Page #1
--------------------------------------------------------------------------
________________
इतिवृत्तकं
राहुलसङ्किच्चानेन आनन्दकोसल्लानेन
जगदीस कस्सपेन च सम्पादितो
उत्तमभिक्खुना पकासितो २४८१ बुद्धवच्छरे (1937 A. C. )
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #2
--------------------------------------------------------------------------
________________
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #3
--------------------------------------------------------------------------
________________
प्रानिवेदनम् पालिवाङमयस्य नागराक्षरे मुद्रणं अत्यपेक्षितमिति नाविदितचरं भारतीयेतिहासविविदिषूणाम् । संस्कृतपालिभाषयोरतिसामीप्यादपि यत् परस्सहसेभ्यः जिज्ञासुभ्यः संस्कृतज्ञेभ्यः पालिग्रन्थराश्यवगाहनं दुष्करमिव प्रतिभाति तत् लिपिभेदादेव । एतदर्थमयमस्माकमभिनवः प्रयासः । अत्र नूतना अपि पाठभेदा: निधेया इत्यासीदस्माकं मनीषा परं कालात्ययभीत्याऽत्र प्रथमभागे धम्मपदादन्यत्र न तत् कृतमभूत् । अधोटिप्पणीषु सन्निवेशिताः पाठभेदाः । प्रायः Pali Text Society मुद्रितेभ्यो ग्रन्थेभ्य उद्धृताः ।
अर्थसाहाय्यं विना अस्मत्समीहितं हृदि निगूहितमेव स्यात् । तत्र भदन्तेन उत्तमस्थविरेण साहाय्यं प्रदाय महदुपकृतमिति निवेदयंति
कात्तिकशुक्लैकादश्यां २४८० बुद्धाब्दे
राहुलः सांकृत्यायनः आनन्दः कौसल्यायनः जगदीशः काश्यपश्च
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #4
--------------------------------------------------------------------------
________________
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #5
--------------------------------------------------------------------------
________________
.. १४
or
on
a
sm
x
x
१–एककनिपातो १-पाटिभोगवग्गो १-राग-सुतं २-वस-सुतं ३-मोह-सुत्तं ४-कोष-सुत्तं ५-मक्ख-सुत्तं ६-मान-सुत्तं ७-सब्ब-सुत्तं ८-मान-सुत्तं ९-राग-सुत्तं १०-बोस-सुत्तं २-दुतियवग्गो ११-मोह-सुत्तं १२-कोध-सुत्तं १३-मक्खो -सुत्तं १४-मोह-सुत्तं १५-तण्हा-सुत्तं १६-सेख-सुत्तं १७-कल्याणमित्तता-सुत्तं १८-सङ्घभेद-सुत्तं १९-सङ्घसमागी-सुत्तं २०-दुट्ठचित्त-सुत्तं ३-ततियवग्गो २१-चित्त-सुत्तं
सुत्त-सूची पिट्ठङ्को
पिट्ठको १ २२-सायी-सुत्तं
२३-उभोअत्य-सुत्तं २४-वेपुल्ल पब्बत-सुत्तं .. २५-सम्पजान मुसाबद-सुत्तं .. २६-वान-सुत्तं
२७-मेत्तभाव-सुत्तं .. ३ २–दुकनिपातो ... ३ १-पठमोवग्गो
३ २८-इन्द्रिय-सुत्तं
२९- "सुतं
३०-तपनीय-सुत्तं ५ ३१-अतपतीय-सुत्तं ६ ३२-सील-सुत्तं ६ ३३-"-सुत्तं
३४-अनोत्तप्पी-सुत्तं ३५-कुहना-सुत्तं ३६-" -सुत्तं
३७-संवेजनिय-सुत्तं .. ८ २.दुतियवग्गो
३८-वितक्क सुत्तं ३९-देसना-सुत्तं ४०-विज्जा-सुत्तं ४१-पमा सुत्तं
४२-धम्म सुत्तं .. १३ ४३-अज्ञात-सुत्तं
w
9
9
Ss
w w
o
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #6
--------------------------------------------------------------------------
________________
पिट्ठङ्को
पिट्ठको ४४-धातु-सुत्तं
.. ३३ ७१-दिट्ठ-सुतं ४५-पटिसल्लान-सुत्तं ३४ ७२-निस्सरण-सुत्तं ४६-सिक्खा-सुत्तं .. ३५ ७३-रूप-सुतं ४७-जागरिय-सुत्तं
७४-पुत्त-सुत्तं ४८-अपायिक-सुत्तं
३७ ७५-अवुट्टिक-सुत्तं ४९-दिठिगत-सुत्तं .. ३८ ७६-सुख-सुत्तं ३-तिकनिपातो
७७-भिन्दन-सुत्तं १-पठमोवग्गो
७८-धातु-सुत्तं ५०-मूलधातु-सुत्तं
७६-परिहाण-सुतं ५१-" " .. ४० ४-चतुत्यो -वग्गो ५२-वेदना-सुत्तं
४१ ८०-वितक्क-सुत्तं
८१-सक्कार-सुत्तं ५४-एसना-सुत्तं
८२-सद्द-सुत्तं
८३-चवमान-सुत्तं ५६-आसव-सुत्तं .. ४३ ८४-लोक-सुत्तं
__ ८५-असुभ-सुतं ५८-तण्हा-सुत्तं
१६-धम्म-सुत्तं ५९-मारधेय्य-सुत्तं
८७-अंधकार-सुत्तं २-दुतियवग्गो
४६, ८८-मल-सुत्तं ६०-पुञ-सुत्तं
८६-देव दत्त-सुत्तं ६१-चक्खु-सुत्तं
४६ ५-पंचमो वग्गो ६२-इन्द्रिय-सुतं
४७ ९०-पसाद-सुत्तं ६३-अद्धा-सुतं .. ४७ ९१-जीवित-सुत्तं ६४-दुच्चरित-सुत्तं .. ४८ ९२-संघाटि-सुत्तं ६५-सुचरित-सुत्तं
९३-अग्गि-सुत्तं ६६-सोचेय्य-सुतं
९४-उपपरिक्खय-सुत्तं ६७-मोनेय्य-सुत्तं
___९५-उपपत्ति-सुत्तं ६८-राग दोसमोह-सुत्तं .. ५०९६-काम-सुत्तं
६७-कल्याण-सुत्तं ३-तृतियवग्गो
९८-दान-सुत्तं ७०-विट-सुत्तं
५२ ९६-धम्म-सुतं
5
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #7
--------------------------------------------------------------------------
________________
पिट्ठको
. .
९२
а
पिट्ठङ्को .. ८६ १०६-ब्रह्म-सुत्तं .. ८६ १०७-बहुपकार-सुत्तं
१०८-कुहना-सुत्तं
१०६-पुरिस-सुत्तं . . ८८ ११०-चर-सुत्तं . . ९० १११-सम्पन्न-सुत्तं . . ९२ ११२-लोक-सुत्तं
४-चतुक्क-निपातो १००-ब्राह्मण-सुतं १०१-चत्तारि-सुत्तं १०२-जानं-सुत्तं १०३-समण-सुत्तं १०४-सील-सुत्तं १०५-तण्हा-सुत्तं
. . ६४
л
л
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #8
--------------------------------------------------------------------------
________________
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #9
--------------------------------------------------------------------------
________________
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स ।
इतिवृत्तकं
१ - एकनिपातो
- पाटिभोग-वग्गो
( १. - राग - सुत्तं १।१।१ )
वृत्तं हेतं भगवता वुत्तमरहता' ति मे सुतं - "एकधम्मं । भिक्खवे ! पजहथ । अहं वो पाटिभोगो अनागामिताय । कतमं एकधम्मं ? लोभं भिक्खवे ! एकधम्मं पजहथ ।
अहं वो पाटिभोगो अनागामिताया'ति । एतमत्थं भगवा अवोच, तत्थेतं इति वच्चति
येन लोभेन लुद्धासे सत्ता गच्छन्ति दुग्गतिं । तं लोभं सम्मदय पजहन्ति विपस्सिनो । पहाय न पुनायन्ति इमं लोकं कुदाचनन्ति ॥ अयम्प अत्यो वुत्तो भगवता इति मे सुतन्ति ॥ १ ॥
( २ – - दस - सुतं १।१।२ )
वृत्तं तं भगवता वुत्तमरहता' ति मे सुतं - " एक धम्मं भिक्खवे ! पजहथ । अहं वो पाटिभोगो अनागामिताय । कतमं एकधम्मं ? दोसं भिक्खवे ! एकधम्मं
१. 1 स्कंधः
2 पजहत B. अत्राग्रेच
२. 4 द्वेषः दोसो द्वेष दोसन्ति अनत्थम्मे अचरीति आघातो जायतीति
१।१।२ ]
पाटिभोगो ति पटिभू' A, A
[ १
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #10
--------------------------------------------------------------------------
________________
इतिवृत्तकं
[ १२४
पजहथ । अहं वो पाटिभोगो अनागामिताया'ति । एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति
येन दोसेन दुट्ठासे सत्ता गच्छन्ति दुग्गति। तं दोसं सम्मदाय पजहन्ति विपस्सिनो। पहाय न पुनायन्ति इमं लोकं कुदाचनन्ति ।। अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति ॥२॥
(३-मोह-सुत्तं १११।३ ) वुत्तं हेतं भगवता वुत्तमरहता' ति मे सुतं-"एकधम्म भिक्खवे! पजहथ । अहं वो पाटिभोगो अनागामिताय। कतमं एकधम्मं? मोहं भिक्खवे! एकधम्म पजहथ । ___ अहं' वो पाटिभोगो अनागामिताया ति। एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति
येन मोहेन मूळ्हासे सत्ता गच्छन्ति दुग्गति । तं मोहं सम्मदाय पजहन्ति विपस्सिनो। पहाय न पुनायन्ति इमं लोकं कुदाचनन्ति ।। अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति ॥३॥
(४–कोध-सुत्तं १।१।४ ) वुत्तं हेतं भगवता वुत्तमरहता' ति मे सुतं-"एकधम्म भिक्खवे! पजहथ । अहं वो पाटिभोगो अनागामिताय। कतमं एकधम्म? कोधं भिक्खवे! एकधम्म पजहथ । अहं वो पाटिभोगो अनागामिताया'ति। एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति
येन कोधो न कुद्धासे सत्ता गच्छन्ति दुग्गति। तं कोधं सम्मदाय पजहन्ति विपस्सिनो। पहाय न पुनायन्ति इमं लोकं कुदाचनन्ति । अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति॥४॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #11
--------------------------------------------------------------------------
________________
१1१1७ ]
सब्ब-सुत्तं
( ५- मक्ख सुतं १।११५ )
वृत्तं तं भगवता वृत्तमरहता' ति मे सुतं एकधम्मं भिक्खवे ! पजहष अहं वो पाटिभोगो अनागामिताय । कतमं एकधम्मं ? मक्खं भिक्खवे! एकधम्मं पजहथ । अहं वो पाटिभोगो अनागामिताया'ति । एतमत्थं भगवा अवोच । तत्येवं इति बुच्चति
येन मक्खन मक्वासे सत्ता गच्छन्ति दुग्गति । तं मवखं सम्मदञ्ञाय पजहन्ति विपस्सिनो । पहाय न पुनायन्ति इमं लोकं कुदाचनन्ति जयपि अत्यो वृत्तो भगवता इति मे सुतन्ति ॥ ५ ॥
[ ३
( ६ - मान- सुतं १।१।६ )
वृत्तं तं भगवता वृत्तमरहता ति मे सुतं " एकधम्मं भिक्खवे ! पजहथ । अहं वो पाटिभोगो अनागामिताय। कतमं एकधम्मं ? मानं भिक्खवे! एकधम्मं पजहथ । अहं वो पाटिभोगो अनागामिताय। एतमत्वं भगवा अवोच तत्येतं इति बुच्चति-
येन मानेन मत्तासे सत्ता गच्छन्ति दुग्गतिं । तं मानं सम्मदञाय पजहन्ति विपस्सिनो । पहाय न पुनायन्ति इमं लोकं कुदाचनन्ति ॥ अयम्प अत्थो वृत्तो भगवता इति मे सुतन्ति ॥ ६ ॥
( ७ - सम्ब- सुतं १।१।७ )
वृत्तं तं भगवता वुत्तमरहता' ति मे सुतं - "सब्बं भिक्खवे ! अनभिजानं अपरिजानं तत्य चित्तं अविराजयं अप्पजहं अभब्बो दुक्खक्खयाय । सब्वञ्च लो भिक्खवे ! अभिजानं परिजानं तत्थ चित्तं विराजयं पजहं भब्बो दुक्खक्खयाया'ति ।
५. 1 C. D. E. P. Pa. हतेषु मानसुतं प्राग् पश्चाद् मक्खसुत्तं । अनुसरति B. M. च A ; १० सूत्रानन्तरं उद्दानं द्रष्टव्यम् ।
७. सम्बम्पि, B.
1
2 अभब्बो, C.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #12
--------------------------------------------------------------------------
________________
४ ]
इतिवृत्तकं
एतमत्थं भगवा अवोच । तत्थेतं इति वुच्चति -
यो सब्बं सब्बतो ञत्वा सब्बत्थेसु न रज्जति ।
स वे* सब्बं परिञ्ञा " सो सब्बदुक्खं 7 उपच्चगा " ति ॥ अयम्प अत्यो वृत्तो भगवता इति मे सुतन्ति ॥७॥
( ८ - मान- सुतं १|११८ )
वृत्तं तं भगवता वृत्तमरहता' ति मे सुतं - "मानं भिक्खवे ! अनभिजानं अपरिजानं तत्थ चित्तं अविराजयं अप्पजहं अभब्बो दुक्खक्खयाय । मानञ्च खो भिक्खवे अभिजानं परिजानं तत्थ चित्तं विराजयं पजहं भब्बो दुक्खक्खयाया'ति । एतमत्थं भगवा अवोच— तत्थेतं इति वुच्चति ।
मानुपेता अयं पजा मानगन्था' भवे 10 रता । मानं अपरिजानन्ता 1 आगन्तारो 12 पुनब्भवं । ये च मानं हत्वान 13 विमुत्ता मानसङखये 14 | ते मानगन्थाभिभून 15 सब्बदुक्खं 16 उपच्चगुन्ति " | अयम्पि अत्थो वृत्तो भगवता इति मे सुतन्ति ॥ ८ ॥
[ ११११८
1 सब्बसत्तेसु, P. Pa. 2 न पुन, B. 3 सज्जति, E, शोधितं रज्जति, D. अट्ठकथा व्याख्यान (ब्यतं,
5 सब्बं, B. C. P. Pa; सब्ब,
4 सवे, M.; सचे, B. C. P. Pa; सब्बे, D.E., एकंसेन) मपि वे -- सपक्षीयं ( स निपातमत्तं ) । M.D.E., D. पुस्तके शोधितं - सब्बं । • परिञा सो B. M. Pa.; परिज्जायो, C; परिज्ञातो, D. E.; A. पुस्तके-सब्बपरिञ्जा' ति सब्बं [ ? ] परिजाननतो यथावुत्तस्स सब्बस्स परिञ्जाभिसमयवसेन परिजाननतो सो हि [ ? ] यथावृत्तो योगावचरो अरियो । 'दुक्खमुप, ° M. ८. 9 ° गन्था, C. D. E. M.; गण्ठा, 10 भावे, B. 11 मानं न परिजानन्ति P. P. a. अगन्थारो C.; अगन्धारो P. Pa; आगन्त्वायो, B. 13 पहत्वान, D. E.; पहन्त्वान, B.; पहन्तान, M.; पहन्तानं, C. Pa. A. ( अट्ठकथा व्याख्यानंपजहित्वा) । 14° संयD.E.,D. पुस्तकेतु शोध्यते- 'संखये, मनसंखये, C. 15° गन्ताभि भुनो, M., गन्धाभिभूनो, C. P. Pa; भुनो च, B. ● क्खन्धाभिभूतो सो D.E. D. पुस्तकेतु शोध्यते- 'भूता, सो—त्यज्यसे । 'दुक्खमुप°, M. 17 उपज्झगा, C. P. Pa
8 उपज्झगा, C. P. Pa. P . Pa.; खन्धा, B. 12 आगन्तारो, D.E.M.;
०
16 O
Shree Sudharmaswami Gyanbhandar-Umara, Surat
70
www.umaragyanbhandar.com
Page #13
--------------------------------------------------------------------------
________________
१।१।१० ]
दोस-सुत्तं
(६ - राग-सुत्तं १।१।६ ) वुत्तं हेतं भगवता वुत्तमरहता' ति मे सुतं-"लोभं भिक्खवे ! अनभिजानं अपरिजानं तत्थ चित्तं अविराजयं अप्पजहं अभब्बो दुक्खक्खयाय। लोभञ्च खो भिक्खवे ! अभिजानं परिजानं तत्थ चित्तं विराजयं पजहं भब्बो दुक्खक्खयायाति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति
येन लोभेन लुद्धासे सत्ता गच्छन्ति दुग्गति । तं लोभं सम्मदज्ञाय पजहन्ति विपस्सिनो। पहाय न पुनायन्ति इमं लोकं कुदाचनन्ति । अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति ॥९॥
( १०—दोस-सुत्तं १।१।१०) वुत्तं हेतं भगवता वुत्तमरहता'ति मे सुतं--"दोसं भिक्खवे ! अनभिजानं अपरिजानं तत्थ चित्तं अविराजयं अप्पजहं अभब्बो दुक्खक्खयाय। दोसञ्च खो भिक्खवे ! अभिजानं परिजानं तत्थ चित्तं विराजयं पजहं भब्बो दुक्खक्खयायाति। एतमत्थं भगवा अवोच । तत्थेतं इति वच्चति
येन दोसेन दुट्ठासे सत्ता गच्छन्ति दुग्गति। तं दोसं सम्मदचाय पजहन्ति विपस्सिनो पहाय न पुनायन्ति इमं लोकं कुदाचनन्ति । अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति ॥१०॥
पाटिभोग-वग्गो पठमो तस्सु द्दानी : राग (१) दोसा (२) अथ मोहो (३) कोध (४) मक्ख (४) मानं 3 (६) सम्बं (७)। मानतो (८) राग (6) दोसा4 (१०) पुन द्रे पकासिता वग्गमाहु पठमन्ति ॥
१०.1 M. पुस्तक एव, M. पुस्तके तु सर्वत्र उदानं। उद्दानं इति M. पुस्तके. कोध, M.; कुज्झनं, B.C.; कुज्झानं, D.E.; कुज्झ, P.Pa. 3 मक्खं मानं, C.; मातमक्ख, D.E.; °मखा, P. Pa. 4 °दोस, B. C.M.P.Pa.
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #14
--------------------------------------------------------------------------
________________
२–दुतिय-वग्गो
(११-मोह-सुत्तं २।१) वुत्तं हेतं भगवता वुत्तमरहता'ति मे सूतं-"मोहं भिक्खवे ! अनभिजानं अपरिजानं तत्थ चित्तं अविराजयं अप्पजहं अभब्बो दुक्खक्खयाय । मोहञ्च खो। भिक्खवे! अभिजानं परिजानं तत्थ चित्तं विराजयं पजहं भब्बो दुक्खक्खयाया'ति । एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति
येन मोहेन मूळहासे सत्ता गच्छन्ति दुग्गति। तं मोहं सम्मदज्ञाय पजहन्ति विपस्सिनो। पहाय न पुनायन्ति इमं लोकं कुदाचनन्ति ॥ अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति ।।१।।
( १२-कोध-सुत्तं १।२।२ ) वुत्तं हेतं भगवता वुत्तमरहता' ति मे सुतं-"कोधं भिक्खवे ! अनभिजानं अपरिजानं तत्थ चित्तं अविराजयं अप्पजहं अभब्बो दुक्खक्खयाय । कोधञ्च खो भिक्खवे ! अभिजानं परिजानं तत्थ चित्तं विराजयं पजहं भब्बो दुक्खक्खयायाति । एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति
येन कोधेन कुद्धासे सत्ता गच्छन्ति दुग्गति । तं कोघं सम्मदज्ञाय पजहन्ति विपस्सिनो। पहाय न पुनायन्ति इमं लोकं कुदाचनन्ति । अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति ।।२।।
११. 1 खो -त्यक्तं D.E. Pa. (P. पुस्तके पंक्तेरधो योजितम् ) 2 दुग्गति, P.Pa. 3 ति B.
१२. + दुग्गति, Pa.
