________________
उववाय अन्निधानराजन्यः।
उवाय (नागकुमारहिइसंवेहं च जाणेज्जत्ति )त्र जघन्या नागकुमार- णाणी प्रमाणी । दो अण्णाणी णियमं । णो माजोस्थितिर्दशवर्षसहस्राणि संवेधस्तु कालतो जघन्यसातिरेक पूर्व
गी वइजोगी कायजोगी। उवोगो दुविहो वि । चत्ताकोटी दशवर्षसहस्राधिका उत्कृष्टः पुनः पल्योमत्रयं तैरेवाधिकमिति । तृतीयगमे "उकोसकासहिपसुत्ति" देशोनद्विपल्योपमाय. रि सप्लायो । चत्तारि कसायाओ एगे फासिंदिए पगकेबित्यर्थः तया "जिहमेणं दो देसूणाईपसिओपमाति" त्ता । तिमि समुग्घाया । वेदणा दुविहा । णो इत्थीवेयदुक्तं तदवसपिण्यां सुषमाजिधान हतीयारकस्य कियत्यपि
दगा णो पुरिसवेदगा णपुंसगवेदगा। लिई जहएणणं भागे प्रतीते असङ्ख्यातवर्षायुषस्तिरश्चाधिकृत्योक्तं तेषामेवैतत्य माणायुष्कत्वात, एषामेव च स्वायु:समानदेवायुबन्धकत्वनोत्कृ
अंतोमुटुत्तं उक्कोसेणं बावीसं वाससहस्साई । अज्झवसास्थितिषु नागकुमारेषत्पादात (तिमिपवित्रोवमाइंति ) एत- णा पसत्था वि अप्पसत्थावि । अणुबंधो जहा दिई । से च देवकुर्वाद्यसङ्ख्यातजीवितिरोऽधिकृत्योक्तं, ते च त्रिपल्योप- | कत! पुढवीकाइए एणरवि पुढविकाइएत्ति केवइयं काल मायुपोऽपि देशोन द्विपल्योपममानमायुर्बध्नन्ति । यतस्ते स्वायुषः सेवेजा केवायं कालं गतिरागतिं करेज्जा ? गोयमा ! समं हीनतरं वा तद्वघ्नन्ति, न तु महत्तर मिति । अथ सहयात
भवादेसेणं जहएणणं दो भवग्गहणाई उक्कोसेणं असंखेजीवितं सक्रिपञ्चेन्छियतियञ्चमाश्रित्याह" अ संखज्जवासा नयत्यादि" एतश्च पूर्वोक्तानुसारेणावगन्तव्यमिनि । चतुर्विंशति
ज्जाई भवग्गहणाई। कालादेसेणं जहएणणं दो अंतोमुहुतमे शते तृतीयः एवमन्यऽष्टाविंशत्येषमेकादशः । चतुर्विंश- ताई उकासेणं असंखेज्जं कालं एवइयं जाव करेजा ।। तितमे शते एकादशः॥
सो चेव जहएणकालढिईएमु उववरणो जहणणेणं अंतोपृथ्वीकायादीनाम्॥ पुढवीकाइयाणं नंते ! कोहिंतो नववज्जात कि नेर
मुहुत्ता ईएमु उक्कोसेण वि अंतोमुटुत्तट्टिईएमु एवं चेक एहिंतो जाव देवेहितो नववज्जंति ? गायमा ! नो नेरइए
वत्तव्वया शिरवसेसं ।२। सो चैव उक्कोसकालटिईएसु उवहिंतो तिरिक्वजोणिएहिंतो जाव देवे हतो वि नववज्जति
वएगो जहणणं वावीसवाससहस्सहिईएमु उक्कोसेण जदि तिरिक्खजोणिएहितो नववज्जति किं एगिदियतिरि
विवावसं वाससास्तहिएम सेसं तं चव जाव आवंक्खजोणिएहितो जाव पंचिंदियतिरिक्खजोणिएहिंतो उव
धोति णवरं जहम्मेणं एक्का वा दो वा तिएिण वा, उक्का
सेण संखज्जा वा असंखज्जा वा । स्वादसणं जहएणणं वज्जति ? गोयमा ! एगिदियति रक्ख जोणिएहितो जाव पंचिंदियतिरिक्खजोणिएहितो नववज्जति जदि एगिदिय
