________________
उवसमणा अन्निधानराजन्छः।
जवसमणा न्सरमुळे कालं यावदवश्यं वर्तते प्रवर्कमानपरिणामो नवति मासु प्रकृतिषुसंक्रमयति ततोऽन्तर्मुहूर्तात्परतोऽनिवृनिकरणपकोऽपि हीयमानपरिणामः ततो यदि प्रवर्कमानपरिणामो जवति र्यवसाने शेषकर्मणामपि स्थितिघातरसगुणश्रेणयो न भवन्ति तत कमपि गुणश्रेणि प्रवर्धमानां करोति । अथ हीयमानपरि- किं तु स्वनावस्थ एव भवति चतुर्विंशतिसत्कर्मा तदेवमुक्ताणामस्तर्हि हीयमानामवस्थितपरिणामश्चावस्थितस्वनावस्था
नन्तानुबन्धेनाविसंयोजना । ये त्वाचार्या अनन्तानुबन्धिनामुहीनपरिणामो वा देशविरते स्थितिघातरसघातौ न भवतः।
पशमनामपि मन्यन्ते तन्मतेनोपशमनाविधिः षमशीतिवृत्तेः सप्त
तिकावृत्तेर्या अवसेयः। परिणामपच्चएणं, गमागमं कुणइ करणरहियो वि ।
संप्रति दर्शनमोहनीयवपणाविधिमाह। भाजोगनट्टवरुणो, करणे काऊण पावे ॥
दसणखवणस्स रिहो, जिणकाजीओ दुग्गट्ठवासुवरि । परिणामप्रत्ययतः कथंचित्परिणामहासात्कारणात देशविरतो. विरतिं प्रतिपन्नः सर्वविरतो वा देशविरतिं गच्छति ततः स भू
अणणासकमाकरणाई, करइ गुणसंकमं तश्यं ॥ योऽपि तां पूर्वप्रतिपन्नां सर्वविरतिं वा करणरहितोऽपि प्रतिपद्यते दर्शन मिथ्यात्वसम्यक्त्वरूपं तस्य क्वपणा तस्या अर्थी योग्यो पवमकृतिकरणेऽनेफशो गमागमं करोति यः पुनराभोगतः प्रति- जिनकालीयो जिनविरहेण कारसंन्नवी प्रथमसंन्नवी प्रथमसंहपत्या नष्टकरणो देशविरतेः सर्वविरतेर्धा परिन्नयो मिथ्यात्वं च ननी च पुतिं मनुष्यगतौ वर्तमानो जीवो वर्षाष्टकस्योपरि धमतः स भूयोऽपि जघन्येनान्तर्मुहूर्तेन कालेन सत्कर्षतः प्रभूतेन र्तमानोऽनन्तानुबन्धेन विसंयोजनक्रमेण यथाप्रवृत्तादीनि श्रीणि कालेन पूर्वप्रतिपन्नामपि देशविरतिं सर्वविरतिं वा उक्तप्रकारेण करणानि यथा गुणसंक्रमं च कृत्वा साकल्येन वपयति । करणन कृत्वा करणद्वयस्य पुरस्सरमेव प्रतिपद्यते ।
श्यमत्र नावना दर्शनमोहनीयतपणार्थम युद्यतस्त्रीणि करोति परिणामपच्चएणं, चनधिह होइ वळूई वावि ।
तद्यथा यथाप्रवृत्तकरणमपूर्वकरणमनिवृत्तिकरणं बा एतानि परिणामवन्याए, गुणसेटिं तत्तियं कोरइ ॥
च त्रीपयपि करणानि प्रागेव वक्तव्यानि नवरं पूर्वकरणस्य परिणामप्रत्ययेन परिणामात्कारणात् चतुर्विधः चत्वारःप्रका
प्रथमसमये एवं गुणसंक्रमेण मिथ्यात्वसम्यग्मिथ्यात्वयोर्दलिक रो यथा भवति एवं हीयते वईते वा गुणश्रेणिरिति विभक्ति
सम्यक्त्वे प्रक्षेपयति नबनासंक्रममपि तयोरेवमारनते । तद्यथा विपरिणामेव संबद्ध्यते इदमुक्तं भवति यदि हीयमानपरिणामो
प्रथमस्थितिखए वृहत्तरंघातर्यात ततो द्वितीय विशेषहीनमेवं जयति तर्हि तथा तथा परिणामहानिमध्ये कृतगुणश्रेणिः चतुर्की
तावद्वक्तव्यं यावन्मिथ्यात्वसम्यग्मिथ्यात्वयोः करोति । हीयते तद्यथा कदाचिदसंख्येयनागेन कदाचित्संख्ययनागेन