[ १।२।२
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #15
--------------------------------------------------------------------------
________________
[७
।२।४ ]
मोह-सुत्तं ( १३– मक्खो -सुत्तं १।२।३ ) वुत्तं हेतं भगवता वुत्तमरहता' ति मे सुतं—'मक्खं भिक्खवे ! अनभिजानं अपरिजानं तत्थ चित्तं अविराजयं अप्पजहं अभब्बो दुक्खक्खयाय । मक्खञ्च खो भिक्खवे ! अभिजानं परिजानं तत्थ चित्तं विराजयं पजहं भब्बो दुक्खक्खयायाति । एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति--
येन मक्खेन मक्खासे सत्ता गच्छन्ति दुग्गति । तं मक्खं सम्मदजाय पजहन्ति विपस्सिनो। पहाय न पुनायन्ति इमं लोकं कुदाचनन्ति । अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति ॥३॥
( १४—मोह-सुत्तं १।२।४ ) वुत्तं हेतं भगवता वुत्तमरहता'ति मे सुतं-"नाहं भिक्खवे ! अझं एकनीवरणम्पि समनुपस्सानि येन नीवरणेन निवुता पजा दीघरत्तं सन्धावन्ति संसरन्ति यथयिदं भिक्खवे। अ वि ज्जा नीवरणं । अविज्जानीवरणेन हिर भिक्खवे निवुता पजा दीघरत्तं सन्धावन्ति संसरन्तीति । एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति
नत्थज्ञो एकधम्मोपि येनेव निवुता पजा। संसरन्ति अहोरत्तं यथा मोहेन आवुता 10॥ ये च मोहं पहत्वान। तमोखन्धं 1 2 पदालयु। न ते पुन संसरन्ति हेतु13 तेसं न विज्जती'ति॥ अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति ॥४॥
१३. 1 दुग्गति, P.Pa.
१४. एकनिव., B.Pa. 3 निव, B.Pa. + यथायिद, B.P.Pa. 5 °निव°, B.P.Pa. 6 °निव°, B.Pa. 7 हि-त्यक्त D.E. पुस्तकयोः 8 च, D.E. सदा, D.E. 10 आवुटा, P.Pa. 11 पहत्वान, D.E.; पहन्त्वान B.C.; पहन्तान M.; पहन्तानं, P.; पहनन्तान, Pa. 12 तमोक्खतमोक्खन्धा, C. 13 हेतुमूलकारणा अविज्जा तेसं न विज्जति सब्बसो नत्थि समुच्छिन्नन्ता ति, A.
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #16
--------------------------------------------------------------------------
________________
।
इतिवृत्तकं
[ ११२।६
(१५-तण्हा सुत्तं १।२।५) वुत्तं हेतं भगवता वुत्तमरहता'ति मे सुतं-'नाहं भिक्खवे! अञ्ज एकसंयोजनम्पि समनुपस्सामि येनेव संयोजनेन संयुता सत्ता दीघरतं सन्धावन्ति संसरन्ति यथयिदं भिक्खवे तण्हा--संयोजनं। तण्हासंयोजनेन हि भिक्खवे ! संयुत्ता सत्ता दीघरत्तं सन्धावन्ति संसरन्तीति । एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति-8
तण्हादुतियो' पुरिसो दीघमद्धानं संसरं। इत्थभावनथाभावं10 संसारं नातिवत्तति ॥ एवमा2 दीनवं ञत्वा तण्हादुक्खस्स सम्भवं । वीततण्हो अनादानो सतो भिक्खु परिब्बजेति ।। अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति15 ॥५॥
( १६ –सेख-सुत्तं १।२।६ ) वुत्तं हेतं भगवता वुत्तमरहता'ति मे सुतं16--'सेखस्स17 भिक्खवे! भिक्खुनो अप्पत्तमानसस्स18 अनुत्तरं योगक्खेमं पत्थयमानस्स विहरतो अज्झत्तिकं अङ्गन्ति करित्वा न अञ्जएकङ्गम्पि समनुपस्सामि एवं बहुपकारं20 यथयिदं भिक्खवे !
१५. 1 अज', त्यक्तं.B. 2 °सओजनं, B.M. येन, M. सोज°, B.M. संवुत्ता, एकः त कारो, D.E. यथायिद, 'सोज',B.M. B.C.P.Pa. एतत् M.पुस्तक एव तण्हादुतियो तण्हासहायो (विच्छिन्नो हस्तलेखे-सहारो), A. 10 इत्थभाव°, C.A. तत्थ इत्थिभावो मनुस्सत्तं अञ्जया भावो ततो अ वसिट सत्तावासा. . 11 नातिवत्तति न अतिक्कमति, A. 12 एवं, C.M.P.Pa.A.; एतं B.D.E. 13 दिस्वा, C.P.Pa. 14 एतासां एव गाथानां पुनरावृत्तिः १०५ सूत्रे। 15 अयं M. पुस्तक एव
१६. 16वुत्तं ° M. एव 17 सेक्खस्स, C.D.E. अप्पत्त°, B.D. 18 E.P. M. Aa.; असम्पत्त°, 0. Pa.; असंपत्तमानस्स, C.; अप्पत्त अरहत्तस्साति, A., मानस शब्दस्यायमर्थो ऽन्यत्र गाथयाऽपि प्रतीयते। धम्मपदं २५५ (S.Childers, Dict.S.V. सेखो). 19 अत्तनो सन्ताने समुट्टितं करणन्ति कत्वा, A. 20 बहुकारं, C. यथायिदं, B.; यथाइदं, D.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #17
--------------------------------------------------------------------------
________________
।२।८ ]
संघभेद-सुत्तं
योनिसो मनसिकारो। योनिसो भिक्खवे! भिक्खु मनसि करोन्तो अकुसलं पजहति कुसलं भावेतीति । एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति
योनिसो मनसिकारो धम्मो सेखस्स भिक्खुनो। नत्थो एवं बहूपकारो उत्तमत्थस्स पत्तिया। योनिसो पदहं भिक्खु खयं दुक्खस्स पापुणे ति' अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति ॥६॥
(१७--कल्याणमित्तता-सुत्तं १।२७) वुत्तं हेतं भगवता वृत्तमरहता' ति मे सुतं- 'सेखस्स10 भिक्खवे! भिक्खनो अप्पत्तमानसस्स अनुत्तरं योगक्खेमं पत्थयमानस्स विहरतो बाहिरं अङ्गन्ति करित्वा न अझं एकङगम्पि समनुपस्सामि एवं बहुपकारं यथयिदं भिक्खवे कल्याणमित्तता । कल्याणमित्तो भिक्खवे ! भिक्खू अकुसलं पजहति कुसलं भावेतीति । एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति
कल्याणमित्तो यो भिक्खु सप्पतिस्सो15 सगारवो। करं16 मित्तानं वचनं सम्पजानो पतिस्सतो17 । पापुणे अनुपुब्बेन सब्बसंयोजनक्खयन्ति । अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति18 ॥७॥
(१८-संघभेद-सुत्तं १।२।८) वुत्तं हेतं भगवता वुत्तमरहता' ति मे सूतं19-"एकधम्मो भिक्खवे ! लोके उप्पज्जमानो उप्पज्जति बहुजनाहिताय बहुजनासुखाय20 बहुनो जनस्सी
___1C. मनसि.... एका पंक्तिः त्यक्त एतं M. एव। ध यस्स स्°, B.; ध° सेक्खस्स, D.E. बहुकारो, M. 5 पजहं, D.E. 6 भिक्खू,E. भिक्खवे, D. पापुनोति, E..;°नाति, D. 8 अयं° M. एव ।
१७. वृत्तं M. एव। 10 सेक्खस्स, C.D.E. 11 यथायिद, B.Pa. 12 °मित्तं, P.Pa. 13 भावेति, B. 14°एतं M. एव। 15 सप्पटिस्सो, M. 16 कल्याणमि°, C. 17 पटि°, M. 18अयं°, M. एव
१८ 19वुत्तं M. एव। 20 बहुजन अहिताय बहुजन असुखाय, B.P. Pa.; D.E. इमे शब्दाः त्यक्ताः । शबहुजनोजनस्स, B.C. (B प्रथमः जकारो विच्छिन्नः।
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #18
--------------------------------------------------------------------------
________________
१०]
इतिवृत्तकं
[ ११२१९
अनत्थाय अहिताय दुक्खाय देवमनुस्सानं । कतमो एकधम्मो ? संघभेदो । संघे खोपन भिक्खवे! भिन्नो होति भण्डनानि चैव होन्ति, अजम परिभासा च परिक्खेपा च होन्ति, अञ्ञम, परिचजना च होन्ति, तत्थ अप्पसन्ना चैव नप्पसीदन्ति पसन्नानञ्च एकच्चानं अजयत्तं होतीति । एतमत्वं भगवा अवोच तत्वेतं इति वृच्चति:
आपाविको नेरयिको कप्पट्टी संघभेदको ।
8
9
वग्गारामो अघम्मट्ठो योगक्खेमतो धंसति । संघ समग्गं । भित्वान कणं निरयम्हि पच्चतीति ॥ अयम्पि अत्यो बुत्तो भगवता इति मे सुतन्ति ॥८॥
( १६ – संघ-समागी - पुत्तं ११२६ )
।
वृत्तं तं भगवता वृत्तमरहता' ति मे सुतं - "एकधम्मो भिक्खवे ! लोके उप्पज्जमानी उप्पज्जति बहुजनहिताय बहुजनसुखाय बहुनो जनस्स अत्याम हिताय सुखाय देवमनुस्सानं कतमो एकधम्मो ? संपस्स सामग्गी संघे खो पन भिक्खवे ! समग्गे न चैव अमनं भण्डनानि होन्ति न च अञ् परिभासा होन्ति न च अम परिक्लेपा होन्ति 15, न च अम परिच्चजना 1 होन्ति तत्थ अप्पसन्ना चेव पसीदन्ति 17 पसन्नानञ्च 18 भीयो भावो होतीति । एतमत्यं भगवा अवोच, तत्वेदं इति बुच्चति-
आपा,
1 कतमो च, D.E 237° परिभासा च ह° त्यक्तः Pa. परिच्चज्ज, B. + च त्यक्तः C. 5 अत्तं, 6 एतं M. एव C.E.M.; d, B.D.P.Pa.A. M.; अपारविशेषेषु हस्तलेखेषु । 8 वग्गारामो, B.C.M. (कम्मारामो, सूत्रे ७९.) ; वग्गरामो, P. Pa; वग्गरतो D-E. M.; धंसति द्रष्टव्यं Journ. P. T.S., 1885, p. 4. B. (सूत्रे १९ ). 11 भेत्वान, D.E. Pa. पच्चतिजैव निरये ।
* योगक्लेमा विसति,
10 सघसामग्ि
12 निरयम्हि (?)
१९. निरयहि च P. Pa
१९. 13 सामग्गी, P; अन्येषु सर्वेषु ह०. इ°
13 Pa. त्यज्यते न च... Pa. 18 बस्स, P. Pa.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
11 भण्डना, D.E.. 17 परसीद
16 परिच्चज्जना, B.
होन्ति । 19f, B.M.P.Pa. भिय्यो,
www.umaragyanbhandar.com
Page #19
--------------------------------------------------------------------------
________________
१।३।१० ]
चित्त-तं
सुखा संघस्स सामग्गी' समग्गानञ्च' नुग्गहो । समग्गरतो धम्मट्ठो योगक्खेमा न धंसति । संघं समग्गं* कत्वान कप्पं सग्गम्हि मोदतीति ॥ अयम्प अत्थो वृत्तो भगवता इति मे सुतन्ति ॥ ९ ॥
(२० -- दुट्ठचित्त- सुत्तं १।२११० )
वृत्तं तं भगवता वुत्तमरहता' ति मे सुतं - "इधाहं भिक्खवे ! एकच्चं पुग्गलं पट्ठचित्तं एवं चेतसा चेतो परिच्च पजानामि, इमम्हि चायं समये पुग्गलो कालं करेय्य यथा भतं निक्खितो एवं निरये । तं किस्स हेतु ? चित्तहिस्स भिक्खवे ! दुट्ठ ं । चेतोपदोसहेतु खो पन भिक्खवे ! एवमिधेकच्चे सत्ता कायस्स भेदा परम्मणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जन्तीति । एतमत्थं भगवा अवोच । तत्थेतं इति वच्चति-
पदुट्ठचित्तं त्वान एकच्चं इध पुग्गलं । एतमत्थञ्च व्याकासि बुद्धो भिक्खूनं सन्तिके ॥ इमम्हि चायं समये कालं कयिराथ पुग्गलो । निरयं उपपज्जेय्य चित्तहिस्स पदूसितं 10 ॥ यथा हरित्वा निक्खिपेय्य एवमेव तथाविधो । चेतो पदोसहेतू हि 11 सत्ता गच्छन्ति दुग्गतिन्ति ॥ अयम्प अत्थो वृत्तो भगवता इपि मे सुतन्ति ॥ १० ॥ वग्गो दुतियो ॥
॥
O
1 सुखाय, B.
2 इ - सर्वत्र 3 ° चनुग्गहो, C. D.E.M.P.Pa.,Aa.; चानुग्गहो, B. 4 संघं समग्गं, M.; सङ्घसम, P. Pa. ; संघस्स स°, D. E.; संघसामग्गिं, C.; इ, B.
२०. निरये' ति, P. Pa D.E. करियाथ, B; करिया, P. Pa Pa.; पटुस्सितं, B.C.M. हेतुति, B.
[ ११
Shree Sudharmaswami Gyanbhandar-Umara, Surat
6 पन - त्यज्यते C.M. 7 उप्पज्ज :
3
8 faci ai, D.E.
9 कयिराथ, C.D.E.M.; 10 पदूसितं, D.E.P.; उ,
11 हेतुहि, C.D.E.M.; ति, P. Pa;
www.umaragyanbhandar.com
Page #20
--------------------------------------------------------------------------
________________
१२ ]
1.
इतिवृत्तकं
[ १२२१०
मोह (११) को
(१२)
(१३) मोह (१४) कामा (१५) सेक्खा 6 दुवे (१६, १७) । मेद (१८) मोदा (१८) पुग्नलो
(२०) च वग्गमाहु दुतियति वृच्चतिं 8
Shree Sudharmaswami Gyanbhandar-Umara, Surat
1
मुह, B. ;
उद्दानं अत्यशु सर्वेषु हस्तलेखेषु । 2 कोष सर्व० ०. 3 मतो B. P . Pa.; मक्वाथो, M.; मक्खितो, D.E. मक्खको, C. मुहा, M.; मुसा, C.D.E.P.Pa. • काम, B. C. M. P. Pa; कामर, D.E. सेक्स, D.E.M.; सेख P. Pa भेदमोब, P; मेव, Pa.; ° मेघ, D.E; ° मेव, B.C.; " बुच्चतीति, D.E.M. Pa.
०
०
8
सामग्य, M.
4
www.umaragyanbhandar.com
Page #21
--------------------------------------------------------------------------
________________
३-ततियवग्गो (२१--चित्त-सुत्तं १।३।१ )
वुत्तं हेतं भगवता वुत्तमरहता, ति मे सुतं-"इधाहं भिक्खवे! एकच्चम्पुग्गलं पसन्नचित्तं एवं चेतसा चेतो परिच्च पजानामि, इमम्हि चायं समये पुग्गलो कालं करेय्य यथा भतं निक्खित्तो एवं सग्गे। तं किस्स हेतु ? चित्तहिस्स भिक्खवे! पसन्नं । चेतोपसादहेतु खो पन भिक्खवे! एवमिधेकच्चे सत्ता कायस्स भेदा परम्मरणा सुगतिं सग्गं लोकं उपपज्जन्तीति । एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति
पसन्नचित्तं अत्वान एकच्चं इध पुग्गलं । एतमत्थञ्च व्याकासि बुद्धो भिक्खून सन्तिके ॥ इमम्हि चायं समये कालं कयिराथ* पुग्गलो। सुगति उपपज्जेय्य चित्तहिस्स पसादिकं ।। यथा हरित्वा निक्खिपेय्य एवमेव' तथाविधो। चेतो पसादहेतू हि सत्ता गच्छन्ति सुगतिन्ति ॥ अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति ॥१॥
२१. 1 इमस्मि , M.
अत्थं (त्यज्यते, च) D.E.Pa. करियाथ, B.P.Pa.
6 उप्पज्ज, D.E. 8°हेतू C.M.; हेतु, B.D.E.P.Pa.
सुग्ग° 0,C.D.E.M.
उप्पज्ज°, D.E. +कयिराथ, C.D.E.M.;
सुग्गतिं C.M. एवमेवं, B.C.Pa.
१।३।१ ]
[१३
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #22
--------------------------------------------------------------------------
________________
१४ ]
इतिवृत्तकं
[ २३।२ (२२-झायी-सुत्तं १।३।२ ) वुत्तं हेतं भगवता वुत्तमरहता' ति मे सुतं-"मा भिक्खवे ! पुज्ञानं भायित्थ, सुखस्सेतं भिक्खवे अधिवचनं, इटुस्स कन्तस्स पियस्स मनापस्स, यदिदं पुञानि। अभिजानामि खो पनाहं भिक्खवे! दीघरत्तं कतानं पुञानं दीघरत्तं इलैं कन्तं पियं मनापं विपाकं पच्चनुभूतं । सत्त वस्सानि मेत्तचित्तं भावेत्वा सत्त: संवट्टविवट्टकप्पेन-यिमं लोकं पुनरागमासि, संवट्टमाने सुदं भिक्खवे ! कप्पे आभस्सरूपगो होमि, विवट्टमाने कप्पे सुझं ब्रह्मविमानं उपपज्जामि। तत्र सुदं भिक्खवे ! ब्रह्मा होमि महाब्रह्मा अभिभू अनभिभूतो अञदत्थुदसो वसवत्ती' । छत्तिसक्खत्तुं खो पनाहं भिक्खवे ! सक्को अहोसिं देवानमिन्दो, अनेकसतक्खत्तुं राजा अहोसि, चक्कवत्ती धम्मिको धम्मराजा चातुरन्तो विजितावी. जनपदत्थावरियप्पत्तो10 सत्तरतनसमन्नागतो।।। को पन वादो पदेस-रज्जस्स ? तस्स मय्हं भिक्खवे ! एतदहोसि। किस्स' नु खो मे इदं कम्मस्स फलं,13 किस्स13 कम्मस्स विपाको, येनाहं एतरहि एवं महिद्धिको एवं महानुभावो ति? तस्स मय्हं भिक्खवे ! एतदहोसि। तिण्णं] + खो मे इदं कम्मानं फलं, तिण्णं कम्मानं विपाको, येनाहं एतरहि एवं महिद्धिको एवं महानुभावोति, सेय्यथीदं। 5 दानस्स दमस्स सञमस्सा16 ति। एतं अत्थं भगवा अवोच, तत्थेतं इति वुच्चति--
पुझमेव सो सिक्खेय्य आयतग्गं सुखिन्द्रियं ।।।
२२. विरामाभावः-मा भिक्खवे.......पदेसरज्जस्स; BM. पुस्तकयोः-भायित्य इत्येतदनंतरं-पुञ्झनि, होमि, उपपज्जामि, वसवत्ति, कोपन-इत्यतःप्राग् M. तथा-इत्येतदनंतरं पच्चनुभतं इन्दो; यथा D. पश्चात्मनापस्स, पच्चनुभूतं, आगमासि, उपपज्जामि वसवत्ति, इन्दो, धम्मराजा, प्राक्-- कोपन; E. पुस्तके-भायित्थ--इत्येतदनंतरं अधिवचनं, मनापस्स, पच्चनुभूतं, ...यथा D. 2M. त्यज्यते द्वितीयं-दीघरतंभिक्खवे दीघरतं अद्धानं इट्ठ, B. सत्त-त्यज्यते D.E. सत्तसंवट्टकप्पे, P.Pa. 4पुन, B.C.
M.P.Pa; आगमा C.M. अहोसि, P.Pa. 6°त्थुसो, D.E.; पत्थुते, C.; अन्नदत्थुदस्सा, P.; अशंवत्थु, प द्र० सुत्ते ११२ एतेषां शब्दानां पुनरुक्तिस्तत्र 7°इ सर्वत्र हस्त० विजितावी E.M. अहोसि, D.M.; °इ पुस्तकयोरेव अहोसि, M.; °इ-सर्वत्रान्येषु 10 पत्तो, B.M. 11 °सम्पन्नो, B.M. 1तस्स, D.E. 1ज्ययते D.E. 14तिनं,C. 15°थिवं, B.M.P. 16संञ B. 17सुइन्द्रियं, D.E
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #23
--------------------------------------------------------------------------
________________
१।३।४ ]
वेपुल्लपब्बत-सुत्तं
दानञ्च समचरियञ्च मेत्तचित्तञ्च । भावये ॥ एते धम्मे भावयित्वा तयो सुखसमुद्दये " । अब्यापज्झं सुखं लोकं पण्डितो उपपज्जतीति ॥ अपि अत्थो वृत्तो भगवता इति मे सुतन्ति ॥ २ ॥
( २३ – उभो अत्य- सुत्तं १।३।३ )
वृत्तं तं भगवता वृत्तमरहता, ति मे सुतं - " एकधम्मो भिक्खवे ! भावितो बहुलीको उभो अत्थे समधिगय्ह तिट्ठति दिट्ठधम्मिकञ्चेव अत्थं सम्परायिकञ्च । कतमो एकधम्मो ? अप्पमादो कुसलेसु धम्मेसु । अयं खो भिक्खवे 5 ! एकधम्मो भावितो बहुलीको उभो अत्थे समधिगय्ह तिट्ठति दिट्ठधम्मिकञ्चेव अत्थं सम्परायिकञ्चा'ति । एतं अत्यं भगवा अवोच, तत्थेतं इति वुच्चति
अप्पमादं पसंसन्ति पुञ्ञकिरियासु पण्डिता । अप्पमत्तो उभो अत्थे अधिगण्हाति पण्डितो ॥
दिट्ठे धम्मे च यो अत्थो यो च'त्यो सम्परायिको । अत्थाभिसमया' धीरो पण्डितो ति पवुच्चतीति ॥ अयम् पि अत्थो वुत्तो भगवता इति मे सुतन्ति ॥ ३ ॥
(२४ - वेपुलपब्बत - सुत्तं १ | ३ | ४ )
वृत्तं तं भगवता वृत्तमरहता' ति मे सुतं - " एकपुग्गलस्स भिक्खवे ! कप्पं
1 मेत्ता B. 2° समुद्दये, M.; ° समुदये, P. प; सुखे समुद्दिसे, B.; ततो सुखसमुद्दिस्से, C.; यो सुखसमुद्रिये; D.; समुद्रिये, E; A. केवलं— सुखसमुद्रिये ( ? ) ति सुखानिसं से आनिसं सफलम्पि ने सं सुखमेवा - ति दस्सेति अब्यापज्झं ...; सुत्ते ६० अपि, गाथाद्वयमिद, समुहये -- इति शुद्धतमः । एतादृशः शब्दः तेलकटाहगाथायां ८९ - दानादिपुञ्ज्ञकिरियानि सुखुद्रयानि कत्वा, द्र० अङगुत्तर. Part. I. p. 97.
