यप्येकार्थिकानि पदानि । तत्र सम्यक् सहनमाह ।।
मित्येवंभूते कायोरलगें, 'उवसग्गामिउंजणे वीओ आव०५०। मणवयणकायजोगेहि, तहि न दिवमादिए तिथि।
नवसजण-उपसर्जन-न० उप० सृज. ल्युट । देवाघुपद्रवे, सम्म अहियासेइ, तत्थ उ सुएहा पदिलुतो ।
घाच० । अप्रधानभूत गौणे विशेषणे, विशे। त्रिमिनोचाकाययोगैः प्रत्येक दिव्यादीन् त्रीनपसर्गान् प्रत्येक |
नवसत्त-नपसक्त-त्रि विशेषेण सक्तिमति, उत्त० ३२ अ०। चतुर्भेदान् सम्यगध्यास्ते सहते तत्र सहनं द्विधा व्यतो भावतश्च तत्र सन्यस्य हाने स्नुषाद्या दृधान्तस्तमेवाह ।
उवसह-उपशब्द-न० सुरतावस्थायां वलवलायमानादिषु,तं० सासूसमुकोसोदेवर-लत्तारमादिमज्झिमगा।
उवसम-नपशम-पुं० सपशान्तिरुपशमः । श्रा० । अपराधवि
धायिन्यपि कोपपरिवर्जने, स च कस्यचित्कषायपरिणतेः कदोसादी य जहया, जह सुएहा सहियनवसग्गा ॥
टुकफलावलोकनाद्भवति । कस्यचिरपुनः प्रकृत्यैवेति । प्रव. श्वशुरः श्वश्रूश्चैताबुत्कृष्टी पूज्यत्वादेवरजर्तृका मध्यमा दोसो १४८ द्वा० । आचा। संस्था० । क्रोधादिनिग्रहे,प्रा०म०वि०। अघन्या यथा सत्कृता उपसर्गाः स्नुषायाः सोढास्तथा साधुनाऽपि "उषसमेणहणे कोहं" उपशमेम क्षान्तिरूपेण ९० ८ ०। सोढन्याश्यमत्र साधना स्नुषया अपराधे कृते तां श्वशुरः श्व- श्राचा माध्यस्थ्यपरिणमे, श्राव०६अ। शान्तावस्थाने, अश्व हीलयति सा च हील्यमाना अतीव लञ्जते यद्याप तानि श्राष०१०। इन्द्रियोपशमरूपेरागद्वेषाभाघजनिते (सूम०२ दुःखोरपादनानि पचनानि दुरध्यास्यानि तथाऽपि सा तानि । श्रु०१ १०)शमे, प्राचा० । स च द्वेधा द्रव्यभावभेदात्तत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org