________________
( १०५३) अभिधानराजेषः |
उवसग्ग
धानामि विलापप्रायाणि वचस्यनुष्ठानानि वा कुर्युः । तथाहि । "जाद पिय कंत सामिय, अवलद दुलहो सि भवणम्मि ॥ तुह विहरम्मि य निक्किव, सुषं सव्वं पि पडिहार " ॥ १ ॥ " सेणिमाम्मो गोट्टी, गणोत्र तं जत्थ होसिसणिहितो || दिप्पर सिरि
पुरिस, किं पुण नियमं परहारं" २ तथा यदि रोतिपतित पुकारणं सुतनिमित्तं कुर्तनमेकं सुतमु पाद्य पुनरेवं कर्तुमर्हति वयं हन्तो यदि प्रणन्ति तं नि रागद्वेषरहितत्वान्मुयोग्यत्वाद्वा अन्यभूतं सम्यक संयमोत्या मेनोत्थितं तथाऽपि साधुं न लप्स्यन्ते न शक्नुवन्ति प्रवज्यातो भ्रंशयितुं जावाच्च्यावयितुं नापि संस्थापयितुं गृहस्थनावेन ज्यानिङ्गाच्च्यावयितुमिति ॥ १७ ॥ अपि च । जर विष काम लोबिया, जाणं जाहिणवंधियो परं । जजीवितनावकखए, गो लब्जंति ण संवित्तए || १८ || यद्यपि ते निजास्तं साधुं संयमत्यागोत्थितं कामे नरूपेोचयन्ति उपनिमन्त्रयेयुरुपाभयेयुरित्यर्थः अनेनाऽनुकू सोपसर्गप्रणम् । तथा यदि नयेच्या गृहं णमिति वाक्या तिलोपसर्गरनितोऽपि साधुर्यदि जीवितं नानिकात् यदि जीविताभिलाषी न भवेत् असंयमजीवितं वा नाभिनन्देत् ततस्ते निजास्तं साधुं ( णो सम्भंतित्ति । ) न अन्नप्रति आत्मसात्कर्ता (ण संततिपत्ति) नाि गृहस्थनाचे संस्थापयितुममिति ॥ १५ ॥ किञ्च ।
सेवियां ममाइखोमाया (पिया) ताय सुया य भारिया । पोसाहि ण पास तुमं, लोगपरंपि जहासि पोस णो | १६ | ते कदाचिन्मातापित्रादयस्तमजिनवप्रवजितं ( सेइंतिप्ति ) शिक्षयन्ति समिति वाक्यालङ्कारे (ममाइणोति ) ममाध्यमि त्येवं स्नेहालवः । कथं शिकयन्तीत्यत श्राह पश्य नोऽस्मानत्यदुःखितांव पोषकानावाद्वा त्वं च यथावस्थितार्थपश्य कः समदर्शी सति इत्यर्थः । अतो नोडस्मा पोषय प्रतिजागरणं कुरु अन्यथा प्रस्यान्युपगमेने लोकस्य को भवताsस्मत्प्रतिपननपरित्यागेन च परलोकमपि त्वं त्यजसीति दुःचितमित्र तपासनेन च पुरुषावातिरेवेति । तथाहि । “था गतिः क्लेशदग्धानां गृहेषु गृहमेधिनाम्। विभृतां पुत्रदारांस्तुतां गतिं ब्रज पुत्रकेति ॥ १९ ॥ एवं तैरुपसर्गिताः केचन कातराः कदाचित् यद्यत्कुर्युरित्याह ॥
अन्ने अन्नेहि मुत्थिया, मोहं जंति गरा असंबुका ॥ विसमं विसमेहि गाहिया, ते पावहिं पुणो पगन्निया ॥ २० ॥ अन्ये केचनायाः अन्यैर्मातापिशादिनिमियुपप
सम्यग्दर्शनादिव्यतिरेकेण सकलमपि शरीरादिकमन्यदित्य म्यग्रहणं ते एवम्भूताः भसंवृता नराः संमोहं यान्ति सदनुष्ठाने मुह्यन्ति तथा संसारगमनैकहेतुत्वात् । विषमोऽसंयमस्तं चिपमैरयतमात्रवृत्तित्वेनापायाची रुनिः रागद्वेचैव मनादिभवाभ्यस्तता दुरद्यत्वेन विपनेहिता असंयमं प्रतिवि ताः पापैः कर्मभिः पुनरपि प्रवृत्ताः प्रगल्भताः पृष्टसां गताः पापकं कर्म इति ॥ २० ॥ यत एवं ततः किं कर्तव्यमित्याद । सम्हा दक्खिपं किए, पावाओ विरते निव्वुिडे | पण घीरे महाबिर्दि, सिकिप (गाय) आयं धुवं ॥ मातापित्रादिमूर्द्धिताः पापेषु कर्मसु प्रगरमा नवन्ति तस्माद