२३ + समधिग्गय्ह D.प. 6 समधिग्गयह, D. P. Pa 8 अत्ताभि, ° P. Pa
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ १५
3
ज्ज, B.M.
भिक्खु, C. क्रियासु M.
5
www.umaragyanbhandar.com
Page #24
--------------------------------------------------------------------------
________________
इतिवुत्तकं
[ ११३५
सन्धावतो संसरतो सिया एवं महा अट्ठिकंकालो अट्ठिपुञ्जो अद्विरासि यथायं वेपुल्लपब्बतो, स चे संहारको' अस्स, सम्भतञ्च न विनस्सेय्या'ति। एतं अत्थं भगवा अवोच, तत्थेतं इति वुच्चति
एकस्सेकेन कप्पेन पुग्गलस्सट्ठिसञ्चयो' । सिया पब्बतसमो रासि इति वुत्तं महेसिना ॥ सो' खो पनायं अक्खातो वेपुल्लो10 पब्बतो महा। उत्तरो गिझकूटस्स11 मगषानं गिरिब्बजे ॥ यतो च12 अरियसच्चानि सम्मप्पाय पस्सति ।। दुक्खं दुक्खसमुप्पादं दुक्खस्स च अतिक्कम । अरियं1 3 अठंगिकं13 मग्गं दुक्खपसमगामिनं । स। सत्तक्खत्तुं परमं सन्धावित्वान पुग्गलो॥ दुक्खस्सन्तकरो होति सब्बसंयोजनक्खया ति । अयं पि अत्थो वुत्तो भगवता इति मे सुतन्ति ॥४॥
(२५–सम्पजानमुसाबद-सुत्तं १।३।५) वुत्तं हेतं भगवता वुत्तमरहता' ति मे सुतं-"एकधम्म अतीतस्सा भिक्खवे ! पुरिसपुग्गलस्स नाहं तस्स किञ्चि पापकम्मं अकरणीयन्ति वदामि। कतमं एकधम्म18 ? यथयिदं19 भिक्खवे ! सम्पजानमुसावादो ति20। एतं अत्थं भगवा अवोच, तत्थेतं इति वुच्चति
२४ । एवं सम्परायिका महा, B. अटिकनाकलो, B. M.P.(द्रष्ट० संस्कृते कडकालः, अस्थिकङकालः); अट्ठिकलो, C.D.E.; A पुस्तकेअट्रिकलो ति अद्विभागो; अटिचलो (?) ति पठन्ति अट्ठि-सञ्चयो ति अत्थो। 9 अद्विरासि पि, B. + वेपुल्लो पब्ब°, B. संहारको, D.E. M.P. Pa.; संहारो को C.; संपहारतो, B. संहतञ्च, C. 'एकस्सेकस्स पुग्गलस्स अट्ठिसञ्चयो, C. 8 महेसिव, C. यो C. 10 वेपल्ल, D.E. 11 किज्झ°, B. 124 A त्यज्यते M. 13 अरियडगिकं, B.M.P.Pa.
1 *दुक्खुप°, B.M.P.Pa. 1 इत्यज्यते. B.
२५. 1 एकं ध°, B.C. E. P. Pa. 17 भणितस्स, P. Pa. 18एकंध°,C. 1 यथायिदं, B.C. ०ति-त्यज्यते.D.E.P.Pa.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #25
--------------------------------------------------------------------------
________________
३।६ ]
दान-सुत्तं
[ १७
एकध 1म्मंअतीतस्स मुसावादिस्स जन्तुनो। वितिण्णपरलोकस्स नत्थि पापं अकारियंति॥ अयं पि अत्थो वुत्तो भगवता इति मे सुतन्ति ॥५॥
(२६-दान-सुत्तं ३।६ ) वुत्तं हेतं भगवता वुत्तमरहता, ति मे सुतन्ति-एवञ्चे भिक्खवे सत्ता जानेय्यु दानसंविभागस्स विपाकं यथाहं जानामि, न अदत्वा भुजेय्यं, न च नेसं मच्छेरमलं चित्तं परियादाय तिट्ठय्य यो पि नेसं अस्स चरिमो आलोपो चरिम . कबलं, ततो पि न असंविभजित्वा भुजेय्यु, सचे नेसं पटिग्गाहका अस्सु । यस्मा च खो भिक्खवे सत्ता न' एवं जानन्ति दानसंविभागस्स विपाकं यथाहं जानामि, तस्मा अदत्वा भुञ्जन्ति मच्छेरमलञ्च नेसं चित्तं परियादाय तिद्वतीति। एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति
एवञ्चे सत्ता जानेय्यु यथा वुत्तं महेसिना । विपाकं संविभागस्स यथा होति महप्फलं ।। विनेय्य मच्छरमलं विप्पसन्नेन चेतसा । दज्जु कालेन अरियेसु यत्थ दिन्नं महप्फलं ॥ अन्नञ्च दत्वा बहुनो10 दक्खिणेय्येसु दक्खिणं । इतो चुता मनुस्सत्ता सग्गं गच्छन्ति दायका ॥ ते च सग्गं!1 गता तत्थ12 मोदन्ति कामकामिनो। विपाकं संविभागस्स अनुभोन्ति अमच्छराति ॥ अयं पि अत्थो वुत्तो भगवता इति मे सूतन्ति ॥६।।
एक ध:, C.D.E...
भणितस्स, P.Pa. 3°वादस्स, B.P. Pa.A. अ.
+इयमेव पदे. धम्म. १७६ २६. तिठेयं, C.; तिढैय्यु, B.
कवलं, M 'न,.BC. विनेय्यु, M; A. पुस्तके मच्छरियं मलं अपनेत्वा
दज्जं, C.; दज्ज, B.; A. पु० रज्जं (?) ददेय्यु 10पाहुनो D.E. 11सग्गं, M.P.Pa.; सग्ग, B.C; D.E. 12एते सग्गगता सत्ता, C.
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #26
--------------------------------------------------------------------------
________________
१८ ] इतिवुत्तकं
[ ११३७ (२७—मेत्तभाव-सुत्तं १।३।७) ___वुत्तं हेतं भगवता वुत्तमरहता' ति मे सुतं—“यानि कानि चि भिक्खवे ! ओपधिकानि पुञ्जकिरियवत्थूनि सब्बानि तानि मेत्ताय चेतोविमुत्तिया कलं नाग्धन्ति सोळलिं, मेत्ता येव तानि चेतोविमुत्ति अधिग्गहेत्वा भासते च तपते च विरोचति च। सेय्यथा पि भिक्खवे ! या काचि' तारकरूपानं पभाई सब्बा ता' चन्दिया पभाय कलं नाग्यन्ति सोळसिं, चन्दप्पभायेव ताप अधिग्गहेत्वा भासते च तपते12 च विरोचति च, एवमेव खो13 भिक्खवे ! यानि कानिचि ओपधिकानि पूञ्जकिरियवत्थूनि14 सब्बानि तानि15 मेत्ताय चेतोविमुत्तिया कलं] नाग्घन्ति17 सोळसि, मेत्ता येव तानि चेतो विमुत्ति अधिग्गहेत्वा भासते च तपतेच12 विरोचति च । सेय्यथापि भिक्खवे! वस्सानं पच्छिमे मासे सरदसमये विसुद्धे विगतवलाहके नभे आदिच्चो नभं अब्भुस्सक्कमानो20 सब्बं आकासगतं21 तमगतं अभिविहच्च22 भासते च तपतेचा विरोचति च, एवमेव खो भिक्खवे ! यानि कानिचि 2 ओपधिकनि+पुञ्जकिरियवत्थूनि14 सब्बानि तानि मेत्ताय चेतोविमुत्तिया कलं25 नाग्घन्ति26 सोळसि, मेत्ता येव तानि चेतोविमुत्ति
२७. सादृश्यं मनु० २१८६-८७ ओसधिकानि, B.C.A. अ 3 °क्रिय,°M. नग्धन्ति, M.; नागग्घन्ति, Pa. यानि कानिचि, B.C.
पभानि, B. 'ता-त्यज्यते B.C.P.प. चन्दिया, M.P.Pa. A अ, चन्दिमा, B. चन्दिमाय, C.D.E. 9 नग्ध, M. Pa. 10 चन्दपभा, M. 11 तानि, B. C. P. Pa. . 12 त्यक्तः. Pa. 13 एवं खो, B. C. M. P. Pa. 15 त्यक्तः C. 16 °कालं, B. Iनग्ध°, M.P.Pa. 18 विद्धे, D. E. M. P. Pa.; A. -विद्धति उद्धिद्धे। (उद्विद्ध?) मेघविगमेन दूरिभूतो, ति अत्थो. 19 नखो, B. 20 अभुसक्कमानो ति उदयट्ठाणतो आकासं उल्लंघेन्तो, A.; द्रष्टव्यंसक्कति Child. Dict., सह--अभि-and उदब्भुस्सग्ग° इत्येताभ्यां,
M.; अन्भुसत्, P.; अभस्सत्त°, Pa; अब्भुस्सक्कमादो, E.; अब्भुस्सूक्कमादो, D.; आभासमानो, B. C. 21 धामगतं, B.; आकासं तमं तमं, D. E. 22 अभिहच्च, E. अभिहच्च, D. 22 om. P. Pa. 23 ओसधिकानि, B. C. 24 ° क्रिय°, M. 25 कालं, B. 26 तम्घ. M. P. Pa.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #27
--------------------------------------------------------------------------
________________
११३७ ] मेत्तभाव-सुत्तं
[ १९ अधिग्घहेत्वा भासते च तपते च विरोचति च। सेय्यथापि भिक्खवे ! रत्तिया पच्चूससमयं ओसधितारका भासते च तपते च विरोचति च, एवमेव खो भिक्खवे ! यानि कानिचि ओपधिकानि पुञ्जकिरियवत्थूनि सब्बानि तानि मेत्ताय चेतोविमुत्तिया कलं नाग्धन्ति सोळसिं, मेत्ता येव तानि चेतोविमुत्ति अधिग्गहेत्वा भासते च तपते' च विरोचति चेति"8 एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति
यो च मेत्तं भावयति अप्पमाणं10 पतिस्सतो । तन12 संयोजना होन्ति पस्सतो13 उपधिक्खयं ॥ एकम्पि चे पाणमदुट्ठचित्तो4 मेत्तायति कुसलो15 तेन होति । सब्बे च पाणे मनसानुकम्पं 16 पहूतम रियो पकरोति पुञ्ज। ये18 सत्तसण्ड19 पथवि20 विजित्वाश राजीसयो22 यजमानानपरियगा231 (अस्समेधं24 पुरिसमेधं25 सम्मापासं28 वाजपेय्यं27 निरग्गळं28) मेत्तस्स चित्तस्स सुभावितस्स29 कलम्पि ते नानुभवन्ति सोळसिं28 ।। (चन्दप्पभा तारगणा' व30 सब्बे)
1 ओसधिकानि, B.C. 2 तपथा, P. त्यक्तः Pa.३च त्यक्तः Pa.; वासवो च विरोचति, B. 4 ओसधिकानि,B.C. प्रत्यक्तः C. 6 नग्घ,C.M. P. Pa. 'तपथा, P.; त्यक्तः Pa. 8च नास्नि ति, C.D.E.P. ° त्यक्तः D.E. Pa. 10 अप्पमान, B. C.D. E. A. अ. पटिस्स°, M.; पतियतो, B. 12 मनु, C.; तन्ध,D.E. 13 पस्सधीरो, C. 14 पानपदुद°,C.;पाणंपदु°,B. 15 कुसली D.E. 16 °कर्म, B.; कम्पि , D.E. 17 पहूतम्, M. (च संबंधेन) D; बहनम, E.; बहतम,C. P.Pa. बाहृतम, B. 18यो, C.M. 19 °सन्तं, B.C., सत्ता°, B. 20 पठविं,C. D. E. 21 विजेत्वा, D. E. P. Pa. 22 राजीसयो, E.; राजीसयो, D.M.; राजीसयो, Pa.; राजिस्सयो, C. P.; राजिस्सरो, B. 23 यजमानो नुपरि°, P. Pa.; ये यजमानानुप°, C.; °नुपरियगा सर्वत्र हस्लेंखेषु A. अनुपरियहा (सिच् ! ) ति विचरितु; अनुपरियां
ग.-वायुज्यते बहवचते. 4 सस्स°, B.C.M. 25 पू°,B.; पुरिसस्समे°C. 26 सवोसं, C. 27 वाच ,C.; वाचा, B. M. P. Pa. 28I.C. 29 सभा ,D. E.; सभासितस्स, C. 30 च, B. C. E. M. बन्धनीस्थः पाठः पुराण प्रक्षेप इवाभाति, अट्ठकथायामप्पुपलभ्यते। (अस्समेघं... निरग्गलं) लभ्यते संयुत्त-निकाय, Part I., P.76.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #28
--------------------------------------------------------------------------
________________
२०]
इतिवृत्तकं
[
२।१।३
यो न हन्ति न घातेति नजिनाति न जापये। मेत्तं सो सब्बभूतेसु वेरं तस्स न केनची ति ॥ अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति ॥७॥ [ उद्दानं ] चित्तं(२१) झायि (२२) उभो अत्थे (२३) पुञ्ज वेपुल्लपब्बतं (२४)। सम्पजानमुसावादो (२५) दानञ्च (२६) मेत्तभावञ्च10 (२७) ।। सत्तिमानि च सुत्तानि पुरिमानि च वीसति ।। एकधम्मेसु सुत्तन्ता सत्तवीसति सङगहा ॥ एकनिपातो निद्वितो, द्वे धम्मे अनुक्कटि।12।
1घापेति, D.Bघाचेति, E.; नाग्घतीति, C.
न च, P. Pa. 3 चिनाति, B. न च, Pa. 5जासये, B. मेत्तासो, P. Pa.; मेतंयो, C. (उद्दानं) त्यज्यते सर्वत्र ह० अत्या, M.; अत्ता, C. 9 पुन (एमःशब्दः सुत्त. २४), M. 10 मेत्त°,C. D. E. M.: मेत्ता', B.; मेतं, P.Pa; °भावञ्च, B. M.; °भावच, C.; °भावा च,
D. E;. वाचमुच, P. Pa.; मेत्ताभावना अभिप्रेता सत्तिमानि.... वीसति M पुस्तके. 12अनुक्कटि, M.; °T, C.; प्रनुक्कुटि, B.; अनुकति, D. E.; अदुक्कटि, Pa. (P.?):
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #29
--------------------------------------------------------------------------
________________
२–दुकनिपातो
१-पठमोवग्गो
(२८--इन्द्रिय-सुत्त २।१।८) __ वुत्तं हेतं भगवता वुत्तमरहता ति मे सुतं--"द्वीहि भिक्खवे। धम्मेहि स मन्नागतो भिक्खु दिट्ठ'व धम्मे दुक्खं विहरति सविघातं स-उपायासं? सपरिळाहं कायस्स भेदा परम्मरणा दुग्गति पाटिकङखा। कतमेहि द्वीहि ? इन्द्रियेसु अगुत्तद्वारताय च3 भोजने अमत्तञ्जताय च । इमेहि भिक्खवे ! द्वीहि धम्मेहि समन्नागतो भिक्खु द्विद्वैव धम्मे दुक्खं विहरति सविघातं सउपायासं सपरिळाहं, कायस्स भेदा परम्मरणा दुग्गति पाटिकङखा'ति ।” एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति--
चक्खु सोतञ्च घानञ्च जिव्हा कायो तथा मनो। एतानि यस्स द्वारानि अगुत्तानि'ध' भिक्खुनो । भोजनम्हि अमत्तञ्ज 9 इन्द्रियेसु असंवुतो। कायदुक्खं चेतोदुक्खं दुक्खं सो10 अधिगच्छति ॥ डरहमानेन कायेन डरहमानेन चेतसा। दिवा वा यदि वा रत्तिं 11दुक्खं विहरति तादिसोति ॥ अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति ॥ १ ॥
चेव, B.P.Pa., A. अ. सउप्प°, B.A. अ. त्यक्तः B. + अगुत्तद्वारो... अमत्तञ्ज, A अ.; इति पाठान्तरं पुस्तके चेव, B.
भिक्खु, D.E. च, B.D.E. Aa.; अवुत्तानिधC. भो°च,C. ५°ऊ, M.; °उ, B.C.D.E.; अप्पमत्त्°, P.Pa. 1 °दुक्खे सो, C.; दुक्खतो, B.; A. पुस्तके दुक्खंसो न समस्तंपदं यथा मेत्तंसो सुत्त २७ 11°रत्ति, B.P.Pa.
२।१८ ]
[ २१
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #30
--------------------------------------------------------------------------
________________
इतिवृत्तकं
( २६ - इन्द्रिय- सुत्तं २।१।२ )
वृत्तं तं भगवता वुत्तमरहता' ति मे सुतं -- " द्वीहि भिक्खवे धम्मेहि समन्नागतो भिक्खु दिट्ठे'वर धम्मे सुखं विहरति अविघातं अनुपायासं अपरिळाहं, कायस्स भेदा परम्मरणा सुगति पाटिकङखा. कतमेहि द्वीहि ? इन्द्रियेसु गुत्तद्वारताय च भोजने मत्तञ्ञ ताय च । इमेहि भिक्खवे ! द्वीहि धम्मेहि समन्नागतो भिक्खु दिट्ठ' व' धम्मे सुखं विहरति अविघातं अनुपायासं अपरिळाहं, कायस्स भेदा परम्मरणा सुगति पाटिकझखा'ति । एतमत्थं भगवा अवोच, तत्थेतं इतिवुन्नति -
२२ ]
चक्खु सोतञ्च घानञ्च जिव्हा कायो तथा मनो । एतानि यस्स द्वारानि सुगुत्तानि ध 10 भिक्खुनो ॥ भोजनम्हि च मत 11 इन्द्रियेसु च संवुतो । कायसुखं चेतोसुखं सुखं सो12 अधिच्छति ॥ अडरहमानेन 13 कायेन अडरहमानेन 14 चेतसा । दिवा वा यदि वा रत्तिं 15 सुखं विहरति तादिसो 'ति ॥ अयम्पि अत्यो वृत्तो भगवता इति मे सुतन्ति ||२||
(३० - - तपनीय सुत्तं २।१३ )
वृत्तं तं भगवता वृत्तमरहता ति मे सुतं – “द्वे मे भिक्खवे ! धम्मा तपनीया 17 । कतमे द्वे ? इध भिक्खवे ! एकच्चो अकतकल्याणो होति अकतकुसलो अकतभीरुताणो 18 कतपापो कतत्थद्धो 19 कतकिब्बिसो । सो अकतं मे
[ २।१३
२९. चेव, D.; द्रष्टव्यं सुत्त ४१ तद्व, B. भोजनेन, B. 8art, B.C.M.
7 चैव, D.E.
10, C. M.; च, B.D.E.P.Pa.
12 सुखं सो, M.P.Pa ( द्र०सु० २८) एवं नास्ति -- सुखं, D. E.; सुखतो, B. C
13 अटाय्°, B.; दय् D.E.
14 अदय्°, B.P.Pa; दय्°, D.E.
150 रत्ति, B. P. Pa
३०. 16 द्र०. अङ्गुत्तरनिकाय, II. 1. 3. 180 भिअत्तानो, B° ; भीरुणो, E.; 19 ° त्थद्धो, C; °त्यद्धो, E;
Shree Sudharmaswami Gyanbhandar-Umara, Surat
2 सुग्गति, D.E.P.Pa. मेहि खो, D.E. " त्यक्तः. B.
D.E. पुस्तकयोस्त्यक्तोयं पादः. 11 °ऊ, M.; हस्तलेखान्तरे -- °उ.
