________________
(९६८) उववाय अभिधानराजेन्द्रः।
उववाय जइ वानक्काइएहितो नववज्जति वाउक्काश्याण वि एवं | ति । वसंघयणी । ओगाहणा जहाणं अंगुरुस्स चव णव गमका जहेब तेऊकाइयाणं णवरं पमागासठिया । असंखेज्जइजागं उक्कोसणं वारसजोषणाई हुँसंठिया संवहो वाससहस्सेहिं कायव्यो । ततियगमए कामादमेणं | तिमि लेस्साओ सम्मादिष्टि वि मिच्छादिट्ठी णो सम्मापिजहणं बावीसं वाससहस्साई अंतोमुत्तमन्नाहियाई उक्को च्छादिट्ठी। दो गाणा दो अमाणा णियम। णी मणजोगी सेणं एगं वाससयसहस्सं एवं संवेहो उवउंजिकण जा- वयजोगी विकायजागी वि । उवोगो ऽविहो वि । चणियच्चो॥
तारि समाओ । चत्तारि कसायाओ। दो इंदिया पएणता? तेजस्कायिकाधिकारे अहोरानः सम्बेधः कृत इह तु वर्षसहनैः तंजहा जिनिदिए य फासिदिए य तिथि समुग्घाया सेसं स कार्यों वायूनामुत्कर्षतो वर्षसहस्रत्रयस्थितिकत्वादिति ( तइ
जहा पुढव काइयाणं एवरं लिई जहाणं अंतोमुहत्तं नकोयगमपइत्यादि)(चक्कोसेणं पगं वाससयसहस्संति) अनाष्टौ जवग्रहणानि तेषु च चतुर्यु अष्टाशीतिवर्षसहस्राणि पुनरभ्येषु च
सेणं वारमसंवच्चराइं । एवं अणुबंधो वि सेसंतं चैव । जतुर्ष वायुसत्केषु वर्षसहनत्रयस्य चतुर्गुणितत्वे द्वादश उत्नयमी- वादेसेणं जहम्मेणं दो नवग्गहणाई उक्कोसेणं संखेज्जाई - सने च वर्षकमिति ( एवं संवेहो उवजिऊण भाणियब्वोत्ति) वग्गहणाई । कामादेसेणं जहमेणं दो अंतोमुत्ताई उक्कोसच यत्रोत्कृष्टस्थितिसम्नवस्तत्रोत्कर्षतोऽष्टी नवग्रहणानीतरत्र सणं संखेनं कालं एवइयं कालं ॥१॥ सो चेव जहएणकात्वसंख्येयान्येतदनुसारेण च कालोऽपि वाच्य इति ।
मट्टिईएस स्ववमो एस चेव वत्तव्वया ॥ २॥ सो चेव नअथ वनस्पतिज्यस्तमुत्पादयन्नाद । जश्वमसइकाईएहितो नववज्जति वणस्सइकाइयाणं श्रा
कोसकामहीईएस उववष्णो एस चेव वियस्ससकी एवरं नक्काश्यगमगसरिसा एव गमगा जाणियव्वा एवरं गाणा
जवादसेणं जहएणणं दो जवग्महणाई, कोसेणं अट्ट जवसंठिया सरीरोगाहणा पढमपच्चिसएमु तिमु गमएसु जह
गगहणाई। कालादेशेणं बावीसंवाससहस्साई अंतोमुहत्तहोणं अंगुस्स असंखेज्जनागं उक्कोसेणं सातिरेगं जोअ.
