Book Title: Abhidhan Rajendra kosha Part 2
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
उवसमणा अन्निधानराजन्छः।
जवसमणा न्सरमुळे कालं यावदवश्यं वर्तते प्रवर्कमानपरिणामो नवति मासु प्रकृतिषुसंक्रमयति ततोऽन्तर्मुहूर्तात्परतोऽनिवृनिकरणपकोऽपि हीयमानपरिणामः ततो यदि प्रवर्कमानपरिणामो जवति र्यवसाने शेषकर्मणामपि स्थितिघातरसगुणश्रेणयो न भवन्ति तत कमपि गुणश्रेणि प्रवर्धमानां करोति । अथ हीयमानपरि- किं तु स्वनावस्थ एव भवति चतुर्विंशतिसत्कर्मा तदेवमुक्ताणामस्तर्हि हीयमानामवस्थितपरिणामश्चावस्थितस्वनावस्था
नन्तानुबन्धेनाविसंयोजना । ये त्वाचार्या अनन्तानुबन्धिनामुहीनपरिणामो वा देशविरते स्थितिघातरसघातौ न भवतः।
पशमनामपि मन्यन्ते तन्मतेनोपशमनाविधिः षमशीतिवृत्तेः सप्त
तिकावृत्तेर्या अवसेयः। परिणामपच्चएणं, गमागमं कुणइ करणरहियो वि ।
संप्रति दर्शनमोहनीयवपणाविधिमाह। भाजोगनट्टवरुणो, करणे काऊण पावे ॥
दसणखवणस्स रिहो, जिणकाजीओ दुग्गट्ठवासुवरि । परिणामप्रत्ययतः कथंचित्परिणामहासात्कारणात देशविरतो. विरतिं प्रतिपन्नः सर्वविरतो वा देशविरतिं गच्छति ततः स भू
अणणासकमाकरणाई, करइ गुणसंकमं तश्यं ॥ योऽपि तां पूर्वप्रतिपन्नां सर्वविरतिं वा करणरहितोऽपि प्रतिपद्यते दर्शन मिथ्यात्वसम्यक्त्वरूपं तस्य क्वपणा तस्या अर्थी योग्यो पवमकृतिकरणेऽनेफशो गमागमं करोति यः पुनराभोगतः प्रति- जिनकालीयो जिनविरहेण कारसंन्नवी प्रथमसंन्नवी प्रथमसंहपत्या नष्टकरणो देशविरतेः सर्वविरतेर्धा परिन्नयो मिथ्यात्वं च ननी च पुतिं मनुष्यगतौ वर्तमानो जीवो वर्षाष्टकस्योपरि धमतः स भूयोऽपि जघन्येनान्तर्मुहूर्तेन कालेन सत्कर्षतः प्रभूतेन र्तमानोऽनन्तानुबन्धेन विसंयोजनक्रमेण यथाप्रवृत्तादीनि श्रीणि कालेन पूर्वप्रतिपन्नामपि देशविरतिं सर्वविरतिं वा उक्तप्रकारेण करणानि यथा गुणसंक्रमं च कृत्वा साकल्येन वपयति । करणन कृत्वा करणद्वयस्य पुरस्सरमेव प्रतिपद्यते ।
श्यमत्र नावना दर्शनमोहनीयतपणार्थम युद्यतस्त्रीणि करोति परिणामपच्चएणं, चनधिह होइ वळूई वावि ।
तद्यथा यथाप्रवृत्तकरणमपूर्वकरणमनिवृत्तिकरणं बा एतानि परिणामवन्याए, गुणसेटिं तत्तियं कोरइ ॥
च त्रीपयपि करणानि प्रागेव वक्तव्यानि नवरं पूर्वकरणस्य परिणामप्रत्ययेन परिणामात्कारणात् चतुर्विधः चत्वारःप्रका
प्रथमसमये एवं गुणसंक्रमेण मिथ्यात्वसम्यग्मिथ्यात्वयोर्दलिक रो यथा भवति एवं हीयते वईते वा गुणश्रेणिरिति विभक्ति
सम्यक्त्वे प्रक्षेपयति नबनासंक्रममपि तयोरेवमारनते । तद्यथा विपरिणामेव संबद्ध्यते इदमुक्तं भवति यदि हीयमानपरिणामो
प्रथमस्थितिखए वृहत्तरंघातर्यात ततो द्वितीय विशेषहीनमेवं जयति तर्हि तथा तथा परिणामहानिमध्ये कृतगुणश्रेणिः चतुर्की
तावद्वक्तव्यं यावन्मिथ्यात्वसम्यग्मिथ्यात्वयोः करोति । हीयते तद्यथा कदाचिदसंख्येयनागेन कदाचित्संख्ययनागेन
तकरणाई ज तं, तस्संते संखजागो हो । कदाचिदसंख्येयगुणेन कदाचित्संख्येयगुणेन । अथ परिणामः तत्करणादायपूर्वकारणादौ यत् स्थितिसत्कासीत्तत्तस्यैव प्रतिसमयं प्रवर्सते तहि तत्परिणामानुसारेण गुणश्रेणिरयुक्तप्र- करणस्यान्ते चरमसमये संख्येयनागमात्रं नवति । कारेण वळते यदि पुनरवस्थितपरिणामो भवति तर्हि तावन्मा- प्रथमसमयापेक्या संख्येयगुणहीन नवतीत्यर्थः । बामेव गुणश्रेणिमाख्याति एषा चैव दक्षिकापेक्रया द्रष्टव्या। काल- एवं ठिबंधोविय, पविसइ अनियट्टिकरणसमयम्मि । श्च पुनः सर्वदाऽपि तावन्मात्रेणैव यावश्च देशविरतिं सर्वविरति
