________________
उवसग्गतितिक्खा
नात् उपयुज्यते पभिरिति वा उप से वियमानु रश्चात्मसंवदनभेदतश्चतुःप्रकाराः प्रत्येकमपि ते स्युश्चतुर्विधाः हास्याद् द्वेषाद्विमश्च तन्मिथत्वाश्च दैवतः । हास्यादुद्वेचाचमशः शीलसद्वाच्च मानुषाः। २ तैरस्यास्तु भवाहारापत्यादिकृणात् पट्टगस्तम्भनद्वेष-प्रपातादात्मनः । ३ पा वातपित्तकफसवितोया इति तेषां हि नम । उपसर्गसहने ध० ३ अधि० "श्रतीवारालोचनेन प्रायवित्तविधेयता । उपसर्गतितिक्षा च परीषहजयस्तथा ध० ३ अधि० ।
91
उवसग्गपत्त- उपसर्गप्राप्त त्रिः उपद्रवं प्राप्ते, स्था०५४०२० | उपसर्गप्राप्तस्य ग्रहणं कल्पते ।
(सूत्रम्) उवसग्गपच भिक्यूँ गिलायमाणं नो कप्पे तस्म गावच्छेदितस्स निज्जूहित्तए । अमिलाए करणिज्जं क्या
जात्र रोगकालो विप्यमुके ततो मुके ततो पच्छा तस्स अहालहुस्सगे नामं ववहारे पट्टवियन्बे सिया इति । अथास्य सूत्रस्य कः संबन्धः । मोहेण पित्ततो वा, आयासंचेततो समक्खातो । एमो उवसग्गो इमो मो परसमुत्यो । मोहन मोहनीयोन दो सितो या वि त्यर्थः । उन्मत्तः स आत्मसञ्चतकः श्रात्मनैवात्मनो दुःखोत्पादकः समायातः पचत्वात्मनो दुःखोत्पादनमे आत्मसंचे ननीय उपसर्गः ततः पूर्वमात्मसंचेतनीयः उपसर्ग धरत उपसर्गाधिकारादयमन्यः परसमुत्थ उपसर्गोऽनेन प्रतिपाद्यते इत्यनेन संबन्धेनायातस्यास्य व्याख्या । सा च प्राग्वत् । तत्रोपसर्गप्रतिपादनार्थमाह ।
64
(१०५४) अभिधानराजेन्द्रः ।
तिविहो य उवसग्गो, दिव्बो मास्सितो तिरिच्छो य । दिव्य पुष्पभणितां माणुसतिरिए अतो वृच्छं || त्रिविधः खलु परसमुत्थ उपसर्गः । तद्यथा देवो मानुषिकस्तै
तत्र देशे देवहतः पूर्वमनन्तरसूत्रस्याधस्ताङ्गतिः । भनो मानुषं तैराधं च बये प्रतिज्ञातमेव निर्वाहयति । विजाए मंतण व सुषण व जोतो अणव्यवसो ।
माणा लिहावा, खमए मदुरा तिरिक्खादं । ॥ विद्यया वा मन्त्रेण वा चूर्णेन वा योजितः संबन्धितः सन् कश्रिनात्मवशो नूयात् तत्रानुशासनेति । यथा रूपलब्ध्या विद्यादिप्रयोजितं तस्यानुशासनाऽपि क्रियते। तथा तपस्वी एप न वर्तते तासं प्रतीक एवं करणे हि प्रतापप संभव इत्यादि मानवता प्रति प्रतिविद्यया विद्वेषणमुत्पाद्यते । अथ सा नास्ति तादृशी प्र तिविद्याविपत्ति) शून्येऽसागारिकं विद्याप्रयोगत स्तस्य पुरत आलेखाप्यते । येन स तत् दृड्वा तस्याः सागारि कमिदमन मिति जानानां विद्यमुपपद्यते मनु पिक उपसर्ग (मग महरा इति) मथुरायां भ्रमणप्रति मानुष उपसभूतं निवारिताऽपि मानुष उपसा (तिरिक्त सिर्या ग्रामेयका आ वयका या भ्रमणादीनामुपकुर्वन्ति यचानिकर्त व्याः । सांप्रतमेनामेव गाथां विधरीपुरा ।