°रुणो, D.; लुद्धो, B. M.;
17 तपनिया, B.M.Pa अकत अभीरुत्तानो, C. °लुद्धो, D. P. Pa
www.umaragyanbhandar.com
Page #31
--------------------------------------------------------------------------
________________
२११४ ]
अतपतीय-सुत्तं
[ २३
कल्याणन्ति'पि तप्पति, कतं मे पापन्ति'पि तप्पति । इमे खो भिक्खवे ! द्वे धम्मा तपनीया'ति। एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति
कायदुच्चरितं कत्वा वचीदुच्चरितानि वा । मनोदुच्चरितं कत्वा यञ्च'ज दोससञ्जितं ॥ अकत्वा कुसलं कम्म' कत्वानाकुसलं वहुँ । कायस्स भेदा दुप्पो निरयं सो उपपज्जतीति ॥ अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति ॥३॥
(३१-अतपतीय-सुत्तं २।१।४) वृत्तं हेतं भगवता वुत्तमरहता'ति मे सुतं--"द्वे-मे भिक्खवे ! धम्मा अतपनीया10 । कतमे द्वे ? इध भिक्खवे! एकच्चो कतकल्याणो होति कतकुसलो कतभिहत्ताणो, अकतपापो अकतत्थद्धोll अकतकिब्बिसो । सो कतं मे कल्याणन्ति पि न तप्पति । अकतं मे पापन्ति'पि! न तप्पति12। इमे खो भिक्खवे ! द्वे धम्मा अतपनीयाति। एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति--
कायदुच्चरितं हित्वा वचीदुच्चरितानि वा । मनोदुच्चरितं हित्वा यञ्चनं दोससञ्जितं16 ॥ अकत्वा कुसल17 कम्मं18 कत्वान कुसल वहुं। कायस्स भेदा सप्पो सग्गं सो उपपज्जतीति । अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति ॥४॥
पत्यज्यते Aa. ' तप्पति Aa. (द्रष्टव्यं धम्मपदे, गाथा १७); तपति सर्वत्र हस्तलेखेष्वन्येषु तपनिया, B.M.P.Pa. 4°दुचर°, B. 5च, M. 6°संहितं,D.E. धम्म, B.C.M. सोपपञ्जतीति, M.
३१. द्र० अङगुत्तर-निकाय, II.1.4. 10अतपनिया, B.M.Pa. 11 °त्थद्धो, C.; °त्थद्धो, E.; °लुद्धो, B.P.; °लुद्धो, D.M.Pa. 1'तप्पति–किमु तपति सर्वत्र हस्त० द्र० सु० इ० A. न व्याख्यायत इदं सुत्तं 13ए त्यज्यते B.P.Pa. 14 अतपनिया, B.M.Pa. 15 च, B.M. 16 °संहितं, M.; यं पशं दोससंहितं, D.E.
17 अकत्वा अकुसलं, B.D.E.P.Pa. 18 धम्मे, C.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #32
--------------------------------------------------------------------------
________________
२४ ]
इतिवुत्तकं
[ २।९।७
( ३२—सील-सुत्तं २।१।५ ) वुत्तं हेतं भगवता वुत्तमरहता ति मे सुतं-"द्वीहि भिक्खवे! धम्मेहि समन्ना गतो पुग्गलो यथाभतं निक्खित्तो एवं निरये । कतमेहि द्वीहि ? पापकेन च सीलेन पापिकाय च दिट्ठिया। इमेहि खो भिक्खवे ! द्वीहि धम्मेहि समन्नागतो पुग्गलो यथाभतं निक्खितो एवं निरय'ति । एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति--
पापकेन च सीलेन पापिकाय च दिट्रिया । एतेहि द्वीहि धम्मेहि यो समन्नागतो नरो । कायस्स भेदा दुप्पो निरयं सो2 उपपज्जतीति॥ अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति ॥५॥
(३३—सील-सुत्तं २।१।६ ) वुत्तं हेतं भगवता वुत्तमरहता ति मे सुतं-"द्वीहि भिक्खवे ! धम्मेहि समन्नागतो पुग्गलो यथाभतं निक्खितो एवं सग्गे । कतमेहि द्वीहि ? भद्दकेन च सीलेन भद्दिकाय च दिट्ठिया। इमेहि खो भिक्खवे ! द्वीहि धम्मेहि समन्नागतो पुग्गलो यथाभतं निक्खित्तो एवं सग्गे'ति । एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति
भद्दकेन च सीलेन भद्दिकाय च दिट्ठिया । एतेहि द्वीहि धम्मेहि यो समन्नागतो नरो । कायस्स भेदा सप्पो सग्गं सो उपपज्जजतीति । अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति ॥६॥
(३४-अनोत्तप्पी-सुत्तं २।६७ ) वुत्तं हेतं भगवता वुत्तमरहता ति मे सुतं--"अनातापी+ भिक्खवे ! भिक्खु अनोत्तप्पी' अभब्बो सम्बोधाय अभब्बो निब्बानाय अभब्बो अनुत्तरस्स
३२-1द्र०. अडगुत्तर-निकाय, III,IOBI53. 2 इति त्यज्यते. C. सोपपञ्जतीति, M.
३३- सग्गे ति, C.
३४-4 °ई, M.; °इ, B.C.P.Pa; अनागामिपि, D.E. 5°ई, C.; °इ, B.D.E.P.Pa.; अनोत्तापि, M.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #33
--------------------------------------------------------------------------
________________
२।१।८ ] कुहना-सुत्तं
[ २५ योगक्खेमस्स अधिगमाय । आतापी! खो' भिक्खवे ! भिक्खु ओत्तप्पी भब्बो सम्बोधाय भब्बो निब्बानाय भब्बो अनुत्तरस्स योगक्खमस्स अधिगमाया'ति। एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति
अनातापी अनोत्तप्पी कुसीतो होनवीरियो । यो थीनमिद्धवहलो अहिरीको अनादरो। अभब्बो तादिसो भिक्खु फुटु सम्बोधिमुत्तमं । यो च सतिमा निपको झायी10 आतापी11 ओत्तप्पी 2 च अप्पमत्तो। संयोजनं जातिजराय छेत्वा इधेव सम्बोधिमनुत्तरं। 3 फुसे'ति । अयम्पि अत्थो वुत्तो भगवता इति मे सूतन्ति ॥७॥
( ३५–कुहना-सुत्तं २।१।८) वुत्तं हेतं भगवता वुत्तमरहता'ति मे सुतं--'नयिदं भिक्खवे ! ब्रह्मचरियं वुस्सति जनकुहनत्थं 5 जनलपनत्थं लाभसक्कारसिलोकानिसंसत्थं 7 इति मं जनो जानातु'ति । अथ खो इदं भिक्खवे ! ब्रह्मचरियं वुस्सति संवरत्थञ्च पहानत्थञ्चा'ति । एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति--
1 °ई, M.; °इ, अन्येषु हस्त० 2 त्यक्तः C.Pa. 3 °ई, .C.; °इ, B.P.Pa; ओत्तापी, M.; °इ D.E. 4 °ई, M.; °इ, अन्येषुहस्त० 5 °इ, सर्वत्र हस्त० न त्वस्ति अनोत्तापी M. 6वीरियो, C.D.E.M.; °वीरियो, B.P.Pa. ' अहिरीको, C.; अहीरिको, M.; °अहिरिको, B. D.E.P.Pa. 8 फट्ट, M; फुटु, अन्येषु हस्त०; द्र० सुत्त० ७९,८०,११०
मतिमा, C. 10 झायी, M.Aa.; झानलाभी, D.E., इ, B.C.P.Pa. 11°ई; M.; °इ, अन्येषु हस्त० 12ओत्तप्पी, M.; ओत्तापि, अन्येषु हस्त० 13 सम्बोधि अनुत्त°, B. ३५ 14 वुसति, P.Pa.; वसीति, C.
15 नच कु°, B.C. 16जनलप्°, M.P. Pa. Aa.; न जनलप्°, D. E.; नच लप्°, B. त्यक्तः, C.
17 M. P. Pa. Aa पुस्तकेषु; अन्येषु हस्त० न लाभसक्क° । 18सर्वत्र हस्त०, न तु M. Aa., -पाठस्तु-नेति मं° । 10°स्थाव, D.E.: संवयतञ्चेव, P.; संवतञ्चेव, Pa.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #34
--------------------------------------------------------------------------
________________
२६ ]
इतिवृत्तकं
[ २॥११९
संवरत्थं पहानत्थं ब्रह्मचरियं अनीतिहं । अदेसयी सो भगवा निब्बानोगधगामिनं ॥ एस मग्गो महत्तेहि अनुयातो महेसिनो । ये ये तं पटिपज्जन्ति यथा वुद्धेन देसितं। दुक्खस्सन्तं करिस्सन्ति सत्थुसासनकारिनोति ॥ अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति ॥८॥
( ३६-कुहना-सुत्तं २।१६ ) "बुत्तं हेतं भगवता वुत्तमरहता'ति मे सुतं--"नयिदं भिक्खवे ! ब्रह्मचरियं वुस्सति' जनकुहनत्थं जनलपनत्थं लाभसक्कारसिलोकानिसंसत्थं1 0 इति में जनो जानातु'ति । अथ खो इदं भिक्खवे ! ब्रह्मचरियं बुस्सति अभिज्ञत्थञ्चेव! 2 परिझत्थञ्चा'ति । एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति--
अभिज्ञत्थं परिञत्थं ब्रह्मचरियं अनीतिहं] + । अदेसयी। 5 सो भगवा निब्बानोगधगामिनं ॥ ऐस मग्गो महत्तेहि 6 अनुयातो महेसिनो । ये येतं पटिपज्जन्ति यथा बुद्धेन देसितं। दुक्खस्स'न्तं करिस्सन्ति सत्थुसासनकारिनोति ।।
अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति ॥९॥
1 अनीतिह, C. M.; अनीतिह, B.; अनीतिह, E.; अनीतिमं, D.; अनिहितम् P.Pa.; द्र० Journ. P.T.S. 1886. P. III.
2 अदेसयी, C. D. E.; °इ. B. M. P. Pa.
महत्तेहि, C.D.E. Pa.; °त्योहि, P.; महन्तेहीति (?) महा आतुमेहि, A.; महन्तेहि, B.M. + °सिना, P.Pa.; महेसिहि, D.E. पि, D.E.
३६. "द्र० सुत्त ३५ वुसति, P.Pa. 8 नच कुह°, B.C. "जनलप्°, M.; न जनलप°, D.E.P.; न च लप°, B.C. 10 लाभसक्क°, M.; न लाभ्°, D.E.P.Pa.; न च लाभ, B.C. 11 इति मं°, M.; न इति मं°, सर्वत्र अन्य हस्त० 12 °अत्तोव,C. 13 °अत्ताति,C. 14 अनिहितं, P.Pa. I5 °ई, C.E.; °इ, अन्वेषु हस्त० 16 °त्थेहि, P.; महन्तेभि, B.M. 17 महेसिहि, D.E.
Shree Sudhammaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #35
--------------------------------------------------------------------------
________________
२।९।१० ]
संवेजनिय-सुत्तं
[ २७
(३७–संवेजनिय-सुत्तं २।६।१०) वुत्तं हेतं भगवता वुत्तमरहता'ति मे सुतं-"द्वीहि भिक्खवे! धम्मेहि समन्नागतो भिक्खु दिट्ठ'व! धम्मे सुखसोमनस्स वहुलो विहरति, योनिसो2 आरद्धो होति आसवानं खयाय । कतमेहि द्वीहि ? संवेजनीयेसु' ठानेसु संवेजनेन संवेगस्सः च योनिसो पधानेन । इमेहि खो भिक्खवे! द्वीहि धम्मेहि समन्नागतो भिक्खु दिद्रु'व' धम्मे सुखसोमनस्सबहुलो विहरति, योनिसो आरद्धो होति आसवानं खयाया'ति। एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति
संवेजनीयेसु ठानेसु संविज्जेथेव10 पण्डितो। आतापी11 निपको भिक्खु पञ्जाय समवेक्खिय ॥ एवं विहारी11 आतापी] सन्तवुत्ति अनुद्धतो। चेतोसमथ मनुयुत्तो खयं दुक्खस्स पापुणे'ति13 ॥ अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति ॥१०॥
वग्गो पठमो + । तस्सुद्दान 1 5-- द्रे इन्द्रिया (२८,२८) द्रे तपनीया (३०,३१)सीलेन अपरे 1 6 दचे (३२,३३) । अनोत्तप्पी17 (३४) कुहना 18 च18 (३५,३६)
३७. 1 चेव' B.D.E.P.Pa. ' योनिसो, C.; योनिस्स, M.; योनिस्सया, B.; योनीचस्स, D.E. (योनिच्° द्वितीयवारं योनिसो चस्स' P.Pa.
खयाया'ति' B.C.Pa. 4 °इयेसु B.C.M.Pa. A. संवेगस्स-संवजित्वा पधानेन च, सर्वत्र हस्त न त. Aa-M. १°ट्रयेस. B.C.P.Pa.; संवेजनियठानेसु, M. चेव' B.D.E.P.Pa. संविज्जेथेव-किम संविज्जतेव, M.; ग्रन्थेऽपि Aa; A. स्पष्टयते--संविज्जेय्य, संवेगं करेय्य, संविजित्वा ! इति पाठान्तरं निर्दिश्य--संवेजेथेव, D.E.; संवज्जय्य च, P.Pa.; संवेज्जतेव' C.; संवेजते च' B.; संवेगट्टाने संविज्जन्ति, धम्मपदं Faus. 1120. 10 °ईM.; °इ, अन्येषु हस्त० 11 समचेतोपय्यम, E.; °वेतोपथम, D. 12 पापुणोति, D.E. 18 ततियो, M.; B.C. P.; पुस्तकेष्वपि उद्दान; इत्यतःप रं; D.E. Pa. वग्गो--इति केवलम्। 14 तस्सदानं (?) केवलं M. 15 अपरेण, D.E. 16 अनोत्तापि, B.P.; °ई, M. 17 चेव, C.D.E. 18 तरेस C.P
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #36
--------------------------------------------------------------------------
________________
२- दुतियवग्गो
( ३८ - वितक्क पुत्तं २।२।१ )
9
1
वृत्तं तं भगवता वुत्तमरहता' ति मे सुतं । तथागतं भिक्खवे ! अरहन्तं सम्मासम्बुद्धं द्वे वितक्का बहुलं समुदाचरन्ति, खेमो च वितक्को पविवेको च। अव्यावज्झारामो भिक्खवे ! तथागतो अव्यावज्झरतो * तमेनं भिक्खवे ! तथागतं अब्याबज्झारामं अब्याबज्झरतं " एसे व वितक्को बहुलं समुदाचरित - 'इमायाहं इरियाय न किञ्चि ब्याबाधेमि तसं वा थावरं वा' ति । पविवेकारामो0 भिक्खवे ! तथागतो पविवेकरतो ।। तमेनं भिक्खवे ! तथागतं पविवेकारामं पविवेकरतं एसेव वितवको बहुलं समुदाचरति -- 'यं अकुसलं तं पहीनन्ति । तस्माति ह । 4 भिक्खवे ! तुम्हे' पि15 अब्याबज्झारामा विहरथ अब्याबज्झरता 16 तेसंवोभिक्खवे ! तुम्हाकं अव्यावज्जारामानं 1 8 अव्यावज्यारतानं २० एव वितक्को बहुलं समुदाचरि सति 21
13
|
विहरतं ।
-
- 'इमाय मयं 2 2 इरियाय न किञ्चि ब्याबाधेम 2 # तसं 2 * वा थावरं
पज्झ ।
३८ 1 अरहतं, B.; अरहन्तं तं' C. वितक्कबहुला, C. विवेका च वितक्को D.E. 4 M. सर्वदा -- अब्याबज्झ् ; अन्येषुतु सर्वदा --अब्या5ament, B.C.P. 6° आरतं, B. P; त्यक्तः C. 'एसो P. (Pa. व्यक्तः तमेनं.. समुदाचरति ). 8 ब्यपाधेमि, pa.; ब्यापा...... (अशुद्धः) P; व्यापादेम, B. तपं B.C. 10° अरामो C.P. 11 आरते
P. पुस्तकस्म सर्वत्र, चहे P. (प्रमादपाठा न दत्ताः ) 12 ° आरतं, B. 14 तीहि, D.E.Pa. 15पि, D.E.M.Pa; हि, B. C. 17 आरता, B.P.Pa. 18 A. -तत्य वो ति निपातमसं 19 fagfa, D.E. 0 ° आरत° B. P. Pa 21 ° चरतीति, B. Pa; 'चरियेति P. इमायाहं, D. E.; त्यक्त: Pa. 23 ब्याबाधेमि, D.E.; व्यापादेम, B. C. P. (Pa. अशुद्धः). 21, B.;, C.
"अराम्°, खो, B. C.
20
२८ ]
[ २२०१
22
Shree Sudharmaswami Gyanbhandar-Umara, Surat
1
Pa. पुस्तकस्य 13 एसो, Pa.
160
www.umaragyanbhandar.com
Page #37
--------------------------------------------------------------------------
________________
२।२।१]
वितक्क-सुत्तं
[ २९
वा'ति । पविवेकारामा भिक्खवे ! विहरथ पविवेकरता । तेसं वो भिक्खवे ! तुम्हाकं पविवेकारामानं विहरतं पविवेकरतानं एसेव: वितक्को वहुलं समुदाचरिस्सति'--'कि अकुसलं किं अप्पहीनं किं पजहामा'ति । एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति
तथागतं बुद्धमसय्हसाहिनं] 0 दुवे वितक्का समुदाचरन्ति नं । खेमो वितक्को पठमो उदीरितो ततो 1 विवेको दुतियो पकासितो ॥ तमोनुदं पारगतं12 महेसिं] 3 तं पत्तिपत्तं वसिम 1 अनासवं । विस्सन्तर तहक्खये विमुत्तं तं वे मुनि अन्तिमदेहधारि । मानं जहं19 ब्रूमि20 जराय पारगुं21 ॥ सेले यथा पब्बतमुद्धिनि द्वितो22 यथा पि पस्से जनतं समन्ततो। तथूपमं धम्ममयं23 सुमेधो पासादमारुय्ह25 समन्तचक्खु । सोकावतिण्णं 7 जनतं 28 अपेतसोको अवेक्खति29 जातिजराभिभूतन्ति । अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति ॥१॥
1 °अरामा, C.E. त्यक्तः B. 3 °आरता,P.Pa. 4 खो, B. . त्यक्तः C.M. 6 एवमेव, C. 7°चरिस्सतीति, C.Pa; °चरतीति, B. किं, त्यक्तः B.C.D.E. 9 कि, त्यक्तः B.C. 10 बुद्धस्सयह साहिनं, D.E.; बुद्धसय्हसाहिनं, P.C. पाठे प्रमादः 11 तथा, P.; त्यक्तः B.Pa. 12 पारन्ग°, B. 13 महेसिं, M.; महेसि, अन्येषु ह. Mss. 14नं, D.E. 1वसीम, D.E. 16विसन्त°,C.; वेस्सन्त°, B.M.Aa.; वेसन्त°, P.Pa. 1 मुनि, M.; मुनि, D.Pa.; मूनि, B.; मुनी, C.; मुणी, E.; पुनि, P. 18 °धारि,D.E. M.; B. धारि, B.C.P.Pa. 19 मार', P.Pa.; मारञ्च (?) Aa.; माजहं, D.E. 20 बेह, D.E. 21 पारगुं, C.M.; °गु, B.; °गं, D.E.; पारगति, P.; पारङगति, Pa. एतदेव पादद्वयं सुत्ते ४६. 22 सेलो, C.D.E. 23 °ठितो, B. P.Pa. 24 धम्मवरं, C. सुमेध, B.M.D. 25 आरूयह, B. 26 °चक्ख, B.E.M.; चक्खु, C. 27 °किण्णं, D.E. 28 जनतमपे°, D.E.M.P.Pa.; जनतं मपेतं सोको, C. तृतीया... 29 अपेक्खति, D.E. गाथा (सेले यथा) दृश्यते ब्रह्मसंयुत्तं 1.9.
