________________
नक्वाय अनिधानराजेन्द्रः।
उववाय हिंयाई एवश्यं का।। सो चच उक्कोसकालाहितीएस उ- स्थितिकस्योत्कृएस्थितिकस्य च चतु कृत्य उत्पन्नत्वाद्वाविंशतिववमा जहाणं वावीसं वापसहस्सहितीएमु नकोसेण
वर्षसहस्राणि चतुर्गुणितानि अष्टाशीतिर्भवन्ति उत्थानान्तर्मु
हुनौति । नवमें गमे ( जहमेणं चोयाबीसंति ) द्वाविंशतवि बावीस बाससहस्सहिनीएम एस चव सत्तमगमगवत्त
वर्षसहस्त्राणां भवग्रहणद्वयन गुणने चतुरश्चत्वारिंशत्सहस्राणि ब्बया जातियव्वा जाव भवासोत्ति । कालादसेणं जहमाणं
भवन्तीति । एवं पृथिवीकायिकः पृथिवीकायिकेच्य उत्पादिचायाजीसं बाससहस्साई नक्कासाणं लावत्तरि याससत्तस- तोऽथा उसावेवाप्कायिकेच्य उत्पाद्यते (जश्त्राउकाइप मेत्यादि हस्त एवश्यं ।।।जा आनकाइए एगिदियतिरिक्खजो- चउकओ भेदोत्त) सूक्ष्मबादरयाः पर्याप्तकापर्याहकानेदात (सं णिएहिती उवव जति किं सुहमाउ बादराउ एवं चन
बेहो तश्यग्द्वेत्यादि) तत्र जवादेशेन जधन्यत संवेधः सर्व गमेषु को नंदा जाणियव्वा जहा पुढवी काया। आनकाझ्या
नवग्रहणद्वयरूपप्रतीत उत्कृष्ट च तस्मिन्विशेषोऽस्तीति दश्यते
तत्र च तृतीयादिषु सूत्रोक्तेषु पञ्चसु गमेपूरकर्पत सम्बेधोऽष्टौ एते ज नलिए पुढवीकाइएस नवव जित्तए सेणं ते!
भवग्रहणानि पूर्वप्रदर्शिताया अटभनग्रहणनिबन्धनताया केवश्यकासद्वितीएस नववमज्जा ? गोयमा जहोणं अंतो- | स्तृतीयषष्ठसप्तमाष्टमेग्वेकपक्के नत्र तु गमे उभयत्राप्युत्कृष्टस्थिमुदत्तद्वितीएसु नकोसणं वावी वासहस्सद्वितीएमु उव तेः सद्भावात् (सेसेसु चउसु गमएसुत्ति) शेपेषु चतुर्पु गमेषु वज्जज्जा एवं पुढविकाइयगमगसरिसा व गममा जाणि
प्रथमद्वितीयचतुर्थपञ्चमझकणेषत्कर्षतोऽसंख्येयानि नवग्रहणा
न्येकत्रापि पके उत्कृष्टस्थितेरभावात् ( तश्यगमए कालादेसणं यव्याण यिनुगविंसंविते विती जहणं अंतो मुहत्तं
जहमणं वावीसं वाससहस्माति ) पृथिवीका.यिकानामुत्पनकोसणं सत्तवाससहस्साएवं प्राणुबंधो वि । एवं तिसु वि |
त्तिस्थान ततानामुत्कृष्टस्थितिकत्वात् ( अंतोमुत्तमम्भहियागमएमु विती संवेहो तश्यउट्ठसत्तमट्टणवमसु गमएसु । भवा |
इति) अकायिकस्य तत्पित्सोरोधिकत्येऽपि जघन्यकालस्य देणं जहम्मे दो नवग्गहणाई नकोसेणं अट्ठ नवग्गणाई विवक्तित्वेनासन्मुहर्तस्थितिकत्वात् (सक्कोसणं सीसमुत्तरं वासंसमु चउसु गमएस जहमणं दो जवग्गहणाई । उक्कोसणं समयसहस्संत । होत्कृष्स्थितिकत्वात्पृथिवीकायिकानां तेषां
च चतुगीभावानां जावात् तत्रास्पित्सुश्चापकायिकस्यौघिकत्वेऽअसंखज्जा नवग्गहणाई । ततियगमए कालादेमणं जह
प्युत्कएकालस्य विधक्रितत्या उत्कृपस्थितयश्चत्वारस्तद्भया एवं च माणं वावीसं वाससहस्साई अंतोमुत्तमनदियाई। नको- द्वाविशतेवर्षसहस्राणां च प्रत्येक चतुर्गणितत्वे G०००। मेणं सोत्रसुत्तरवासमयसहस्तं एवश्यं का गतिरागति
मोहने च [११६०००]षोशसहस्राधिकं बकम्। २००००)
छठे गमए इत्यादि षष्ठेगमे दि जघन्यस्थितिषत्पद्यते इत्यन्तर्मुकरेज्जा ।। छ? गमए कानादेमणं जहमेणं बावीसं वा
हृतस्य वर्षसहस्रद्वाविंशतेश्च प्रत्येनं चतुर्भवग्रहणगणितत्वे - ससहस्साई अंतोमुत्तमन्नहियाई नकोसाणं अहासीत
थोक्तमुत्कृष्ट कामानं स्यात् [८८०००] अन्तः एवं सप्तमादिगवाससहस्साई चरहिं अंतोमुत्तमब्जहिया।६। सत्तमगमए मसम्बेधा अप्यूह्याः नवरं नवमे गर्म जघन्येन एकोनविंशद्वर्षसह कालादसेणं जहांगणं सत्तवासमहस्साई अंतीमुदुत्तमम्न
स्राण्यकायिकपथिवीकायिकोत्कृष्टस्थितिमीझनादिति । न.