)
बिना
अनि जोडियादिगदिए पा
Jain Education International
उवसग्गपन्त
सासणाविहार-महुराखमकादि व वजेण || विद्यामन्त्रेण चूर्णेन या अनियोजित बोधिकाः स्तेना आदिश परिस्यां गृहीते या विद्यारियोजित - प्रागुकारेणानुशासन कियते तथा प्रतिविद्याप्रयोगतस्तं प्रति द्वेषापायते तस्यानाये पूर्वप्रकारेण लिखाकार्यतेोधिकाः क्षपकादिनेष बलेन यथा शक्तियधिक देर्निवारणं कर्तव्यं विद्याद्यनियोगःपादयति ।
विलाभिओगो पुण, प्रविशे माणुरिसतोय दिव्योप तं पुरण जाणंति कहं, जइ नाम गेरिहए तेसिं ॥ विद्यादिभिरनियोगोऽ नियुश्यमानता पुनर्द्विष कार स्तथा मानुषिको देय रात्र मनुष्येण कृतो मानुषिको देवस्था तेन कृतत्वादेवः तत्र देवकृतो विद्यादिभिरभियोग एप एक यत्तस्मिन् दूरस्थितेऽपि तत्प्रजावात्स तथारूप उन्मत्तो जायते । अथ तं विद्याभियोगं देवं मानुषिकं वा कथं जानन्ति सुर राह । तयोर्देवमनुष्ययोर्मध्ये यस्य नाम गृहातितः सवि याद्यनियोगो यः साम्यतमसासणाविदावनेत्येतद्यारूपानयति ॥
असासियम लिए विदेस देति तह वियतिते । क्खीएकोवीणं, तस्स न पुरओ लिहावेंति ||
येन सामान्यतः स्त्रिया पुरुषेण वा विद्याद्यनियोजितं तनुशासना कियते । अनुशासितेऽप्यतिष्ठति योग
तिं साधुं प्रति तस्य विद्याद्यभियोर्विद्वेषं ददत्युत्पादयन्ति वरवृपनाः । तथापि च तस्मिन्नतिष्ठन्ति जदयाः शून्याः कीपनि तस्य पुरतो विद्याप्रयोगत लेखापयन्ति नसता तस्या इदं सागारिकमिति जानतो विरज्यते । सम्प्रति विद्याप्रयोग हादरताख्यापनार्थमाह ।
fare विसमेवे य, सहै अग्गिमग्गियो । मंतस्स परितो उ, दुज्जएस्स विवज्जरणा || विषस्योपधं विपमेय अन्यथा विपानिवृतेः पवमादयस्वीषधमनिः मन्त्रस्य प्रतिमन्त्री, दुर्जनस्यात श्रामनगरपरित्यागेन परित्यागः ततो विद्याभियोगसाधुसा ध्वीरaणार्थे प्रतिविद्यादिप्रयोक्तव्यमिति ॥
जति पुरण होज्ज गिलाणो, निरुञ्ऊमाणो ततो तिगिच्छं से । संवारयमसंवरिया हवालभते नितिं वसभा ॥ यदि पुनर्विद्याद्यभियोजितस्तदभिमुखं गच्छन् निरुध्यमानो सानो जयति ततः (से) तस्य साधोश्चिकित्सां संवृतां केनाऽप्यक्ष्यमाणां कुर्वन्ति । तथा असंवृताजाया विद्याद्यनियोजितं तस्याः प्रत्यक्कीभूय निशि रात्रौ तामुपालभन्ते । नेष्यन्ति च तातू यावत् सा मुञ्चतीति ।
"खमपमदुरत्ति" अस्य व्याख्यानमाह । भ्रममणं, बोदियहरणं च निपया जाय । मरणय कंदे, कयम्मि जुच्छेष मोति ।। मदुरा नपर जो देवनिम्ति महिमानमसीतो समणी हि समं निभाया तो राबतो व त्य भायातो तो ससमतीदिहि गहियात
For Private & Personal Use Only
"
www.jainelibrary.org