तकरणाई ज तं, तस्संते संखजागो हो । कदाचिदसंख्येयगुणेन कदाचित्संख्येयगुणेन । अथ परिणामः तत्करणादायपूर्वकारणादौ यत् स्थितिसत्कासीत्तत्तस्यैव प्रतिसमयं प्रवर्सते तहि तत्परिणामानुसारेण गुणश्रेणिरयुक्तप्र- करणस्यान्ते चरमसमये संख्येयनागमात्रं नवति । कारेण वळते यदि पुनरवस्थितपरिणामो भवति तर्हि तावन्मा- प्रथमसमयापेक्या संख्येयगुणहीन नवतीत्यर्थः । बामेव गुणश्रेणिमाख्याति एषा चैव दक्षिकापेक्रया द्रष्टव्या। काल- एवं ठिबंधोविय, पविसइ अनियट्टिकरणसमयम्मि । श्च पुनः सर्वदाऽपि तावन्मात्रेणैव यावश्च देशविरतिं सर्वविरति
अपुव्वगुणसे दिविइ-रसघाय ठिइबंधं च ॥ चा परिपालयति तावद्गुणश्रेणिमपि समये समये करोति । स्था
एवमनेन प्रकारेण स्थितिसत्कर्मन्यायेन स्थितिबन्धोऽपिवेदितपना चेयं तदेवमुक्तो देशविरतिसर्वविरतिलानः ।
व्यः अपूर्वकरणप्रथमसमये याचान् स्थितिबन्ध मासीत् तदपेसंप्रत्यनन्तानुबन्धेनाविसंयोजनमानएयते ॥
क्वयाऽस्यैयापूर्वकरणस्य चरमसमये संख्येयगुणहीनो नवतीसम्मुप्पायण विहिणा, चनगइया सम्मदिपिज्जत्ता।
त्यर्थः। ततोऽनिवृत्तिकरणसमये प्रविशति तत्रच प्रविएः सन् संजोयणा विजोएति, न नण पढमविइं करेंति ॥ प्रथमसमयादेवारज्यापूर्वी गुणश्रेणिं अपूर्व स्थितिघातं रसघातसम्यक्त्वोत्पादविधिना सम्यक्त्वोत्पादनणितकरणत्रयरूपेण मपूर्व च स्थितिबन्धमनुक्रममारभते । प्रकारेण चतुर्गतिकाः सम्यग्दृष्टयो वेदकसम्यग्दृष्टयः पर्याप्तास्त- देसुवसमणनिकायण, निहत्तिरहियं च होइ तिगं॥ प्राधिरतसम्यग्दृष्टयश्चतुर्गतिका अपि देशविरतास्तिर्यग्गतिका अनिवृत्तिकरणप्रथमसमये एवं च देशोपशमना निकाचनावा मनुष्या या सर्वविरतास्तु मनुष्याः संयोजनातोऽनन्तानुबन्धि- निधत्तिरहित दर्शनत्रिकं भवति देशोपशमादीनां त्रयाणां करनो वियोजयन्ति नाशयन्ति पुनरत्रान्तरकरणं कुर्वन्ति तदनावाच्च
णानां मध्ये नैकमपि तदानी दर्शन त्रिकस्य करणं प्रवर्तते इत्यप्रथमस्थितिमपि न कुर्वन्ति अन्तरकरणस्य हस्तना स्थितिरित्यु- र्थः । दर्शनमोहनीयत्रिकस्य च स्थितिसत्कर्मस्थितिघातादिच्यते । द्वितीया तु द्वितीया ततोऽन्तरकरणकारणाभावे प्रथम- भित्यमानसझिपञ्चेन्द्रियस्थितिसत्कर्मसमानं भवति । ततः स्थितिमपि न कुर्वन्तीति ।
स्थितिखएमसहस्रपृथक्त्वे गते सति तु चतुरिन्द्रियस्थिअत्रैव विशेषमाह ।
तिसत्कर्मसमानं ततोऽपि तावन्मात्रेषु गतेषु श्रीन्द्रियस्थितिउपरिमगे करणदुगे, दलियं गुणसंकमेण तेसिं तु ।
सत्कर्मसमानं ततोऽपि तावन्मात्रेषु स्वामेषु गतेषु द्वीन्द्रियास्थिमासेई त पच्छा, अंतमुटुत्तो सभावत्यो ।
तिसत्कर्मसमानं ततोऽपि तावन्मात्रेषु खएमेषु गतेषु पढ्योपमउपरितनके द्विके अपूर्वकरणानिवृत्तिकरणाख्ये तेषामनन्तानु
संख्येयभागमात्रप्रमाणं भवति तदेवाह । बन्धिना दमिक परमाएवात्मकं गुणसंक्रमणोज्ज्वलनासंक्रमस्तु
कमसो असलिचउरिं-दियाण ता किट्ट संत । विद्धन नाशयति अनिवृत्तिकरणे च वर्तमानः सन् गुणसंक्रमा- विइखंडसहस्साइ, एकेके अंतरराम्मि गच्छति॥ नधिोनोज्ज्वलनासंक्रमेण निरवशेषान् विनाशयति । किं त्वध- पलिओवमसंखाणं, दमण सातं तउजाणं । स्तादापमिकामात्र मुञ्चति तदपि च स्तिबुकसंक्रमेण बेद्यमा- अनिवृत्तिकरणादारज्य क्रमशोऽसंझिपञ्चन्धियचतुरिनियादि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org