दो नवग्गहणाई, उक्कामेणं अट्ठ जवाहणाई। कालाद
सेणं जहएणणं वावीसं वासमहस्साई अंतोमुत्तमन्नहितिरिक्खनोणिएहिंतो किं पुढव काइएहितो व्यवजति जाव
याई उकासेणं गवतरि बाससतसहस्सं एवश्यं जाव क. वणस्सइकाइएहितो उववज्जति ? गोयमा ! पुढवीकाइए
रेज्जा । ३ । सो चेव अप्पणा जहप्ताकालाहितीओ जाओ हिंतो वि नववज्जति जाव वणस्सस्काइएहितो नि उव
सो चव पढमिल्लगमोजाणियव्यो । वरं देस्साोतिष्णिबज्जति किं सुहमपुढवीकाइएहितो वि बादरपुढवीकाइ एहितो
विती जहमेण अंतोमुत्तं उक्कोसेणवि अंतोमुत्तं अप्पनववज्जति जदि मुहमपुढवीकाइएहितो क्वज्जति किं
मत्या अवसाणा अणुबंधो जहाविती सेसं तं चेव । ।। पज्जत्तपुढवीकाइएहितो उवयजति । जदि सुमढवीका
सो चेव जहम्मकालाहितीएम उववएणो सम्मेव चउत्थगमइएहिता किं पज्जत्तयसुहमपुढवीकाइएहितो नववज्जति
क बत्तव्बया जाणियव्वा । ए ! सो चेव उक्कोसकालटिअपज्जत्तयमुनुमपुढवीका:एहितो नववज्जति ? गोयमा ।।
तीएसु उववमो एस चेव वत्तव्बया एवरं जहएणेणं एक्का दोहितो वि नववज्जंधि । जदि बादरपुढवीकाइएहितो नव
वा दो वा तिमि वा जक्कोसणं संखेज्जा वा असंखज्जा वा बज्जति किं पज्जत्तएहितो किं अपज्जत्तएहितो? गोयमा !
जाव जवादेसेणं जहएणणं दो नवग्गहणाई उक्कोदाहिंतो वि नबवज्जति एवं जाव वणस्सएकाश्या चउक्कएणं
सेणं अट्ठ जवग्गहणाई । कालादेसेणं जहणं वावीसं नंदणं उववाएयव्वा ।। प्रा०६ पद०॥
वाससहस्माइं अंतोमुत्तमन्नहियाई, नक्कामेणं अट्ठापुढवीकाइएणं भंते ! जे जविए पुढवीकाएसु उववन्जि- सीति वाससहस्साई चउहि अंतोमुहुत्तेहिं अन्जहियाई तए से णं भंते ! केवइयकालहिईएसु उववजेज्जा ? गो | एवश्यं कान्नं। ६ । सोचेव अप्पणा नक्कासकालहिती यमा ! जहोणं अंतोमुहुत्तट्टिईएसु उक्कोसेणं बाबीसवा- | जाओ एवं तईयगमगसरिसो हिरवसेसो जाणियच्चो वरं ससहस्सट्ठिईएसु उववज्जेजा तेणं भंते ! जीवा एग- अप्पणा से जहम्मेणं चावीसं वाससहस्साई । उक्कामेण समएणं पुच्छा गोयमा : अणुसमयं अविरहिया असं- वि वावीसं वासमहस्साई। ७ । सो चेव जहाकालाईखेज्जा उववज्जति । छेवट्ठसंघयणी । सरीरोगाहणा ज-| एमु ववमो जहमेणं अंतामुहुत्तं उक्कोसणवि अंतांमुहवं अंगुलस्स असंखेज्जइभागं उक्कोसेण वि अंगुल- दुत्तं एवं जहा सत्तमगमगो जाव जवादेलो । कालादेणं जस्त असंखेज्जइभागं मसूरचंदसंठिया चत्तारि लेस्सा हम गं वावीस वाससहस्माइं अंतोमुत्तमम्नहियाई उक्कोणी सम्मदिही मिच्छादिट्ठी को सम्मामिच्छादिट्ठी णो- | सेणं अट्ठामीई बामसहस्साई चनहिं अंतोमुदुत्तेहिं अन्न
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org