२४ श० १२ न० । जीवा। हियाई नकोसेणं सोनसत्तरवाससयसहस्सं एवश्यं अ
अथ तेजस्कायिकेन्यः पृथिवीकायिकमुत्पादयन्नाह । द्वमगमए कान्नादेमेणं जहणं सत्तवाससहस्साई अंगांमुहु-1
जय तेक्काइसहिंतो उववज्जति तेउक्काइयाण वि एम त्तमाहियाई नकोस अट्टावसबाससहरसाई चउहि
चव वत्तव्बया गवरं णवमु वि गमएस तिमि लेस्साओ। अंतोमहत्तेहि अनहियाई एवइयं । णवगमए जवादेमेणं
तेउक्काइयाणं सुईकमावसंधिया ठिई जाणियव्वा । ततियजहणं दोनवग्गहणाई उकासे अट्ठ जवग्गहणाई ।
गमए कानादेसाणं जहणं वावीमं वाससहस्साई अंतोमकामासा जहणणं एगुणतीसं वाससहस्साई उकोसेणं
इत्तमनहियाई उकासेणं अहामीति वाससहस्साई वारससोलमुत्तरवाससहस्सं एवइयं कालं एवं णवसु वि गमएस
हिं राइदिएहिं अन्नहियाई एवइयं एवं संबेहो नवनजिकआयुकाद्विती जाणियव्वा ॥
पनापियव्वा । तृतीयगमे नवरं । (जहोणं एक्कोवेत्यादि) प्राक्तनगमयो
(तिमि लेस्साप्रोत्ति ) अप्कायिकेषु देवोत्पत्तेस्तेजो वेश्यासहस्पित्सुबहुत्वेनासंख्येया पयोत्पद्यन्ते इत्युक्तमिह तूत्कृष्टस्थितय एकादयोऽसख्येयान्ता उत्पद्यन्ते उत्कृष्टस्थितिषत्पित्सूनामल्य
द्भावाच्चतस्ता नुक्ता इह तु तदनावात्तिन पवेति । (चिईजावनकादीनामप्युत्पादसम्नवात् ( उक्कोसेणं अट्ठभवम्गरणा
णियवत्ति) तत्र तेजस्सु जयन्या स्थितिरन्तमहत्तमितगत त्रीइंति) दमवगतच्यं यत्र सम्बेधे पकद्वयस्य मध्ये एकत्रापि
एयरात्राणीति । ( तश्यगमप इत्यादि ) तृतीयगम औधिकापके अकृपा स्थितिवति तत्रेत्कृष्टतोऽही जवग्रहणानि तदन्यत्र
तेजस्कायिक नत्कृएस्थितिषु पृथिवीकायकोत्कृष्टनवग्रहोणत्यसंख्यातानि ततश्चेहोत्पत्तिविग्यजनजीवेपत्कृष्णा स्थितिरिन्यु
षु द्वाविंशतेवर्षसहस्राणां चतुगुणितत्वऽष्टाशीतिस्तानि नयन्ति, कर्पतोऽ? भवग्रहणान्यक्तान्येवमुत्तरत्रापि नावनीयमिति ।
तथा चतुर्वेव तंजस्कायिकभवपन्कर्पतः प्रत्येकमहोगवश्यपरि(गवत्तरं बाससयसहस्संति)घाविंशतर्वर्षसहस्राणामष्टानि- माणषु हादशाहोरात्राणीति । ( एवं संबहो उवजितण भाप्रयग्रहणणने घटसप्ततिवर्षसहस्राधिकं वर्षककं जवतीति णियवात्ति) चैव पष्ठादि नवान्तेषु गमेवटी नवग्रहणानि (१७६०००) चतर्थे गमे (लेसानो तिमित्ति) जघन्यस्थिति- तेषु च कामानं यथायोगमत्या दोषगमषु तत्कृष्टतोऽमण्यकेषु देवो नोत्पद्यत इति । तेजोटेश्या तेषु नास्तीति । पष्ठेगमे याजबान्कामोप्यसवधेय एवति । अथ वायुकायिकेन्यः पृथिवी(उकोसणं अडासीई वाससहस्सा इत्यादि )तत्र जघन्य- । कायिकमुत्पादयन्नाह ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org