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #38
--------------------------------------------------------------------------
________________
३० ]
इतिवृत्तक
(
३६ - देखना- सुलं २/२/३ )
।
वृत्तं तं भगवता वृत्तमरता ति मे सुतं "तथागतस्स भिक्ावे ! अरहतो सम्मासम्बुद्धस्स द्वे धम्मदेखना परियायेन भवन्ति । कतमा द्वे ? पापं पापकतो परसथा-ति अयं पठमा धम्मदेसना पापं पापकतो 2 दिस्वा तत्थ निब्बिन्दथ विरज्जथ विमुच्चथा' ति अयं दुतिया धम्मदेसना । तथागतस्स भिक्खवे ! अरहतो सम्मासम्बुद्धस्स इमा द्वे धम्मदेसना परियायेन भवन्तीति । एतमत्वं भगवा अवोच, तत्येतं इति वुच्चति
तथागतस्स बुद्धस्स सब्वभूतानुकम्पिनो ।
परियाय * वचनं पस्स द्वे च धम्मा पकासिता || पापर्क पस्सव चेकं तत्य चापि विरज्जय
6
ततो विरतचित्तासे दुक्खस्सन्तं करिस्सथा " - ति ॥
अयम्प अत्यो वुत्तो भगवता इति मे सुतन्ति ॥२॥
( ४०
-विज्जातं २।२।१ )
वृत्तं तं भगवता वृत्तमरहता' ति मे सुतं - "अविज्जा भिक्खवे ! पुब्बङ्गमा" अकुसलानं धम्मानं समापत्तिया, अन्वदेव अहिरीक अनोत्तप्पं विज्जा च खो भिक्खवे ! पुब्बङ्गमा कुसलानं धम्मानं समापत्तिया, अन्वदेव हिरोत्तप्पन्ति । एतमत्यं भगवा अवोच, तत्येतं इति युच्चतिः --
या काचि'मा दुग्गतियो अस्मि लोके परम्हि च । अविज्जामूलका सच्चा इच्छालोभसमुस्सया 11 ॥ यतो च होति पापिच्छो अहिरीको अनादरो
[ २२३
2
३९. पापतो, 4 परियायेन, P. Pa
' चेक, M.; चेका P. Pa; छेका, D.E.; चेतं, D. E.; तथैवरत्तचित्तासे, Pa; तत्थेवरत्थं, P. गाथा याः पूर्वार्द्ध देवतासंयत्तेऽपि
४०. 9° गमानं' D.E. 10ge E. Muller The Pali Gramm, इच्छालोकसमुस्सयं D.E 12 अहिरीको C; अहोरिको,
P. 63.
M.; अहिरिको, B.D.E. Pa.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
D.E. सम्पस्स B. " त्यक्त: D.E. परस' C.P.Pa.M.A.; बस्स, D.E.; यस्स, B. B.C. 'विरतचित्ताय'
"करिययाति, B. प्रथम
www.umaragyanbhandar.com
Page #39
--------------------------------------------------------------------------
________________
२।२।४ ]
पञ्जा-सुत्तं
[ ३१
।
ततो पापं पसवति अपायं तेन गच्छति ॥ तस्मा छन्दञ्च लोभञ्च 3 अविज्जञ्च+ विराजयं विज्जं उप्पादय : भिक्खु सब्बा दुग्गतियो जहेति ॥ अयम्पि अत्थो वुत्तो भगवता' ति मे सुतन्ति ॥३॥
पठमभाणवारं ॥१॥
(४१-पञ्जा-सुत्तं २।२।४ ) वुत्तं हेतं भगवता वुत्तमरहता'ति मे सुतं "ते भिक्खवे ! सत्ता सुपरिहीना ये अरियाय पाय परिहीना; ते दिट्ठ चेव' धम्मे दुक्खं विहरन्ति, सविघातं सउपायासं सपरिळाहं, कायस्स भेदा परम्मरणा दुग्गति' पाटिकङ्खा । ते भिक्खवे ! सत्ता अपरिहीना ये अरियाय पञ्जाय, अपरिहीना; ते दि8 चेव' धम्मे सुखं विहरन्ति, अविधातं अनुपायासं अपरिळाहं, कायस्सा भेदा परम्मरणा सुगति पाटिकङ्खा'ति। एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चतिः--
पञ्चाय परिहानेन पस्स लोकं सदेवकं । निविट्ठ नामरूपस्मि इदं सच्चन्ति + मञति ॥ पञ्जा हि सेट्ठा1 5 लोकस्मि यायं निब्बेधगामिनी16 । या च सम्मा 17 पजानाति जातिभवपरिक्खयं ॥ तेसं देवा 18 मनुस्सा च 1 9 सम्बुद्धानं सतीमतं 20 ।
1 अपायन्तेन, B.C.M. चन्धा, C.; इच्छञ्च, D.E.Aa. लोकञ्च, D.E. अविज्जाच, C.P.Pa. विराजियं, D.C. उपादयं, M.; उपादियं C.
४१. दिव M.; द्र० सुत्त० २९ इति. B. च--योज्यते. 9 °ति' B.; सुग्गति, D.E. 10परिहिना, B. 11कायस्स............वुच्चतित्यक्तः D.E. सुग्गति, B. 1 परिहीनेन, C.; °हिनेन, P.Pa. 1 + वुच्चन्ति, C. 15 सेट, C.; सेट्ठ, B. 16°ई D.E.M.; °F B.C.P.Pa. 17M.A. पुस्तकयोः M. पुस्तकेऽस्ति-याय सम्मा; A. पुस्तके-या च, संम्मा अविपरीतं जानाति; C. या च यस्मा; अन्येषु हस्त० सा च यस्मा। 18देव, D.E.Pa. 19वा, B.; वि, P.; मनुस्सानञ्च, Pa. 20सति', B.P.Pa.
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #40
--------------------------------------------------------------------------
________________
३२ ]
इतिवुत्तकं
[ २।२।५
पिहयन्ति सपञानं सरीरन्तिमधारिनन्ति । अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति ॥४॥
( ४२ –धम्म-सुत्तं २।२।५) वुत्तं हेतं भगवता वुत्तमरहता'ति मे सुतं-"द्वे मे भिक्खवे ! सुक्का धम्मा लोकं पालेन्ति । कतमे द्वे ? हिरि च ओत्तप्पञ्च । इमे चे भिक्खवे ! द्वे सुक्का धम्मा लोकं न पालेय्यु, नयिध पञआयेथ माता'ति वा मातुच्छा'ति वा मातुलानीति वा आचरियभरिया'ति वा गरूनं दारा तिवा, सम्भेदं लोको अगमिस्स यथा अजेळका 0 कुक्कुटसूकरा सोनसिङगाला 1 । यस्मा च12 खो भिक्खवे! इमे द्वे सुक्का धम्मा लोकं पालेन्ति, तस्मा पञ्जायति13 माता'ति वा मातुच्छा'ति वा मातुलानीति वा आचरियभरिया ति वा गरूनं दारा ति वा'ति । एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति
येसं 14 हिरिओत्तप्पं सब्बदा च न विज्जति । वोक्कन्ता 15 सुक्कमला ते जातिमरणगामिनो। येसञ्च 16 हिरिओत्तप्पं सदा सम्मा17 उपट्ठिता । विरुळहब्रह्मचरिया ते सन्तो खीणपूनब्भवा'ति । अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति ॥५॥
। पिहयन्ति सुपज्जानं, D.E.; अन्येषु हस्त० A. पुस्तके च-पिहन्ति हास-पञ्ञानं; A.व्याख्यायते--....निब्बानसच्छिकिरियाहावेदतुट्टिपामोज्ज बहुळताय हासपञ्ज्ञानं; पिहन्तिहा-पुराण प्रमावपाठः, पिहयन्ति--स्थाने। सरियन्तिमसरिरन्ति, B., A. अन्तिमसररीधारिनं ।
42. C. योज्यते धम्मे। 'चे' B.Pa.; से. P.ट्रे. C.M.; त्यज्यते D.E त्यक्तः M. न इध D.E. गुरुनं, P.Pa. 8वा ति, C. अगमिस्स, D.E.M.; आगमिस्सति, B.C.P.Pa. छ । यथाजळका B.; यथा अजेलका, C.D.E. 11 सोन, C. ण, D.E.P.Pa. सोणा वा, B; सिगाल, E.Pa. त्यक्तः C. 13 सा°,C. पायथ, D-B 14वे C. 15वोक्कन्तं P. वोक्कमन्ति,. Pa 16°चे M. 1धम्मा,C.P.Pa.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #41
--------------------------------------------------------------------------
________________
२।२७ ]
धातु-सुत्तं
[ ३३
(४३--अज्ञात-सुत्त २।२।६) 1 वुत्तं हेतं भगवता वुत्तमरहता'ति मे सुतं-"अत्थि भिक्खवे ! अजातं अभूतं अकतं असङखतं। नो चे तं भिक्खवे ! अभविस्स अजातं अभूतं अकतं असंखतं नयिध जातस्स भूतस्स कतस्स सङखतस्स निस्सरणं पञ्जायेथा'ति । एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति
जातं भूतं समुप्पन्नं कतं सद्भखतमद्धवं । जरामरणसङ्गतं रोगनीळं पभङगुणं । आहारनेत्तिप्पभवं नालं तदभिनन्दितुं ॥ तस्स निस्सरणं सन्तं अतक्कावचरं धुवं । अजातं असमुप्पन्नं असोकं विरजं पदं 0 निरोधो दुक्खधम्मानं सङखारूपसमो सुखो' ति ॥ अयम्पि अत्थो वुत्तो भगवता इति मे सूतन्ति ॥७॥
(४४-धातु-सुत्त २।२।७ ) वुत्तं हेतं भगवता वुत्तमरहताति मे सुतं-द्वे'मा भिक्खवे! निब्बानधातुयो। कतमा द्वे ? सउपादिसेसा च11 निब्बानधातु अनुपादिसेसा चा निब्बानधातु । कतमा भिक्खवे ! सउपादिसेसा निब्बानधातु ? इध भिक्खवे! भिक्खु अरहं होति खीणासवो सितवा कतकरणीयो ओहितभारो अनप्पत्तसदत्थो
४३. 1 इति A. च D.E.P. Pa. (खण°, D.E.); B.C.M. तेसं खीणा पुनन्भवाति। 2 अभविस्सा, B. नयिधम्मजातस्स, D.E. + पञ्चायतीति, M. .अन्धुवं, C.; अधूवं, B.; नीलं, M.; °निडं, C.; °निर्दे, P. Pa च A.; °निद्वं, B.; वोगनिन्दं, D.E. (पूर्वतनाः शब्दा अशुद्धाः D.E.); A अक्खिरोगादीनं अनेकेसं रोगादीनं पुलवकन्ति (?); रोगनिद्द (?); द्र० धम्म० गाथ था १४८ Child. Dict. S.V. निड्ढं। आहारेनेत्ति°, C.; आहारेनेत्थि°, B.; आहारनेत्तिप्पभवन, D.E. अतक्करजरं, C. परं, D.E. 10 पजं, C.
४४. 11 त्यज्यते D.E.Pa. 12 त्यज्यते D.E. 13 B.M. योज्यते-स्व. 14 °षबत्यो B.
Shree Sudhammaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #42
--------------------------------------------------------------------------
________________
३४ ]
इतिवृत्तकं
[ २।२।८
परिक्खीणभवसंयोजनो सम्मदज्ञाविमुत्तो। तस्स तिद्वन्ते'व पञ्चिन्द्रियानि येसं अब्रिघातत्ता मनापामनापं पच्चनुभोति, सुखदुक्खं पटिसंवेदियति । तस्स यो रागक्खयो दोसक्खयो मोहक्खयो, अयं वुच्चति भिक्खवे ! सउपादिसेसा निब्बानधातु। कतमा च भिक्खवे ! अनुपादिसेसा निब्बानधातु ? इध भिक्खवे ! भिक्खु अरहं होति खीणासवो वुसितवा कतकरणीयो ओहितभारो अनुप्पत्तसदत्थो परिक्खीणभवसंयोजनो सम्मदचाविमुत्तो। तस्स इधेव भिक्खवे! सब्बवेदयितानि अनभिनन्दितानि सीतीभविस्सन्ति,7 अयं वुच्चति भिक्खवे ! अनुपादिसेसा निब्बानधातु । इमा खो भिक्खवे ! द्वे निब्बानधातुयो'ति ।
एतमत्थं भगवा अवोच; तत्थेतं इति वच्चतिदुवे इमा: चक्खुमता पकासिता निब्बानधातू अनिस्सितेन तादिना । एका हि धातु इध दिट्ठधम्मिका सउपादिसेसा भवनेत्तिसङखया । अनपादिसेसा पन सम्परायिका।। यम्हि निरुज्झन्ति भवानि 2 सब्बसो॥ ये एतदज्ञाय पदं असङखतं विमुत्तचित्ता] 3 भवनेत्तिसङखया । तेधम्मसाराधिगमा । खये रता पहंसु ते सब्बभवानि तादिनो' ति॥ अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति ।।७।।
(४५-पटिसल्लान-सुत्त २।२।८) वुत्तं हेतं भगवता वुत्तमरहता ति' मे सुतं-"पटिसल्लानारामा भिक्खवे ! विहरथ पटिसल्लानरता अज्झत्तं चेतोसमथमनुयुत्ता अनिराकतज्झाना
1 संज्ज., B.C.M. 2 °त्था C.P. अविगत° P.Pa. 3 °इयाति' D.E.; वेदेति M.Aa. + यो. C. M. P. (Pa. रोयागकक्खयो) च A., खो. B.; त्यक्तः D.E. देवयितानि (नास्ति--सब्ब), B.
सारि°, D.E. दुवे इमा, M.; द्वे इमा, B. C. P. Pa.; द्वेमा, D.E. 9 °ऊ, M.; °उ अन्येषु हस्त०. 10 °ऊ, M. 11 °ई पि कम्हि D.E. 12कवानि. C. 13 विमत्त° M.A.: विमत्ति, अन्येष हस्त० 14 एते, C. 15 शुद्धः पाठः केवलं M.A.; धम्म, B.C. Pa:; 16°साराधिगमक्खये, Pa.;
चाराधिगमक्ख°, P.; °साराधितमक्ख°,D. E. °साराधिकम्मक्खरेयता, B.; सारथिकम्मकखयेरथा, C. 17 पहिंसु, P.Pa.
४५. 1 °रतानं, C. चेत् अनुप° अनिरागतमनुयुत्ता, Pa.; अनिरागमनुयुत्ता, C. 3 °जमानानं, B.; अनियाकतझाना, C.
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #43
--------------------------------------------------------------------------
________________
२।२।९ ]
सिक्खा-सुत्तं
[ ३५
विपस्सनाय समन्नागता ब्रूहेता सुझागारानं' । पटिसल्लानारामानं भिक्खवे ! विहरतं पटिसल्लानरतानं अज्झत्तं चेतोसमथमनुयुत्तानं अनिराक तज्झानानं विपस्सनाय समन्नागतानं ब्रहेतानं सुझागारानं द्विन्नं फलानं अतरं फलं पाटिकङखं, दिठेव धम्मे अञ्जा, सति वा उपादिसेसे' अनागामिता' ति। एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति
ये सन्तचित्ता निपका सतिमन्तो च झायिनो। सम्मा धम्मं विपस्सन्ति कामेसु अनपेक्खिनो ॥ अप्पमादरता सन्ता पमादे भयद्दस्सिनो । अभब्बा परिहानाय निब्बानस्सेव सन्तिकेति ॥ अयम्पि अत्थो वुत्तो भगवता इति मे सूतन्ति ॥८॥
( ४६ –सिक्खा -सुत्त २।२।६ ) वुत्तं हेतं भगवता वुत्तमरहता' ति मे सुतं- "सिक्खानिसंसा भिक्खवे ! विहरथ, पशुत्तरा विमुत्तिसारा सताधिपतेय्या। सिक्खानिसंसानं भिक्खवे! विहरतं पञत्तरानं विमुत्तिसारानं11 सताधिपतेय्यानं द्विन्नं फलानं अञ्जतरं फलं पाटिकङखंः दिठेव धम्मे अज्ञा, सति वा उपादिसेसे 2 अनागामिता' ति । एतमत्थं भगवा अवोच तत्थेतं इति वुच्चति:
परिपुण्णं सेखं अपहानधमं13 पञ्जत्तरं जातिखयन्तदस्सिं । तं14 वे मुनि!5 अन्तिमदेहधारिन16 मानं जहं ब्रूमि जराय पारगुं 118
1 ब्रूहेता, C. M. P. Pa. (हेतारो--अनेकत्र A.); ब्रूहेतान, B.; बहितु' D.E. 'सुञकरानं, C. विहरथ, B.C. + अरियाकत°, B,; निराकत°, P.Pa. बहेता' P.Pa. 'चेव, B. 7 °सेसा' D.E. 8 अनप°, B.: अनिपेक्खनो, D.E. द्वितीया गाथा, स्वल्प भेदेन धम्मपदे Dhp. गाथा, ३२.
४६. 10 विमुत्तिहरा, B.; °यार, C. 11 °हरानं, B.; C. विमु° सताधि प०-इत्यत-परं 12 °सेसा, B. 13 अपहान , M.P.; अप्पहान, A.; असहान°, D.E. पहान°, B.C. A. पुस्तके--पहानधम्मो कुप्पधप्मो..... अकुप्पधम्मो अप्पहानधम्मो; छन्दोनुरूपन्तु--अपहान,° दृष्टव्य-जातिखय° तस्यामेवगाथायांम्. 14 °दास्से, M.; °इ, अन्येषु हस्त० दस्सितं । 15वे, B.; दस्सितं स वे. C, 16 °धारि°, M.; °इ अन्येषु हस्त० 17 °तहं, D.E.; मानजहं, P.Pa. 18 °गं, D.E. उत्तरार्द्ध दृश्यते सुत्त० ३८.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #44
--------------------------------------------------------------------------
________________
इतिवृत्तकं
[ २।२।१०
तस्मा सदा झानरता समाहिता आतापिनो जातिखयन्तदस्सिनो। मारं ससेनं अभिभुय्य भिक्खवो ! 3 भवथ4 जातिमरणस्स पारगा'ति॥ अयम्पि अत्थो वुत्तो भगवता इति मे सूतन्ति ॥९॥
(४७-जागरिय-सुत्त २।२।१०) वुत्तं हेतं भगवता वुत्तमरहता'ति मे सुतं-"जागरो च'स्स" भिक्खवे! भिक्खु विहरेय्य सतो सम्पजानो समाहितो पमुदितो' विप्पसनो तत्थ कालविपस्सी च कुसलेसु धम्मसु । जागरस्स भिक्खवे ! भिक्खुनो विहरतो सतस्स सम्पजानस्स समाहितस्स पमुदितस्स10 विप्पसन्नस्सरी तत्थ कालविपस्सिनो कुसलेसु धम्मेसु द्विन्नं फलानं अञ्जतरं फलं पाटिकङखं-दिट्ठव धम्मे अज्ञा, सति वा उपादिसेसे 2 अनागामिता'ति । एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति
जागरन्ता सुणाथेतं13 ये सुत्ता ते पबुज्झथ14 । सूत्ता 15 जागरितं सेय्यो नत्थि जागरतो भयं ।। यो जागरो च सतिमा सम्पजानो समाहितो मुदितो17 विप्पसन्नो18 च191 कालेन सो सम्मा धम्म परिवीमंसमानो20 एको'भिभूतो] विहने तमं सो॥
1 तस्मा रताम,D.E. सदाझ', B. 2 °भूय्य, B.P. 3 °बे, D.E.Pa. + भवथ, B.D.E. A.; अवथ, P.Pa.; भवेथ, C; भवत्त, M.; भवेथ-छन्दोऽनुरूपाः पाठः
४७. चस्स B.M.P. A. (च सद्दो सम्पिण्डनत्यो.....अस्साति सिया भवेय्य), च सतस्स, C.Pa.; पस्स, D.E. A. पुस्तके पाठान्तर-जारो वा भिक्खु विहरेय्याति-इति तु, जारस्स.... विहरतो--इत्यस्यानुरूपः पाठः; विप्पसनो इत्यतः परं A. ..... अस्सातिसम्बन्धो विहरेग्याति वा। यतो, C.
चमहितो, B.; समुदितो पामोज्जवहुलो, A. 8 विपस्सन्नो, C.; विपसस्सनो, D.E. कायविपस्सि, B.Pa. 10 समुदितस्स, C.; मूविताय, B. 11 विप्पस्सन्नस्स, C.; विपस्सनस्स, D.E. 12 सेसा, B. 13सुणायसं, B.; जागरन्ते सुकायेतं,C. 1 ते पब, M.P.Pa. Aa; ते च ब°; D.E.; ते सम्ब, B.C. (C. त्यक्तः --ते). 15 सुत्त B.C., 16 जागरतस्सेयो, D.E. जागरियं, P.Pa. 17 मुदित, P.; त्यक्तः Pa. 18 विप्पस्स, Pa.; अविप्पस्स°, P.; विपस्स, C.; विपस्सी, D.E. 19 च त्यक्तः D.E. 20 परिस्समस',C. 21 एकोधि , B.C.; एकोवि°,D.E.द्वितीयगाथायां छन्भंगाः; उपरि पाठस्तु M.; B. पुस्तके-यो जागरो..... धम्म--इत्यत्रानुष्टुभवत् चत्वारः पादाः, अन्येषु हस्तलेखेषु विरामचिन्हाभावः
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #45
--------------------------------------------------------------------------
________________
२२११ ]
अपायक -सुतं
[ ३७
तस्मा हवे जागरियं भजेथ आतापी भिक्खु निपको झानलाभी 2 । संयोजनं जातिजराय छेत्वा इधेव सम्बोधि मनुत्तरं फुसे 'ति ॥ अयम्प अत्यो बुत्तो भगवता इति मे सुतन्ति ॥ १० ॥
( ४८ - अपायिक सुत्त २।२।११ )
वृत्तं तं भगवता वुत्तमरहता' ति मे सुतं - "द्वे' मे भिक्खवे ! अपायिका नेरयिका इदमप्पहाय । कतमे द्वे ? यो अब्रह्मचारी ब्रह्मचारी' पटिञ्ञो, यो च परिपुण्णं परिसुद्धं ब्रह्मचरियं चरन्तं अमूलकेन अब्रह्मचरियेन अनुद्धंसेति । इमे खो भिक्खवे ! द्वे अपायिका नेरयिका इदमप्पहाया'ति । एतमत्थं भगवा अवोच तत्थेतं इति वुच्चति
0
अभूतवादी निरयं उपेति यो वापि कत्वान करोमि चाह । ० । उभो' पि ते पेच्च 1 1 समा भवन्ति निहीनकम्मा मनुजा परत्थ ॥ कासावकण्ठा बहवो पापधम्मा असञ्ञ्ञता ।
पापा पापेहि कम्मेहि निरयन्ते उपपञ्जरे ॥
सेय्यो अयोगुळो' 2 भुत्तों तत्तो 13 अग्गिसिखूपमो । यञ्चे' * भुञ्जेय्य दुस्सीलो रट्ठपिण्डं असञ्ञ्ञतो 'ति ॥ अयम्प अत्यो वृत्तो भगवता इति मे सुतन्ति ।
2 °ई, D.M.; °इ, अन्येषु ह०
3f, B.