अपुव्वगुणसे दिविइ-रसघाय ठिइबंधं च ॥ चा परिपालयति तावद्गुणश्रेणिमपि समये समये करोति । स्था
एवमनेन प्रकारेण स्थितिसत्कर्मन्यायेन स्थितिबन्धोऽपिवेदितपना चेयं तदेवमुक्तो देशविरतिसर्वविरतिलानः ।
व्यः अपूर्वकरणप्रथमसमये याचान् स्थितिबन्ध मासीत् तदपेसंप्रत्यनन्तानुबन्धेनाविसंयोजनमानएयते ॥
क्वयाऽस्यैयापूर्वकरणस्य चरमसमये संख्येयगुणहीनो नवतीसम्मुप्पायण विहिणा, चनगइया सम्मदिपिज्जत्ता।
त्यर्थः। ततोऽनिवृत्तिकरणसमये प्रविशति तत्रच प्रविएः सन् संजोयणा विजोएति, न नण पढमविइं करेंति ॥ प्रथमसमयादेवारज्यापूर्वी गुणश्रेणिं अपूर्व स्थितिघातं रसघातसम्यक्त्वोत्पादविधिना सम्यक्त्वोत्पादनणितकरणत्रयरूपेण मपूर्व च स्थितिबन्धमनुक्रममारभते । प्रकारेण चतुर्गतिकाः सम्यग्दृष्टयो वेदकसम्यग्दृष्टयः पर्याप्तास्त- देसुवसमणनिकायण, निहत्तिरहियं च होइ तिगं॥ प्राधिरतसम्यग्दृष्टयश्चतुर्गतिका अपि देशविरतास्तिर्यग्गतिका अनिवृत्तिकरणप्रथमसमये एवं च देशोपशमना निकाचनावा मनुष्या या सर्वविरतास्तु मनुष्याः संयोजनातोऽनन्तानुबन्धि- निधत्तिरहित दर्शनत्रिकं भवति देशोपशमादीनां त्रयाणां करनो वियोजयन्ति नाशयन्ति पुनरत्रान्तरकरणं कुर्वन्ति तदनावाच्च
णानां मध्ये नैकमपि तदानी दर्शन त्रिकस्य करणं प्रवर्तते इत्यप्रथमस्थितिमपि न कुर्वन्ति अन्तरकरणस्य हस्तना स्थितिरित्यु- र्थः । दर्शनमोहनीयत्रिकस्य च स्थितिसत्कर्मस्थितिघातादिच्यते । द्वितीया तु द्वितीया ततोऽन्तरकरणकारणाभावे प्रथम- भित्यमानसझिपञ्चेन्द्रियस्थितिसत्कर्मसमानं भवति । ततः स्थितिमपि न कुर्वन्तीति ।
स्थितिखएमसहस्रपृथक्त्वे गते सति तु चतुरिन्द्रियस्थिअत्रैव विशेषमाह ।
तिसत्कर्मसमानं ततोऽपि तावन्मात्रेषु गतेषु श्रीन्द्रियस्थितिउपरिमगे करणदुगे, दलियं गुणसंकमेण तेसिं तु ।
सत्कर्मसमानं ततोऽपि तावन्मात्रेषु स्वामेषु गतेषु द्वीन्द्रियास्थिमासेई त पच्छा, अंतमुटुत्तो सभावत्यो ।
तिसत्कर्मसमानं ततोऽपि तावन्मात्रेषु खएमेषु गतेषु पढ्योपमउपरितनके द्विके अपूर्वकरणानिवृत्तिकरणाख्ये तेषामनन्तानु
संख्येयभागमात्रप्रमाणं भवति तदेवाह । बन्धिना दमिक परमाएवात्मकं गुणसंक्रमणोज्ज्वलनासंक्रमस्तु
कमसो असलिचउरिं-दियाण ता किट्ट संत । विद्धन नाशयति अनिवृत्तिकरणे च वर्तमानः सन् गुणसंक्रमा- विइखंडसहस्साइ, एकेके अंतरराम्मि गच्छति॥ नधिोनोज्ज्वलनासंक्रमेण निरवशेषान् विनाशयति । किं त्वध- पलिओवमसंखाणं, दमण सातं तउजाणं । स्तादापमिकामात्र मुञ्चति तदपि च स्तिबुकसंक्रमेण बेद्यमा- अनिवृत्तिकरणादारज्य क्रमशोऽसंझिपञ्चन्धियचतुरिनियादि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102 1103 1104 1105 1106 1107 1108 1109 1110 1111 1112 1113 1114 1115 1116 1117 1118 1119 1120 1121 1122 1123 1124 1125 1126 1127 1128 1129 1130 1131 1132 1133 1134 1135 1136 1137 1138 1139 1140 1141 1142 1143 1144 1145 1146 1147 1148 1149 1150 1151 1152 1153 1154 1155 1156 1157 1158 1159 1160 1161 1162 1163 1164 1165 1166 1167 1168 1169 1170 1171 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246