Jain Education International
उवसग्गतितिक्खा
यो यो मुक्तिगमनयोग्यो रागद्वेषरहितो या सभी स्व तद्विपार्क पर्यालोचय । परितः सद्विवेकयुक्तः पापात् कर्मणोऽ सदनुष्ठानरूपात् विरतो निवृत्तः क्रोधादिपरित्यागाच्चान्तीभूत इत्यर्थः तथा प्रणामही तूता वीराः कर्मविदारणसमर्था म हावीचि महामार्ग तमेव विशिनष्टि सिरुिपयं ज्ञानादिमोहमा गे तथा मोके प्रतिमेतारं प्रापकं भवमन्यभिचारिणमित्येत म्य स एव मार्गोऽनुष्ठेयो वा सदनमध्यमिति ॥ २१ ॥ पुनरप्युपदेशानपूर्वकमुपसंहरन्नाह । वेयालियमग्गमागड, मणवयसाकाय (ए) संवुको ।
विद्या विनं चथाओ, आरंभं च सुतुमे चरेज्जास (शिवेमि) कर्मणां विदारणमार्गगतो त्या तं तथाभूतं मनोवाक्कायसंकृतः पुनस्त्यक्त्वा परित्यज्य वित्तं इव्यं तथा ज्ञाता स्वजनो तथा सावधारम्नं च सुष्ठु संवृत इन्द्रियैः संयमानुष्ठानं चरेदिति ब्रवीमीति पूर्ववत् । सूत्र० १ ० २ श्र० २ उ० । त्रिविधोपसर्वाधिसमधिकृत्याह ।
तिरिया मयाय दिव्वगा, उवसग्गा तिविदाहिया सिया । लोमादिपं पि हरिसे, सुभागारगओ महामुर्ण ।।। १५ ।। तैरथाः सिंहण्यासादितास्तथा मानुषा अनुकुलप्रतिसा सत्कारपुरस्कारवएकशातारनादिजनिताः। तथा (दिव्यगाइति ) व्यन्तरादिना हास्यप्रद्वेषादिजनिताः । एवं त्रिविधान प्युपसर्गानधिसंहेत नोपसगैर्विकारं गच्छेत् । तदेव दर्शयति । सोमादिकमपि न हर्षेत् प्रयेन रोमोममपि न कुर्यात् । यदि वा एवमुपसर्गात्रविधा अपि अहियासियन्ति) अधिसोढा भयति यदि रोमोमादिकमपि न कुर्यात् श्रादिग्रहणात् ि मुखविकारादिपरिग्रहः शून्यागारगतः शून्यगृह व्यवस्थितस्य चोपणार्थत्वात् पितृधनादिस्थितो वा महामुनिर्जिन कल्पिकादिरिति ॥ १५ ॥ किञ्च ।
यो निकखेज्जजीवियं, नो वि य पृयणपत्थर सिया । अन्तत्यजुर्विति भेरवा, सुभागारगअस्स भिक्खुणो । १६ ।
तैरचैरुपसर्गेरु स्तोतुद्यमानोऽपि जीवितं नाऽनिका तजीचितनिरपेक्षेणोपसर्गः सोदव्य इति भावः । न चोपसर्गस इनफारेण पूजाप्रार्थकः प्रकर्षाभिलाषी स्यात् प्रवेदयं जीवितपूजानिरपेक्षेनासकृत सम्पद सामाना प्रेरया भयानकाः शिवाः पिशाचादयोऽन्यस्तभावं स्वात्मन उप सामीप्येन यन्ति गच्छन्ति तत्सदनाच्च भिक्षोः शून्यागारगतस्य नीराजितवारणस्येव शीतोष्णादिजनिता उपसर्गाः सुसहा एव भवन्तीति भावः । सूत्र०१ श्रु० २ अ०२८० । “उवसग्गेहि पासिता भामोक्खाए परिवएजाए" उपसर्गाननुकूल प्रतिकूलान् सम्यगधिसधामोशाय मोक्षपर्यन्तं यावद परि समन्तात् संयमानुष्ठानेन गच्छेत् । सूत्र० १ ० ३ ० ४ ० । ( ' उवसग्गगग्भरणमिति भर्यजेदत्वोपसर्गनिरूपणम् अच्छेर देस ) रोगविकारे, शुजायके दिव्यादिविकाररूपे उत्पाते बाच उवसग्गकप्पट्टि - उपसर्गकल्पस्था स्त्री० उपसर्ग एव कल्पस्था शय्यातरदुहितृकपिलचेज्ञकानां लोभाच्यातरकल्पस्थाधामुपसर्गकरणे, "उपसम्ोति" उदसम्म एव कप्पडी लेखापरमा कपिलचेगो लोभा सेजापरकल्पही उचसम्म क रोतीत्यर्थः १०० १० उपसमिनिक्खा उपसर्गनिनिकाली० उपसामीप्येन सर्ज
For Private & Personal Use Only
www.jainelibrary.org