1 इ सर्वत्र ह ४८. 4 आपायिका, M. 5 इबप्प', D.E.; इधमप्प, B. 6°इ, P. Pa; त्यक्तः B. C. 7°ई, M.; इ, B. C. P. Pa; त्यक्त: D.E. 8 त्यक्त: C. इमाः ति त्रो गाथा धम्मपदेऽपि ३०६-८ 9f, P.Pa. 10न करोमि चाह, M.; न करोमीति चाहं, P. Pa; 'वाह, D.E. करोमि (नास्ति-न) तीह, C.; न करोमिहि आह, B.; A. यो वा पन पापकम्मं कत्वा नाहं एवं करोमीति आह; द्र० ( Fausboll), 11 पच्च, B. C. D. Pa. 12 °गुलो, D.E.; 13 अत्थो, C. 14 यञ्च, C. अन्त्या गाथा ९१ सुत्तेऽपि
धम्मपदं . P.394. अगुळ्हो, B.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #46
--------------------------------------------------------------------------
________________
३८ ]
इतिवृत्त के
( ४६ - दिट्टिगत सुत्त २।२।१२ )
।
5
7
1
बुत्तं तं भगवता वुत्त मरहता' ति मे सुतं - " द्वीहि भिक्खवे ! दिट्ठिगतेहि परिपुट्ठिता देवमनुस्सा ओलियन्ति एके अतिधावन्ति एके चक्लुमन्तो च परसन्ति । कथञ्च भिक्खवे ओलियन्ति 3 एके ? भवारामा * भिक्खवे ! देवमनुस्सा भवरता भवसम्मुदिता ते भवनिरोधाय धम्मे देसियमाने चित्तं न० पक्खन्दति न पसीदति न सन्तिट्ठति नाषिमुच्चति, एवं खो भिक्खवे ! ओलियन्ति 10 एके । कथञ्च भिक्खवे ! अतिधावन्ति एके ? भवेनेव खो पनेके अट्टियमाना हरायमाना जिगुच्छमाना 14 विभवं अभिनन्दन्ति । यतो किर भो परम्मरणा, उच्छिज्जति विनस्सति न होति परम्मरणा एवं सन्तं एतं पणीतं एतं यथावन्ति 17 ! एवं खो भिक्खवे ! अतिधावन्ति एके । कथञ्च भिक्खवे ! चक्लुमन्तो परसन्ति ? इध भिक्खु भूतं भूततो परसति, भूतं भूततो दिस्वा भूतस्स निब्बिदाय विरागाय निरोधाय पटिपन्न होति, एवं खो भिक्खवे ! चक्मन्तो परसन्तीति एतमत्वं भगवा अवोच, तत्येतं इति वुच्चति
अयं अत्थो 15 कायस्स भेदा
9
ये 20 भूतं भूततो दिस्वा भूतस्स च अतिक्कमं ।
यथाभूते । विमुच्चन्ति भवतण्हापरिवखया ।
21
,
[ २।२।१२
1
४९. ओलीय, E. A. a. 2 त्यक्तः D.E.
बोलीय C. E.
4
5
6 नचितं
भवरामा, B. D.E.M. समुदिता, B. M. 7 न्धति, C. Aa 8 नसम्पसीदति, D. E.; नप्पसीदेति, Pa.; त्यक्तः C 9 fr, B.P.Pa. 10 ओली, E. Pa. पुस्तके – “खो भिक्खये. ( सुत्त ०५१ ) -- सन्दर्भों न न दृश्यते. भवन्ति B. 12 अट्टियन्ति o Journ. P. T. S. 1886. p. 104; अत्थियमाना ति ( ? ).. पीलियाना A
11 अभि
अरुपधातु
18 A. व्याख्यायते - हराव' लज्माना । P; जिगुच्छयमाना, D.E. 16 पनी, C.Aa. 1 एतं यथावन्ति D; च धावन्ति P; यथा च एतं धावन्ति, C. C.D.E.P.
वयाभूतं D.E.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
19 C.M.P. योजितः च; B योजितः व.
1
14 जिकुच्छ B; जिकु 15 अत्था, M.; अता, D.E.
यायावन्ति, E. M.; यथा एवं अति धावन्ति B. 1 वक्तः
18
20यो, M.
www.umaragyanbhandar.com
Page #47
--------------------------------------------------------------------------
________________
२।२।१२ ] दिट्ठिगत-सुत्तं
[ ३९ स चे भूतपरिझो सो2 वीततण्हो' भवाभवे । भूतस्स विभवा भिक्खु नागच्छति पुनब्भवन्ति । अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति ॥१२॥ दुकनिपातं निट्ठितं । तस्सुद्दानंसंवेजनीयेन (३७) ते दस*॥
वितक्का (३८) देसना (३९) विज्जा' (४०) पञ्जा (४१) धम्मेन (४२) पञ्चमं।
1सवे, M.; भवे, D.E.; A सचेति निपातमत्तं। यो, Aa; परिज्ञा यो, च.; °परियोसो, D.E. 3 विगततण्हो, D.E. + नागच्छन्ति, C. अन्त्यं वाक्यं केवलं M. वितक्क, D.E. विसज्जा, B.
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #48
--------------------------------------------------------------------------
________________
३ - तिकनिपातो
१ – पठमवग्गो
(५० - मूलधातु - सुत्त २।१।१ )
वृत्तं तं भगवता वृत्तमरहता' ति मे सुतं - "तीणि" - मानि भिक्खवे ! अकुसलमूलानि । कतमानि तीणि ? लोभो अकुसलमूलं, दोसो अकुसल मूलं, मोहो अकुसलमूलं । इमानि खो भिक्खवे ? तीणि अकुसलमूलानीति । एतमत्थं भगवा अवोच, तत्थेतं इति बुवति : -
लोभो दोसो च मोहो पुरिसं* पापचेतसं ।
हिंसन्ति अत्तसम्भृता तचसारं' व सम्फलन्ति ॥ अयम्प अत्यो वृत्तो भगवता इति मे सुतन्ति ॥ १ ॥ 7
(५१ - मूलवातु-सुत्त ३।१।२ )
वृत्तं तं भगवता वृत्त मरहता ति मे सुतं - "तिस्सो इमा भिक्खवे ! धातुयो । कतमा तिस्सो ? रूपधातु अरूपधातु निरोधधातु ! इमा खो भिक्खवे ! तिस्सो धातुयो' ति । एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति
रूपधातुपरिज्ञाय अरूपेसु असण्ठिता ।
निरोधे ये विमुच्चन्ति ते जना मच्चुहायिनो 10 ||
५०. 1 तीनि C. E. 2 तीनि E. 3 " एतमत्थं ", " अयम्पि - इति वाक्यद्वर्य केवलं M.; D.E. इयमेव गाथा कोसलसंयुत्त १-२ (Feer, p. 70 ), III. ; ( तत्रैव p. 98). + पूरिसं, B. 5 अत्यसम्भ, B. • सम्फलन्ति, E. M., कोसलसं० सफल, B.D. P.; सबलन्ति, C. 7 वृत्तं हेतं, एतमत्थं, अयम्पि - इति तु केवलं M.
५१. इमे, B. C. विमुञ्चन्ति B.
8
४० ]
Shree Sudharmaswami Gyanbhandar-Umara, Surat
10°हायिनोति, B. C.
[ ३११२
www.umaragyanbhandar.com
Page #49
--------------------------------------------------------------------------
________________
३।१।४ ]
वेदना-सुत्तं
[४१
कायेन अमतं धातुं फस्सयित्वा निरूपधि । उपधिप्पटिनिस्सग्गं सच्छिकत्वा अनासवो। देसेति सम्मासम्बुद्धो असोकं विरजं पदन्ति । अयम्पि अत्थो वृत्तो भगवता इति मे सूतन्ति ॥२॥
(५२-वेदना-सुत्तं ३।१।३ ) वुत्तं हेतं भगवता वुत्तमरहता ति मे सुतं-"तिस्सो इमा भिक्खवे ! वेदना। कतमा तिस्सो? सुखा वेदना दुक्खा' वेदना अदुक्खमसुखा वेदना। इमा खो भिक्खवे ! तिस्सो वेदना'ति। एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति
समाहितो सम्पजानो सतो बुद्धस्स सावको। वेदना च पजानाति वेदनानञ्च सम्भवं ॥ यत्थ चेता10 निरुज्झन्ति मग्गञ्च खयगामिनं । वेदनानं खया भिक्खु निच्छातो11 परिनिब्बुत्तो'ति ।। अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति ॥३॥
(५३-वेदना-सुत्तं ३।१।४ ) वुत्तं हेतं भगवता वुत्तमरहता' ति मे सुतं—“तिस्सो इमा भिक्खवे ! वेदना। कतमा तिस्सो? सुखा1 3 वेदना दुक्खा13 वेदना अदुक्खमसुखा वेदना।14
1 फस्सयित्वा,P.; फुस्स , B. Aa. पुस्तकयोः; फुस्सयित्वा, M.; पस्स', C.D.E. निरूपधि, D.E.M.;°धि, B.C.P.Pa. 3 उपषिप्प,
M.; न पकारद्वित्वं अन्येषु ह. D.E. त्यक्त उपधि । + °कत्वान, B.; अचलेत्वा, Pa. दृश्यन्त एता गाथाः ७३ सूत्रेऽपि कतमे, C. सुख, B.D.E.P.Pa. दुक्ख, B.D.E.P.; 8°ख, Pa. यत्त, B.Pa. 10चित्ता, C. 11निज्झातो, C.; निच्छातो (नित्तण्हो. A) द्र० छातो"hungry" in Child. Dict. एता गाथा द्रष्टव्याः , ५४,५६ सूत्रयोः
५३. 12 कतमे, C. 1 3 दुक्खा......सु खा, C. 1 वेदनाति, M.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #50
--------------------------------------------------------------------------
________________
४२ ]
इतिवृत्तकं
३।११५
सुखा भिक्खवे!। वेदना दुक्खतो दट्टब्बा, दुक्खा वेदना सल्लती दगुब्बा, अदुक्खमसुखा वेदना अनिच्चतो दट्टब्बा। यतो खो भिक्खवे ! भिक्खुनो सुखा: वेदना दुक्खतो दिट्ठा होति; दुक्खा' वेदना सल्लतो दिट्ठा होति, अदुक्खमसुखा वेदना अनिच्चतो दिट्ठा होति, अयं वुच्चति भिक्खवे ! भिक्खु अरियो सम्मदसो, अच्छेज्जि' तण्हं8 विवत्तयि संयोजनं, सम्मामानाभिसमया10 अन्तमकासि दुक्खस्सा'ति। एतमत्थं भगवा अवोच, तत्थेतं इति बुच्चति
यो सुखं दुक्खतो दक्खि1 दुक्खमद्दक्खि सल्लतो। अदुक्खमसुखं सन्तं 3 अद्दक्खि नं अनिच्चतो॥ स वे15 सम्मद्दसो16 भिक्खु यतो तत्थ विमुच्चति । अभिज्ञावोसितो17 सन्तो ‘स वे योगातिगो 9 मनी'ति ॥ अयम्पि अत्थो वुत्तो भगवता इति मे सूतन्ति ॥४॥
(५४–एसना-सुत्तं ३।१।५ ) वुत्तं हेतं भगवता वुत्तमरहता'ति मे सुतं--"तिस्सो इमा भिक्खवे ! एसना। कतमा तिस्सो? कामेसना भवेसना ब्रह्मचरियेसना, । इमा खो भिक्खवे ! तिरसो एसना'ति । एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति
1 त्यक्तः C. ' यतो च खो, D.E. 3 सुख, B. + दुक्ख, Pa. 5 अयञ्च, C. सम्यग्दृग-संस्कृते सम्मदसो, C.M.P.Pa.; समद्द, D.E. 7 अच्छेज्ज, C.; अच्छेच्छि, D.E.; अच्छन्ति, B. 8तण्हा, B.C. वितत्तयि. P. विज्जयि, Pa. 10 समद्दसो सम्माम°, D.E. 11 दस्सिक्खि , P.; अदस्सि , Pa.; अह. D.E. 12 अद्धक्खि , P. 13 सन्तत्तं, Pa. 1+ अदक्खि, M.; अदक्खिणं, D.E.; अदक्खिणे, C. 10वे, D.M.; चे, B.C.E.P.Pa. 16 सम्मदसो, C. 17 °वेसितो, C.; °वो सतो, B.; °परियोसितो, P.Pa. 18 सचे, B.C.; सथ, P.; त्यक्तः Pa., 19 योगातिगो, B.M.P.; °आतिको, Pa; °आतिभो, B.; °आनितो, D.; °अतिसो, E.; संगातिसो, C. संयतो यतत्तो अभिमापरियोसितो सन्तो योगातिको मुनिति, Pa.-द्वितीया गाथा ७२, ८५ सूत्रयोरपि.
५४. यस्स, D.E.
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #51
--------------------------------------------------------------------------
________________
३।१।७ ]
आसव-सुतं
.
समाहितो सम्पजानो सतो बुद्धस्स सावको । एसना च पजानाति एसनानञ्च सम्भवं ॥ यत्थ चेता निरुज्झन्ति मग्गञ्च खयगामिनं । एसनानं खया भिक्खु निच्छातो ? परिनिब्बुतो 'ति ॥ अयम्प अत्थो वुत्तो भगवता इति मे सुतन्ति ॥ ५ ॥
( ५५ –एसना - सुत्त ३|१|६ )
वृत्तं तं भगवता वृत्तमरहता' ति मे सुतं - "तिस्सो इमा भिक्खवे ! एसना । कतमा तिस्सो ? कामेसना भवेसना ब्रह्मचरियेसना । इमा खो भिक्खवे ! तिस्सो एसना'ति । एतमत्थं भगवा अवोच, तत्थेतं इति वुन्चति
कामेसना भवेसना ब्रह्मचरियेसना सह ।
इति सच्चपरामासो दिट्ठिट्ठाना" समुस्सया ॥ सब्बरागविरत्तस्स 7 तण्हक्खयविमुत्तिनो ।
एसना पटिनिस्सट्टा दिट्ठिट्ठाना 10 समूहता 1 1 एसनानं खया भिक्खु निरासो 12 अकथंकथि 1 3 ' ति ॥ अयम्प अत्यो वुत्तो भगवता इति मे सुतन्ति ॥ ६ ॥
[ ४३
( ५६ – आसव-सुत्त ३।१।७ )
वृत्तं तं भगवता वुत्तमरहता ति मे सुतं – “तयों' में भिक्खवे आसवा ! कतमे तयो ? कामासवो भवासवो अविज्जासवो, इमे खो भिक्खवे ! तयो आसवा' ति । एतमत्थं भगवा अवोच, तत्थेतं इति वच्चति
1 यस्स, D.E. 2 निज्झातो, C; निच्छतो च, D.E. एतद्गाथार्थं द्र० ५२,५६ सूत्रयोः .
५५. एसना सह, B. ( यथा प्रथम गाथायां ) 4 ° सच्चं, D.E P. Pa. 5 B. C. योज्यते च. 6 B.C. समुस्सना, 70 'ताय, C. 8 विमुत्तिनो, D.E.P. Pa; 'विमुत्तितो ( ? ) अरहतो, A; ° विमुत्तिया, B.C.M. (तण्हक्खरा, B.). निस्सग्गा, C; ° निसग्गा, P. Pa. 12 निवासो, D.E. 13 अकतंकथि,
दिट्ठ े सना, B.M. 11 समुहिता, B. B.C.E.M.; कति, P.
10
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #52
--------------------------------------------------------------------------
________________
४४ ]
इतिवृत्तकं
[ ३।११९
समाहितो सम्पजानो सतो बुद्धस्सा सावको।। आसवे च2 पजानाति आसवानञ्च सम्भवं ॥ यत्थ चेता निरुज्झन्ति मग्गनञ्च खयगामिनं । आसवानं खया भिक्खु निच्छातो परिनिब्बुतो ति ॥ अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति ॥७॥
(५७-आसव-सुत्त ३।१८) वुत्तं हेतं भगवता वुत्त मरहता ति मे सूतं--"तयो' मे भिक्खवे! आसवा। कतमे तयो? कामासवो भवासवो अविज्जासवो। इमे खो भिक्खवे ! तयो आसवा' ति। एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति
यस्स कामासवो खीणो अविज्जा च विराजिता । भवासवो' परिक्खीणो विप्पमुत्तो निरूपधि । धारेति' अन्तिमं देहं जेत्वा मारं सवाहनन्ति ॥ अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति ॥८॥
(५८–तपहा-सुत्त ३।१।६) वुत्तं हेतं भगवता वुत्तमरहता' ति मे सुतं-"तिस्सो इमा भिक्खवे! तोहा। कतमा तिस्सो? कामतण्हा भवतण्हा विभवतण्हा । इमा 10खो भिक्खवे! तिस्सो तण्हा' ति । एतमत्थं भगवा अवोच, तत्थेतं इति वच्चति
तण्हायोगेन संयुत्ता रत्तचित्ता भवाभवे । ते योगयुत्ता मारस्स अयोगक्खेमिनो11 जना। सत्ता गच्छन्ति संसारं जातिमरणगामिनो ॥
५६. 1 सम्बुद्धसावको, C. 2 चे, C.Pa. 3 आसवानस, C. + मग्गञ्चस्स, Pa. निझातो, C. एतद्गाथार्थद्र० ५२,५४ सूत्रयोः. 6व, P.; त्यक्तः Pa. भवाभवो, D.E. 8 निरुपधि, B.C.D. E.M.; निरुप्पषि, Pa; नियुप्पधि, P. धारेन्ति, B.
५८. 10 इमा......तण्हा ति त्यक्तः B.C.P.Pa. 11°क्खेमियो, C.; खेमये B.
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #53
--------------------------------------------------------------------------
________________
३।१।१० ]
मारधेय्य सुतं
ये च तण्हं पहन्त्वान
-T
वीततण्हा? भवाभवे ।
ते च पारङ्गता लोके ये पत्ता आसवस्तयन्ति ॥ अयम्पि अत्थो वृत्तो भगवता इति मे सुतन्ति ॥ ९ ॥
( ५६ – मारधेय्य सुत्त ३।१।१० )
वृत्तं तं भगवता वुत्तमरहता' ति मे सुतं- तीहि भिक्खवे ! धम्मेहि समन्नागतो भिक्खु अतिक्कम्म मारघेय्यं आदिच्चो, व विरोचति । कतमेहि तीहि ? इध भिक्खवे ! भिक्खु असेखेन सीलक्खन्धेन समन्नागतो होति, असेखेन 7 समाधिक्खन्धेन समन्नागतो होति, असेसेन पञ्जाक्सन्धेन समन्नागतो होति । इमेहि खो भिक्खवे ! तीहि धम्मेहि समन्नागतो भिक्खु अतिक्कम्म' मारधेय्यं आदिच्चों व विरोचतीति । एतमत्वं भगवा अवोच, तत्येतं इति मुच्नति
सीलं समाधि पञ्ञा च यस्स एते सुभाविता । 1 । अतिवकम्म मारधेय्यं आदिच्चो, व विरोचतीति ॥ अयम्प अत्यो वृत्तो भगवता इति मे सुतन्ति ॥ १०॥
वग्गो पठमो
उदानं
मूलधातु 1 + (५०,५१) अथ वेदना दुवे (५२, ५३) एसना च 15 दुवे (५४,५५) आसवा 16 दुरे (४६,४०) ।
तातो च (५८) अथ मारधेय्यतो 17 (५९) वग्गमाहु पठमन्तिमुत्तमन्ति 18 ॥
1
पहन्तान, M.P.; पहत्वान, D.E. 2 बीततण्हा भव्°, D.E.P. Pa; नित्तव्हा च भ° C.; नितण्हा, B.M. 3 ते वे, D.E.P.Pa.
"
सत्ता, B. C. Pa.
[ ४५
4 पारंकता, B.; पारगता, D.E. ५९. अतिक्कम, P. Pa
'असेक्खन, D.E 'पक् D.E.
9 अतिक्कम, B. P . Pa.
10 चव, B. 11 सभृ, D. E.; सभासिता, C. 12 अतिक्कम, P. Pa. 13 अयम्पि° शेवल M. 14 मूलंघात्, P.; स्वतः Pa. 15 त्यक्तः D.E 16 आसवा च, B. 17 मारधेय्यो, C.; लेय्यतो, D. E.