मन्नहियाई उक्कोसेणं अट्ठासीतिवाससहस्माइं अमयामीणसहस्सं माझमएमु तहेच जहा पुढवीकाइयाणं संवेहो
साए संवच्छरेहिं अब्लाहियाइं एवइयं सो चेव अप्पणा जहविती जाणियन्या । तईयगमए कानाएमेणं जहाणं वाचीसं
एणकालाढिईओ जाओ तस्स वि एस चेव वत्तव्वया तिमु वि वाससहस्साई अंतोमुटुत्तमम्नहियाई नक्कासेणं अट्ठावीमु
गमएमु णवरं इमाई णाणत्ताई सरीरोगाहणा जहा पुठवी
काइयाणं । णो सम्मदिही मिच्छादिही णो सम्मामिच्छातरवाससयसहस्सं एवइयं एवं संबेहो नवनजिऊण जा
दिह।। दो एणाणी णियमं । णो मणजोगी वजोगी णियव्यो। है । जइदिएहिंतो उववज्जति किं पज्जत्त
कायजोगी।विई जहएणणं अंतोमुहत्तए नक्कोमेण वि अं वेईदिएहितो नववज्जांते अपज्जत्तवेदिएहिता उववज्जं
तोमुकुत्तं । अज्जवसाणा अप्पसत्था । प्राणुबंधो जहा ठिई। ति ? गोयमा! पज्जत्तवेइंदिपहिंतो ववज्जति अपज्जत्त
संवेहो तहेव आदिोसु दो गमएसु तइयगमए नवादेसो वइंदिरहितो वि उववज्जत ।
तहेव अनवा कालादेसेणं जहाणेणं वावीसं वाससहयस्त्वत्र विशेषस्तमाह (नाणसंठियेत्यादि ।) कायिका माम स्तिबुकाकारावगाहना एषां तु नानासंस्थिता तथा (पढम
स्साइं अंतोमुत्तमनहियाई उक्कोसेणं अचासीति वासमपसु इत्यादि )प्रथमकेषु औधिकेषु गमेषु पाश्चात्येषु चोत्कृष्ट-- | हस्साई चनहिं अंतोमुदुत्तेहिं अन्नहियाई । ६ । सो चैव स्थितिकगमेष्ववगाहना वनस्पतिकायिकानां द्विधापि मध्यमेषु अप्पणा उक्कोसकालाहियो जात्रो एतस्स वि श्रोहिया गजघन्यस्थितिकगमेष त्रिषु यथा पृथिवीकायिकानां पृथिवीका
मगसरिसा तिएिण गमगा नाणियव्वा णवरं तिसु विगमयिकेषत्पद्यमानानामुक्तास्तथैव वाच्या अट्टमासंख्यातनागमात्रैवेत्यर्थः । ( संवेहोश्यिजाणियब्वत्ति ।) तत्र स्थितिसत्कर्षतो
एस लिई जहएणणं वारससंबच्छराई, उक्कोसेग्ण वि वारस दशवर्षसहस्राणि जघन्या तु प्रतीतैव एतदनुसारेण सम्बन्धोऽपि संवच्चराई । एवं अणुबंधो वि नवादसेणं जहाणेणं दो यः तमेवैकत्र गमे दर्शांत ( तश्येत्यादि उकासेणं अहावी
जवग्गहणाई उकासणं अभवग्गहणाई, कालादेसणं उवसुसरं वाससयसहरसंति) इह गमे उत्कषतोऽष्टी भवग्रहणा
उंजिऊण जाणियव्वं जाव एवमे गमए जहएणणं वावीस नि तेषु च चत्वारि पृथिव्याश्चत्वरि च बनस्पतेस्तत्र च चतुर्ष पुधियानवेषत्कृष्टेषु वर्षसहस्राणामष्टाशीतिस्तथा वनस्पतेर्दश
बाससहस्साई वारसहिं संवच्छरोहिं अन्जहियाई, उक्कोसेणं वर्षसहसायुष्कत्वाश्चतर्षु भवेषु वर्षसहस्राणां चत्वारिंशदुनयमी अट्ठास तिवाससहस्साई अमयालीसाए संवच्चरहिं अन्नमने च यथोक्त मानमिति । अथ द्विन्द्रियेज्यस्तमुत्पादयन्नाह ।। हियाई एवश्यं ॥७॥
बेईदिएणं नंते ! जे भविए पुढचीकाइएमु उववजित्तए (बारसोयणाइंति ) यमुक्तं-तच्चलमाश्रित्य यदाह "संखो पुण सणंनंते ! केवतिकासहिति ? गोयमा जहणं अंतामु- चारसजोयणाति" सम्मट्ठिीविति । पतचोच्यते-सास्वादन. द उक्कोसणं वावीसं वाससहस्तहिती । तेणं नंते !
सम्यक्त्वापेक्यति श्यं च वक्तव्यतीधिकाछियस्याधिक पृथि.
बीकायिकेषु एवमेतस्य जघन्य स्थितिप्यपि तस्यैवोत्कृष्टस्थितिजीवा एगसमएणं गोयमा ! जहणणं एक्को वा दो वा ति-|
पूत्पत्ती संवेधे विशेषोऽत एवाह-नवरमित्यादि ( अटुभवम्गहएिण वा उक्कोसणं संखज्जा वा असंखेज्जा वा उववज्ज- णाईति) एकपक्कस्योत्कृएस्थितिकत्वात् ( अमयात्रीसाए संब.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org