18° उत्तमन्ति, M.; अन्येषुह० त्यक्त:- ति; पठमन्तमुत्तमं D.E
Shree Sudharmaswami Gyanbhandar-Umara, Surat
-
5
www.umaragyanbhandar.com
Page #54
--------------------------------------------------------------------------
________________
२-दुतिय-वग्गो
(६०-पुञ्ज-सुत्त ३।२।१ ) वुत्तं हेतं भगवता वुत्तमरहता'ति मे सुतं "तीणिमानि भिक्खवे! पूनकिरियवत्थूनि । कतमानि तीणि? दानमयं पुञ्जकिरियवत्थु सीलमयं पुजकिरियवत्थु भावनामयं पुजकिरियवत्थु । इमानि खो भिक्खवे ! तीणि पुञ्जकिरियवत्थूनी'ति । एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति
पुञ्जमेव सो सिक्खेय्य आयतग्गं सुखिन्द्रियं । दानञ्च समचरियञ्च मेत्तचित्तञ्च भावये ॥ एते धम्मे भावयित्वा तयो सुखसमुद्दये । अब्यापज्झं सुखं लोकं पण्डितो उपपज्जती'ति ।। अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति ॥१॥
(६१-चतु-सुत्त ३।२।२ ) वुत्तं हेतं भगवता वुत्तमरहता'ति मे सुतं-''तीणिमानि भिक्खवे ! चक्खूनि। कतमानि तीणि? मंसचक्खु दिब्बचक्खु पञाचक्खु । इमानि खो भिक्खवे ! तीणि चक्खूनी'ति। एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति':--
मंसचक्खु दिब्बचक्खु पञाचक्खु अनुत्तरं । एतानि तीणि चक्खूनि अक्खासि पुरिसुत्तमो' ।
६०. मानि-त्यक्तः B, 2०किरिया , D. E.; °क्रिय, M. भावेय्य, C. Pa. (P. सिक्खेय्य)। 'सुखुन्द्रियं, D.E 5°समुद्दये, D.E.M.; °समुदये, P.Pa.; सुखदुखिन्द्रियो, C.; दुक्खुन्द्रिये, B. उपपच्चतीति, B; उपज्झगाति, Pa. गाथा २२ सूत्रेऽपि.
६१. 'एतं ... वुच्चति-त्यक्तःB.C.Pa. ४°चक्खू, P.Pa. 'पू°,B. ४६ ]
[ ३।२।२
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #55
--------------------------------------------------------------------------
________________
३।२।४ ]
अद्धा-सुत्तं
[ ४७
मंसचक्खुस्सा उप्पादो मग्गो दिब्बस्स चक्खुनो। यतो नाणं उदपादि पञाचक्खु अनुत्तरं । यस्स चक्खुस्स पटिलाभा सब्बदुक्खा पमुच्चती'ति ॥ अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति* ॥२॥
(६२–इन्द्रिय-सुत्त ३।२।३ ) वुत्तं हेतं भगवता वुत्तमरहता'ति मे सूतं-"तीणि'मानि भिक्खवे! इन्द्रियानि कतमानि तीणि ? अनजातज्ञस्सामीतिन्द्रियं अञिन्द्रियं अज्ञाताविन्द्रियं । इमानि खो भिक्खवे ! तीणिइन्द्रियानीति। एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति
सेक्खस्स सिक्खमानस्स उजुमग्गानुसारिनो। खस्मि पठमं आणं 8 ततो अञा अनन्तरा ॥ ततो अज्ञा10 विमुत्तस्स जाणं वे होति तादिनो। अकुप्पा मे विमुत्ती'ति1 3 भवसंयोजनक्खया ॥ स वे14 इन्द्रियसम्पन्नो सन्तो सन्तिपदे रतो । धारेति अन्तिमं देहं जेत्वा मारं सवाहनन्ति ॥ अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति ॥३॥
(६३—अद्धा-सुत्त ३।२।४) वुत्तं हेतं भगवता वुत्तमरहता'ति मे सुतं-तयो'मे भिक्खवे ! अद्धा। कतमे तयो? अतीतो अद्धा अनागतो अद्धा पच्चुप्पनो अद्धा। इमे खो भिक्खवे! तयो अद्धाति । एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति
1°चक्खुञ्च, C. ग्यतो च, B.; सतो च, C; यतोच यानं, Pa.; यतो सञआणं, P. 3°चक्खू, B.C. अयम्पि केवलं M..
६२. कतमा, B. मितिन्द्रियं,--सर्वेषु ह०, अझतस्सामितिन्द्रियं, C. सेक्खस्स, D.E. यानं, D.E. अन्तरा, P.; अनुत्तरा, B.C. 10पुझा, B. 11चे, B.C.M. 12मे--त्यक्तः D.E. 1sB.C. योजितः ति-द्र० अङगुत्तर० III. सुत्त० ८४,१०२. 1+स वे, M. तवे, D. E.; सचे, B.C.P.Pa.Aa.
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #56
--------------------------------------------------------------------------
________________
४८ ]
इतिवृत्तकं
[ ३।२६
अक्खेय्यसञिनो सत्ता अक्खेय्यस्मि परिट्टिता । अक्खेय्यं अपरिञ्ञाय योगमायन्ति मच्चुनो। अक्खेय्यञ्च परिञाय अक्खातारं न मञ्चति । फुट्ठो विमोक्खो मनसा सन्तिपदमनुत्तरं ॥ स वे अक्खेय्यसम्पन्नो सन्तो सन्तिपदे रतो । सङखाय सेवी धम्मट्ठो सङ्खं नोपेति वेदगू'ति । अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति ॥४॥
(६४-दुच्चरित-सुत्त ३।२।५ ) वृत्तं हेतं भगवता वुत्तमरहता' ति मे सुतं! तीणि' मानि भिक्खवे "दुच्चरितानि । कतमानि तीणि ? कायदुच्चरितं वचीदुच्चरितं मनोदुच्चरितं। इमानि खो भिक्खवे ! तीणि दुच्चरितानी'ति । एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति--
कायदुच्चरितं कत्वा वचीदुच्चरितानि च। मनोदुच्चरितं कत्वा यञ्च'झं दोससञ्जितं ॥ अकत्वा कुसलं11 कम्म12 कत्वानाकूसलं वहं । कायस्स भेदा दुप्पो निरयं सो13 उपपज्जती'ति13 ॥ अयम्पि अत्यो वुत्तो भगवता इति मे सुतन्ति ।।५।।
(६५-सुचरित-सुत्त ३।२।६ ) वुत्तं हेतं भगवता वुत्तमरहता'ति मे सुतं-तीणि'मानि भिक्खवे ! सुचरितानि । कतमानि तीणि ? कायसुचरितं वचीसुचरितं मनोसुचरितं । इमानि खो!
अप्परि°, D.E.; अक्खेय्यञ्च परि',C.Pa. अक्खातारं, C.M.; अक्खाभारं, Pa.; अक्खातानं, B.D.E.P. मासि, B.; मुञ्चति,D.E. 'आद्यं गाथा द्वयं also in the संयुत्तनिकायपि (ed. Feer) I.2,18, केवलं द्वितीयस्य उत्तरार्द्ध भेदः। स वे-किमु द्र० Sutt. 62, हस्तलेखे सचे; अच्चे, C. सङखार, B. 'सख्यं, B.; संख्या, C. न उपेति, D.E.P.Pa.
यञ्चयं D.E.; यं अज, Pa; यं सञ्ज, P. 10 °सम्हितम,D.; °सम्हितं, E. 11 कत्वा अकुस',Pa. 12 धम्म, P. 13 सोपपतीति, M.;द्र० ३३, ६५ सुत्त०.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #57
--------------------------------------------------------------------------
________________
३।२।८ ] मोनेय्य-सुत्तं
[ ४९ भिक्खवे !1 तीणि सुचरितानी'ति । एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति
कायदुच्चरितं हित्वा वचीदुच्चरितानि च । मनोदुच्चरितं हित्वा यञ्च'अं दोससञ्जितं ॥ अकत्वा कुसलं7 कम्मं कत्वान कुसलं वहुँ। कायस्स भेदा सप्पञो सग्गं सो उपपज्जतीति । अयम्पि अत्यो वुत्तो भगवता इति मे सुतन्ति ॥६।।
(६६-सोचेय्य-सुत्तं ३।२।७) वुत्तं हेतं भगवता वुत्तमरहता'ति मे सुतं। तीणि'मानि भिक्खवे ! सोचेय्यानि। कतमानि तीणि ? कायसोचेय्यं वचीसोचेय्यं मनोसोचेय्यं । इमानि खो भिक्खवे! तीणि सोचेय्यानी'ति । एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति
कायसुचि वाचासुचि चेतोसुचिं अनासवं । सुचिसोचेय्यसम्पन्नं आहु सब्बपहायिनन्ति । अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति ॥७॥
(६७—मोनेय्य-सुत्तं ३।२।८) वुत्तं हेतं भगवता वुत्तमरहता ति मे सुतं-'तीणि'मानि भिक्खवे ! मोनेय्यानि। कतमानि तीणि? कायमोनेय्यं वचीमोनेय्यं मनोमोनेय्यं । इमानि खो भिक्खवे ! तीणि मोनेय्यानीति । एतमत्थं भगवा अवोच, तत्थेतं एति वुच्च'ति12--
- ६५.1 ख°भ°, त्यक्तः B.D.E.Pa. 2 °दुचर°, P.Pa. गहेत्वा, Pa.; कत्वा, C. + गहेत्वा, Pa. य सञ्ज, P. 6°संहितं, D.E. 7 अकत्वाअक्°, B.D. E.P.Pa. 8 धम्म, D.E.
६६. ५ °सुचि, B.M.P.Pa; °सुची, C.D.E. 10 °सुचीम, D.E. 11 °पहिननन्ति, B.; आहु सुचिसंपापणन्ति, P.Pa.
६७. 12 एतमत्थं, केवलं M.; पे-इति D.E.
Shree Sudhammaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #58
--------------------------------------------------------------------------
________________
५० ]
इतिवुत्तकं
[ ३।२।१०
कायमुनि वाचामुनि! मनोमुनिमनासवं । मुनिमोनेय्यसम्पन्नं आहु निण्हातपापकन्ति ॥ अयम्पि अत्थो वृत्तो भगवता इति मे सूतन्ति ॥८॥
(६८-रागदोसमोह-सुत्तं ३।२६) वुत्तं हेत्तं भगवता वुत्तमरहता' ति मे सुतं-"यस्स कस्सचि भिक्खवे ! रागो अप्पहीनो दोसो अप्पहीनो मोहो अप्पहीनो, अयं वुच्चति भिक्खवे ! बन्धो मारस्स,+ पटिमुक्कस्स मारपासो, यथाकामकरणीयो च पापिमतो। यस्स कस्सचि भिक्खवे ! रागो पहीनो दोसो पहीनो मोहो पहीनो, अयं वुच्चति भिक्खवे ! अबन्धो' मारस्स, ओमुक्कस्स: मारपासो, न यथाकामकरणीयो च10 पापिमतो' ति । एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति
यस्स रागो च दोसो च अविज्जा च विराजिता। तं भावितत्तञ्जतरं11 ब्रह्मभूतं तथागतं । बुद्ध वेरभयातीतं आह सब्बपहायिनन्ति। अयम्पि अत्यो वुत्तो भगवता इति मे सुतन्ति ॥९॥
(६६–रागदोसमोह-सुत्तं ३।२।१० ) वुत्तं हेतं भगवता वुत्तमरहता'ति मे सुतं-'यस्स कस्सचि भिक्खवे! भिक्खुस्स वा भिक्खुनिया वा रागो अप्पहीनो दोसो अप्पहीनो मोहो अप्पहीनो,
1 °मुनि, D. E.; °मुनि, B.M.P.Pa. (वचिमुनि, P.); मुणी, C. मनुमोनेय्यसम्पन्ना, D.E.
निन्हात , M.; निण्हाण°, Aa. (अट्टानामग्गजलेन सुठु विक्खालितं पजहितपापमलं, A.); निन्दात°, P.Pa.; निन्दिता°, C.B.; B. पुस्तकेतु शोधितः--निन्हात; निद्दात, D.E.
६८. +मारपासस्स, C.P.Pa. अवद्धो मारस्स ओमुक्कस्स मारपासो, D.E. (सूत्रस्योत्तरार्द्धमिव शब्दयोजना). च-त्यक्तः M. अवद्धो, D.E. 8 अपटिमुक्कस्स, B. न-त्यक्तः D.E. 10 च-त्यक्तः B.M. 11 भावितत्थ°, B.; °जात, P.Pa.
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #59
--------------------------------------------------------------------------
________________
३।२।१० ]
रागदोसमोह-सुत्तं
[ ५१
अय वुच्चति भिक्खवे! ना अतरि समुदं सऊमि सवीचिं सावटुं4 सगहं सरक्खसं । यस्स कस्सचि भिक्खवे ! भिक्खुस्स वा भिक्खुनिया वा रागो पहीनो दोसो पहीनो मोहो पहीनो, अयं वुच्चति भिक्खवे! अतरि समुदं सऊमि सवीचि सावटुं सगहं सरक्खसं, तिण्णो पारंगतो थले तिति ब्राह्मणो 'ति। एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति10--
यस्स रागो च दोसो च अविज्जा च विराजिता। सो'मं11 समुई सगहं सरक्खसं ऊमिमयं12 दुत्तर1 3 मच्चतारि4॥ सङगातिगो15 मच्चुजहो । निरुपधि17 पहासि दुक्खं अपुनब्भवाय18 | अत्थङगतो सो न समानमेति19 अमोहयि20 मच्चुराजन्ति ब्रूमी'ति॥ अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति ॥१०॥
दुतियो वग्गो
उद्दानं पुजं21 (६०) चक्खु 2 2 (६१) अथिन्द्रिया 23 (६२) श्रद्धा (६३) चरितं दुवे (६४,६५सुचि) 24 (६६) ।
मनी 25 (६७) अथ राग26 दुवे (६८,६६) पुन वग्गमाहु दुतियमुत्तमन्ति27
1न त्यक्तः B.C.M.; Aa. आतरि, B.; अतिरीति नतिण्णो, A.; अगारी, D.E.; अपर, C.; अतिण्णो, M. सऊमि, M.C.; सम्मि , P.B., (न तु B.C.); त्यक्तः D.E.Pa. 4 सावाजं, D.E. 5 अगारि, D.E.; अपर, C. सऊमि, M.C., सम्मि , P.Pa.B., (न तु B.C.); सवुमि, D.E. र त्यक्तः D.E. पारगतो, C.D.E.P.Pa. ब्रह्म', B.P.Pa. 10 एतमत्थं केवलं M. 11 सोमं, M. अन्येषु ह०--सो इम। 12 ऊमि°, B.; वूमि°, D.E.; सूमि°, M.; सऊमि°, C.; उम्मि', P.Pa.Aa. 13 दुत्तरमच्च°, M., अप्येषु ह०-दुत्तरं; दुक्करं, B. 14 अच्चतारि, M. P.Pa.; °तरि, B.; अच्चगारि, D.E.; अतरीति, C. 15 संगातिको, B.; संगाहिको, C.
16मच्चहो, C.; त्यक्तः D.E. 17 निरूपधि, C.M. निरुप", B.D.E.; निरप्°, P.Pa. 18 सपुन , B. 1 °समानम्, C.; समाणम्, B.Aa.; पमाणं, D.E.M.P.Pa., पाठान्तरं A. 20असमोहयि, C.; असमोहरि, B. 21पा , B.C.D.E. 22भिक्खु,D.E. 23 अथिन्द्रिया, B.; अन्येषु ह०-अथ इन्द्रियानि; B.C.P.Pa. योजितः-च. 2 + सोचि, M. 25 मुनो, M.; मुन, D.E. 2 6अशुद्धं सर्वेषु ह. 27उत्तमन्ति, M.; अन्येषु ह. त्यक्तः--ति।
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #60
--------------------------------------------------------------------------
________________
३-तृतिय-वग्गो
( ७०-दिट्ठ-सुत्तं ३।३।१ ) वुत्तं हेतं भगवता वुत्तमरहता' ति मे सुतं- "दिट्ठा मया भिक्खवे ! सत्ता कायदुच्चरितेन समन्नागता वचीदुच्चरितेन समन्नागता मनोदुच्चरितेन समन्नागता, अरियानं उपवादका मिच्छादिट्टिका मिच्छादिट्टिकम्मसमादाना, ते कायस्स भेदा परम्मरणा अपायं दुग्गतिः विनिपातं निरयं उपपन्ना । तं खो पनाहं भिक्खवे ! नानस्स समणस्स वा ब्राह्मणस्स' वा सुत्वा वदामि-'दिट्टा मया भिक्खवे सत्ता कायदुच्चरितेन समन्नागता वचीदुच्चरितेन समन्नागता मनो दुच्चरितेन समन्नागता, अरियानं उपवादका, मिच्छादिटिका मिच्छादिट्टिकम्मसमादाना, ते कायस्स भेदा परम्मरणा अपायं दुग्गति विनिपातं निरयं उपपन्ना' । अपि च भिक्खवे ! यदेव सामं जातं सामं दिळं सामं विदितं तदेवाहं वदामि-'दिवा मया भिक्खवे ! सत्ता कायदुच्चरितेन समन्नागता बचीदुच्चरितेन समन्नागता मनोदुच्चरितेन समन्नागता, अरियानं उपवादका, मिच्छादिट्टिका मिच्छादिट्टिकम्मसमादाना, ते कायस्स भेदा परम्मरणा अपायं दुग्गति विनिपातं निरयं उपपन्ना 'ति । एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति
मिच्छा मनं पणिधाय10 मिच्छा वाचं अभासिया । मिच्छाकम्मानि कत्वान कायेन इध पुग्गलो ।।
७०. त्यज्यते C. उप्पन्ना, D.E.; सत्ता कायदुच्चरितेन..... उपपन्ना-इति ९९ सूत्रेऽपि ब्रह्मणस्स, B.P.Pa. +उप्पन्ना, C.D.E.
सामञ्जातं, C.D.E. त्यक्तः E. D. 'तमेवहं, B. उप्पन्ना, C. "मानं, C. 1 पनि°, D.E.; पनी ,C. 11 अभासिय, D.E.M.P.; अभासियं, C.; अभासिस्स, B.; मिच्छा वाच अभिस्सामीति (sic !) मिच्छा मुसावादादिवसेन वाचं भासित्वा, A.; द्र० ७१ सुत्तं म० पभासिय-किमु ?
५२ ]
[ ३॥३॥१
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #61
--------------------------------------------------------------------------
________________
३।३।२]
दिट्ठ-सुत्तं
अप्पस्सुतो1 अपुञ्झकरो। अप्पस्मि इध जीविते। कायस्स भेदा दुप्पो निरयं सो2 उपपज्जती'ति॥ अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति ॥१॥
(७१-दिट्ठ-सुत्तं ३।३।२ ) वुत्तं हेतं भगवता वुत्तमरहता' ति मे सुतं ! दिट्ठा मया भिक्खवे "सत्ता कायसुचरितेन समन्नागता वचीसुचरितेन समन्नागता मनोसुचरितेन समन्नागता अरियानं अनुपवादका सम्मादिट्ठिका सम्मादिट्ठिकम्मसमादाना, ते कायस्स भेदा परम्मरणा, सुगति सग्गं लोकं उपपन्ना । तं खो पनाहं भिक्खवे ! नाज्ञस्स समणस्स वा ब्राह्मणस्स' वा सुत्वा वदामि-'दिट्ठा मया भिक्खवे ! सत्ता कायसुचरितेन समन्नागता वचीसुचरितेन समन्नागता मनोसुचरितेन समन्नागता अरियानं अनुपवादका सम्मादिट्ठिका सम्मादिट्ठिकम्मसमादाना, ते कायस्स भेदा परम्मरणा सुगति सग्गं लोकं उपपन्ना' । अपि च भिक्खवे10 ! यदेव साम।। जातं11 सामंदि812 सामं विदितं तदेवाहं वदामि-'दिट्ठा मया भिक्खवे सत्ता कायसुचरितेन समन्नागता वचीसुचरितेन समन्नागता मनोसुचरितेन समन्नागता अरियानं अनुपवादका सम्मादिट्ठिका सम्मादिट्टिकम्मसमादाना, ते कायस्स भेदा परम्मरणा सुगति सग्गं लोकं उपपन्ना13' ति। एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति
सम्मा मनं 14 पणिधाय14 सम्मा वाचं अभासिय 1 । सम्मा कम्मानि कत्वान कायेन इध पूग्गलो॥
अप्पस्सुतापुञ्जक्°, M.; अप्पसुताप°, P.Pa.; अप्पयुत्तो पु°, B.C. (पुजनरो, B.). सोपपञ्जतीति, M.
७१. सत्ता इत्यतः परं, कायस्स भेदा परम्मरणा-इति योजनाऽयुक्ता. 4 उप्पन्ना, C.D.E.; उप्पपन्ना ति, B. 5 पन, B. नास्स, B. ब्रह्मणस्स, B.P.Pa. 8 सुग्गति, B. 9 उप्पन्ना, C.D.E. 10 भिक्खवे त्यक्तः. B.; अपि च यदेव भिक्खवे, C.; अपि च देव भि°,D. E.
सामञ्जातं,C.D.E.: सामंआ,B. 1त्यक्तः.D.E. 13 उप्पन्ना, D.E. 14मानं पनी°, C. 15 अभासिय, C.D.E.M.P.Pa; अभासिस्स, B.; द्र०७० सुत्तं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #62
--------------------------------------------------------------------------
________________
५४ ]
इतिवृत्तकं
[ ३३३३३
वहुस्सुतो पुञ्जकरो अप्पस्मि इध जीविते । कायस्स भेदा सप्पञ्चो 1 सग्गं सो उपपज्जतीति ॥ अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति ।।२।।
(७२-निस्सरण-सुत्तं ३।३।३ ) 72. (Tik. III. 3) वुत्तं हेतं भगवता वुत्तमरहता'ति मे सुतं-"तिस्सो इमा भिक्खवे! निस्सरणिया धातुयो। कतमा तिस्सो? कामानमेतं निस्सरण यदिदं नेक्खम्म, रूपानमेतं निस्सरणं यदिदं आरुप्पं +, यं खो पन किञ्चि भतं सङखतं पटिच्चसमुप्पन्नं निरोधो तस्स निस्सरणं। इमा खो भिक्खवे ! तिस्सो निस्सरणिया 7 धातुयोति । एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति :--
कामनिस्सरणं 8 गत्वा रूपानञ्च 9 अतिक्कम 10 । सब्बसखारसमथं फुसं 11 आतापी 12 सब्बदा ॥ स वे 13 सम्मइसो 14 भिक्खु यतो तत्थ 15 विमुच्चति । अभिआवोसितो 16 सन्तो स वे17 योगातिगो18 मनी'ति । अयम्पि अत्यो वत्तो भगवता इति मे सुतन्ति ॥३॥19
सम्बो , B. उप्पज्ज°, Pa.; उपज्ज°, P.
७२. 3 निस्सरणिया, B.M.P.Pa.; निस्सरणिया ति निस्सरणपटिसंयुत्ता, A.; °णीया, C.; निस्साराणिया, D.E. ( D.); निस्सारणीया, Child. Dict. + आरूपं, P.Pa. त्यक्तः D.E. 6 असङखतं B.C. निस्सारणिया, D.; °आणिया, E.; निस्सरणधा°,C. 8 निस्सारणं, D.E. रुप्प , P.Pa. 10 °क्कम्म, P.Pa. 11 फुसं, M.; फुसन्तो, A. (हस्तलेभे-सुस°); फस्सं, Pa.; वस्सं, P.; पस्सम्-(आतापि), D.E.; सयं, B.C. 12 °ई, M.; °इ. 13चे B.C. Pa.: त्यक्तः P. 1+ सम्मदसो, M. 15 यतोतित्थ, D.E.; यथा कत्थ, C. 16 उषप्लवः C. Pa; तथैव
सुत्ते [सन्त] तरो ति ...... अप्पजानन्ति (?)-इति प्रक्षिप्तःपाठ उभयोर्हस्त० ! अभिम [ प्रक्षेपः] अहोसितो सन्तो, C. 17 चे, B.C.P.Pa. 18 °आतितो, D.E. 19 द्वितीया गाथा ५३,८५ सत्रयोरपि०
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #63
--------------------------------------------------------------------------
________________
३।३।५ ]
पुत्त-सुतं
( ७३ – रूप-सुत्तं ३ | ३ | ४ )
-
वृत्तं तं भगवता वुत्तमरहता' ति मे सुतं ! रूपेहि भिक्खवे “अरूपा 1 सन्ततरा?, अरूपेहि निरोधो सन्ततरो' ति । एतमत्थं भगवा अवोच, तत्थेतं इति चति
10
ये च रूपूपगा सत्ता ये च अरूपट्ठायिनो । निरोधं अप्पजानन्ता' आगन्तारो पुनब्भवं ॥ ये च रूपे परिञ्ञाय अरूपेसु' असण्ठिता । निरोधे ये विमुच्चन्ति ते जना मच्चुहायिनो ० ॥ कायेन अमतं धातुं फस्सयित्वा 1 1 निरूपधिं 1 2 । उपधिप्पटिनिस्सग्गं 3 सच्छिकत्वा अनासवो । देसेति सम्मासम्बुद्धो असोकं विरजं पदन्ति । अयम्प अत्यो वृत्तो भगवता इति मे सुतन्ति ॥४॥
[ ५५
( ७४ - पुत्त - सुत्तं ३ । ३ । ५ )
वृत्तं तं भगवता वुत्तमरहता' ति मे सुतं ! तयो मे भिक्खवे “पुत्ता सन्तो संविज्जमाना लोकस्मिं । कतमे तयो ? अतिजातो अनुजातो अवजातो' ति । कथञ्च भिक्खवे ! पुत्तो अतिजातो होति ? इध भिक्खवे ! पुत्तस्स मातापितरो होन्ति न बुद्धं सरणंगता, न धम्मं सरणंगता, न सघं सरणंगता, पाणातिपाता अप्पटिविरता अदिन्नादाना अप्पटिविरता, कामेसु मिच्छाचारा अप्पटिविरता, मुसावादा अप्पटिविरता, सुरामेरयमज्जपमादट्ठाना अप्पटिविरता, दुस्सीला
1
७३. अरुप्पा, P. Pa 2 सन्तरा, C. P. Pa.
3 सन्तरो, C. Pa.
★ चाति, B. 5 अरूपवासिनो, P. Pa. C. पुसाकयोः पूर्वोक्ते प्रक्षेपे 'गामिनो, B, C पुस्तयोस्तु योग्यस्थाने पूर्वाद्धं उभयत्र संयुत्तनिकाये V. 4,5. 6 ° अन्ति, C. Pa. प्रक्षेप एव । 7 आगन्तानो, B.; अगन्धारो, C. 8 ये च रूपे सर्व० ह० द्वितीय तृतीये गाथेतु द्र० ५१ सुत्त० । 9 aty, D. E.; ये च रूपेसु, Pa. 10° हारिनो, B. 11 फस्सयित्वा P. Pa; फुस्स्°, C; फुसय्° B.M.; फूसय्°, D.E. ● षि, अन्य० ह० रूप-इत्यनेन
12 निरूपध, M.; सह प्रमादतः सम्बध्य ऊकारापादनम् । 13 ° प्पटि°, अन्येषु ह० त्यक्तः पटि° । 14 मे । 15 ति, त्यक्तः D.E.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #64
--------------------------------------------------------------------------
________________
५६ ]
इतिवृत्तकं
[ ३३५
पापधम्मा, पुत्तोच नेसं होति, बुद्धं सरणंगतो, धम्म सरणंगतो, सङ्घं सरणंगतो, पाणातिपाता पटिविरतो' अदिन्नादाना पटिविरतो', कामेसु मिच्छाचारा पटिविरतो, मुसावादा पटिविरतो, सुरारमेयमज्जपमादट्ठाना पटिविरतो, सीलवा कल्याणधम्मो-एवं खो भिक्खवे। पुत्तो अतिजातो होति। कथञ्च भिक्खवे! पुत्तो अनुजातो होति? इध भिक्खवे! पुत्तस्स मातापितरो होन्ति, वुद्धं सरणंगता, धम्म सरणंगता, सधं शरणंगता, पाणातिपाता पटिविरता, अदिन्नादाना पटिविरता, कामेसु मिच्छाचारा पटिविरता, मुसावादा पटिविरता, सुरामेरयमज्जपमादट्ठाना पटिविरता, सीलवन्तो कल्याणधम्मा, पुत्तो' पि नेसं होति बुद्धं सरणं गतो, धम्म सरणंगतो, सघं सरणंगतो, पाणातिपाता पटिविरतो, अदिनादाना पटिविरतो, कामेसु मिच्छाचारा पटिविरतो, मुसावादा पटिविरतो, सुरामेरयमज्जपमादट्ठाना पटिविरतो, सीलवा कल्याणधम्मो-एवं खो भिक्खवे ! पुत्तो अनुजातो होति। कथञ्च भिक्खवे ! पुत्तो अवजातो होति ? इध भिक्खवे ! पुत्तस्स मातापितरो होन्ति, बुद्धं सरणंगता, धम्म सरणंगता, सघं सरणंगता, पाणातिपाता पटिविरता, अदिन्नादाना पटिविरता, कामेसु मिच्छाचारा पटिविरता, मुसावादा पटिविरता, सुरामेरयमज्जपमादट्ठाना पटिविरता, सीलवन्तो कल्याणधम्मा, पुत्तो च' नेसं होति, न बुद्धं सरणंगतो, न धम्म सरणंगतो, न सघं सरणंगतो, पाणातिपाता अप्पटिविरतो, अदिन्नादाना अप्पटिविरतो, कामेसु मिच्छाचारा अप्पटिविरतो, मुसावादा अप्पटिविरतो, सुरामेरयमज्जपमादाट्ठाना अप्पटिविरतो, दुस्सीलो पापधम्मो-एवं खो भिक्खवे! पुत्तो अवजातो होति।-इमे खो भिक्खवे! तयो पुत्ता सन्तो संविज्जमाना लोकस्मिन्ति। एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति
अतिजातं अनुजातं पुत्तमिच्छन्ति10 पण्डिता । अवजातं न11 इच्छन्ति यो होति कुलगन्धनो12 ॥ एते खो पुत्ता लोकस्मिं ये भवन्ति उपासका।
1पनेसं, D.E. सर्वत्र ह० नतु C.M. योजित:--होति। D.E. योजितः--होति। खो, त्यक्तः P.Pa. B. योजितः-खो। ध° स° ग°, इत्यम P.Pa. प पनसं,D. (ण) E. D.E. यौजितः--होति ।
अवजातो ति, B. 10पुत्तामिच्छ,B.D.E. 11न--त्यक्तः D.E. 12कुसजन्तुनो, C.; A.--कुलगन्धनो ति कुलच्छेदको, निर्दिश्यते पाठाप्तरंकुलधंसनो (ह०-कुसलध)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #65
--------------------------------------------------------------------------
________________
३।३।६]
७५-अवुट्ठिक-सुत्तं
[५७
सद्धासीलेना सम्पन्ना वदन वीतमच्छरा । चन्दो अब्भघना मुत्तो परिसासु विरोचरे 'ति। अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति ॥५॥
___ (७५— अबुठ्ठिक-सुत्तं ३।३।६ ) वुत्तं हेतं भगवता वुत्तमरहता'ति मे सुतं-"तयो'मे भिक्खवे ! 6 पुग्गला सन्तो संविज्जमाना लोकस्मि। कतमे तयो? अवुट्टिकसमो पदेसवस्सी सब्बत्थाभिवस्सी। कथञ्च भिक्खवे ! पुग्गलो' अवुट्ठिकसमो होति ? इध भिक्खवे ! एकच्चो पुग्गलो सब्बेसब्रेव न 8 दाता होति, समणब्राह्मणकपणिद्धिकवनिब्बकयाचकानं अन्नं पानं वत्थं यानं मालागन्ध विलेपनं10 सेय्यावसथपदीपेय्यं 0-एवं खो भिक्खवे ! पुग्गलो अवुट्टिकसमो होति । कथञ्च भिक्खवे ! पुग्गलो पदेसवस्सी होति ? इध भिक्खवे ! एकच्चो पुग्गलो एकच्चानं दाता होति, एकच्चानं न दाता होति 11, समणब्राह्मणकपणिद्धिकवनिब्बकयाचकानं12 अन्नं पानं वत्थं यानं मालागन्धविलेपनं 1 3 सेय्यावसथपदीपेय्यं 4-एवं खो भिक्- . खवे ! पुग्गलो 5 पदेसवस्सी होति । कथञ्च भिक्खवे ! पुग्गलो। 6 सब्बत्थाभिवस्सी होति? इध भिक्खवे! एकच्चो पुग्गलो सब्बेसं17 देति, समणब्राह्मणकपणिद्धिकवनि ब्बकयाचकानं1 8 अन्नं पानं वत्थं यानं मालागन्धविलेपनं 19 सेय्यावसथपदीपेय्यं 4-एवं खो भिक्खवे ! पुग्गलो 6 सब्बत्थाभिवस्सी होति ।-इमे खो भिक्खवे! तयो पुग्गला सन्तो संविज्जमाना लोकस्मिन्ति। एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति !
सद्दा, B. 2०उ, B.P. अभघना, M.; गब्भ', B.; अब्भगना, C.P.Pa; अब्भगणाति अब्भसंघाता, A.; वन्भसना, D.E. पुत्तो , M. विरोचयेति, C.; विरोचति, D.E.Pa.
७५. भ°-त्यक्तः 74°--त्यक्तः BCP. न सब्वेसञ्जव, B. 9°कपणद्धिक°, M.; °ब्रह्मणद्धिक°, B. 10A.-माला ति.. गन्धन्ति......विलेपनन्ति ...... सेय्याति...... आवसथन्ति.... प°3; °गन्धं वि', B.;°दीपयं, B.; पतिपयन्ति, Aa. 1 होति-त्यक्तः D.E.P.Pa. 12°कपणद्धिक° M.; ब्रह्मणकपणद्ध°, B.; °ब्रह्मणपण अधिक, P.Pa. 13 °गन्धं वि., D.E. 14°वसथं प°,D. E.; °थदिपयं, B. 154°त्यक्तः C. 16°-त्यक्तः B.C. 17M. योजितः--ब, 18°ब्रह्मण', B. Pa.; कपणद्धिक°, B.M. 1 गन्धं वि°,C.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #66
--------------------------------------------------------------------------
________________
इतिवृत्तकं
न समणे न ब्राह्मणे न कपणिद्धिके न वनिब्बके । लद्धान 2 संविभाजेति अन्नं पानञ्च भोजनं ॥ अन्न पानञ्च भोजनं ।
५८ ]
तं वे* अवुट्ठि कसमो ति आहु नं पुरिसाघमं " ॥ एकच्चानं न ददाति एकन्वानं पवेच्छति । तं वे पदेसवस्सीति 10 आहु मेधाविनो जना ॥ सुभिक्खवाचो 11 पुरिसो सब्बभूतानुकम्पको 1 आमोदमानो पकिरेति देथ देथाति भासति ॥ यथा पि 1 2 मेघो थनयित्वा 13 गञ्जयित्वा 14 पवस्सति ।
थलं निन्नञ्च पूरेति अभिसन्दन्तो 15 वारिना' 6 एवमेव इध एकच्चो पुग्गलो होति तादिसो ॥ धम्मेन संहरित्वान 17 उट्ठानाधिगतं धनं । तप्पेति अन्नपानेन सम्मा सत्ते वनिब्बके 1 8 ति ॥ अयम्प अत्यो वृत्तो भगवता इति मे सुतन्ति ॥६॥
[ ३|३|६
भजति, P. Pa; भज्जति, 5 नं साधमं D. E.; पुरिसाधम्मं,
1P.Pa. त्यक्ताः सर्वेनाः समणब्रह्मणकप, Pa., न समण ब्राह्मणे D.E. कपणfah, B.; पणिद्धि कवनिब्बके, M. " लद्दान, B.; लद्वानं, C. सद्वान, D.E. 3 ° भाजेति, C. ; ° भजेति, M.; D.E.;° राजति, B. 'चे, B.; नास्ति P. Pa. B.C. P.;Pa. अशुद्धम् ' दाताति, D.E 7 पवच्छेति, B.; वेधति, C .; ● वेदति, Pa. 8 एतं, C. Pa. B. 10 परस्सवस्तिति, Pa. 11° वाचो, B.M.A.; 'वेवो', C.; ° वासो, P.; सुभिक्खचेवाहो, D.E.A. पाठान्तरं - सुभिक्खवस्सी । 12 यथाभि, Co 13 धन्°, C. 14 तज्जयित्वा, D. E.; विज्जयित्वा A.; B. च C. नास्ति गज्ज्, किन्तु B. पथवी, C. पठवि, मेघो पश्चात् । 15 अभिसन्तो, C. वारिना, B.M.; प वारिना, C; परिवारि, D.E. 17 संहरित्वा, B.; संहयित्वान, P. 18 सम्मा वत्ते, D.E.; सब्बसत्ते, P. Pa; समापत्ते, M.; पनिब्बके, P; मनिब्बू, Pa B. अशुद्धं, पाठद्वयं तप्प° अन्न् । सम्मा पत्तेति अन्नपाणेन । समा सत्ते वकिप्पकेति । गाथात्रयं कोसलसंयुत्ते (ed. Feer) III. 3.4.17.
1 6 वा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #67
--------------------------------------------------------------------------
________________
तिक. ३।३७ ]
७६-सुख-सुत्तं
[ ५९
७६-सुख-सुतं [३।३।७] वुत्तं हेतं भगवता वुत्तमरहता ति मे सुतं। तीणि-मानि भिक्खवे सुखानि पत्थयमानो सीलं रक्खेय्य पण्डितो। कतमानि तीणि? पसंसा मे आगच्छतू ति सीलं रक्खेय्य पण्डितो, भोगा मे उप्पान्तूति सीलं रक्खेय्य पण्डितो, कायस्स भेदा परम्मरणा सुगति सग्गं लोकं उपपज्जिस्सामीति सीलं रक्खेय्य पण्डितो। इमानि खो भिक्खवे तीणि सुखानि पत्थयमानो सीलं रक्खेय्य पण्डितो ति । एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति ।
सीलं रक्खेय्य मेधावी पत्थयानो तयो सुखे। पसंसं वित्तलाभञ्च पेच्च सग्गे पमोदनं ॥ अकरोन्तो पि चे पापं करोन्तमुपसेवति । संकियो' होति पापस्मि अवण्णो चस्स रूहति ॥ यादिसं कुरुते मित्तं यादिसं चुपसेवति । स वे11 तादिसको होति सहवासो12 हि13 तादिसो ॥ सेवमानो सेवमानं संम्फुटो सम्फुसं14 परं सरो दुटो15 कलापं वा अलित्तमुपलिम्पति16 । उपलेपभया17 धीरो18 नेव पापसखा सिया ॥ पूतिमच्छं कुसग्गेन यो नरो उपनय्हति20 । कुसा पि पूति वायन्ति एवं वालपसेवना ॥ तगरञ्च1 पलासेन यो नरो उपनय्हति । पुत्ता पि सुरभि22 वायन्ति एवं धीरूपसेवना ।। तस्मा पलासपुटस्सेव23 जत्वा सम्पातय24 त्तनो।
-1 उपपज्ज°, B.E.M. 2 सुगति, P.; सुग्गति, Pa. 3 उप्पज्ज°,C.E. +नास्ति. P.Pa. 5°वि, सर्वत्र न नास्ति त E. 6पसंसि, B.C. वित्त°, E. P. Pa. च A. (धनलाभं भागप्पत्ति); चित्त, D.; वित्ति, B.C.M. च मोदनं, D.E. सन्तियो, D.E. 10यादिसञ्चुप, P.Pa.; °. बुपस°, M.; यादिसंमुप ,C.; °मप', E.; °म्मप, D. 11 चे, B.C.M. 12 सहावायो, B.; सभावासो,D.E. 13 पि, B.C.M. 14 संफुसि, B.; °फुसी, C. 15 विद्धो किन्त 16अमलिलित्तप्पति, D.E. व्यत्यास 17 उपलिम्प, P.M.; उपलेपतया, P.; °तिया, Pa.; उप्पलेपतिता, C. 18वारि (?).,C. 19 °सूखा, D.E. 20 उपनेय्हति, B.P.Pa. 21तग्ग°, B.M.P.Pa. 22सरभि, B. 23 पलासपुटस्सेव केवलं M. च A.; मालपुटस्सेव, P.; Pa. नास्ति गाथा मलमट्टस्सेव, B.; फलमुट्टस्सेव, C.; पत्तपुटस्सेव न्दोनुकल D.E. 24 संपातम् M.P. च A.; संपाकम्, B.D.E.; सपाकम्,C.
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #68
--------------------------------------------------------------------------
________________
६० ]
इतिवृत्तकं
असन्ते नुपसेवेय्य सन्ते सेवेय्य पण्डितो । असन्तो निरयं नेन्ति सन्तो पापेन्ति सुग्गतिन्ति ॥ अयम्प अत्यो वुत्तो भगवता इति मे सुतन्ति ॥७॥
[ तिक. ३१३१९
७७ –– भिन्दन-सुतं [३।३३८]
वृत्तं तं भगवता वुत्तमरहता ति मे सुतं । भिन्दन्तायं भिक्खवे कायो, विणं विरागधम्मं, 3 सब्बे उपधी अनिच्चा दुक्खा विपरिणामधम्मा ति । एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति ' -
कायञ्च भिन्दन्तं गत्वा विञ्जाणञ्च विरागुणं ।
उपधीसु भयं दिस्वा जाति मरणमझगा ।
संपत्वा परमं सन्तिं कालं कझखति 10 भावितत्तो 1 1 ति ॥ अयम्पि अत्थो वृत्तो भगवता इति मे सुतन्ति 1 2 ॥८॥
७८ - धातु सुतं [३।३/६]
वृत्तं तं भगवता वुत्तमरहता ति मे सुतं । 13 धातुसो 14 भिक्खवे सत्ता सत्तेहि। सद्धि 5 संसन्दन्ति समेन्ति, हीनाधिमुत्तिका सत्ता हीनाधिमुत्तकेहि सत्तेहि
सुगतिन्ति, B. P. 2 भिन्दन्तायं, M.; भिन्नोयं, B. C.; भिदरायं, D.E. (rorai उद्दाने च संस्कृते भिदुर); भिख्यं, P; भिरुभयं Pa. A. पाठद्वयं ( भिन्दन्तायं च भिदुरायं ? ), किन्तु हस्तले० अशुद्ध: ( पिण्डायन्ति पिण्डतो अयं कायो तिभिरु भेदनसीलो तिनरायन्ति पि पाठो); व्यख्याति भेवनसीलो । 3 विरागध्°, B.A.; विरागूध्°, M.D.E.; विरागुघ्, C. P . ; द्र० गाथा । °ई, केवलं M.; अन्यत्र इ | एतम्, केवलं M. • भिन्दन्तं केवलं M.; भिन्दनं, B. P . Pa.D. E.; भिन्नंतं, C. विरागुणं, C.P.; °नं, B.M.Pa; पभंगुणं, D.E. 8 अञ्जग्गा, M. सन्ति, D.E.P. A. ; सन्तं, B. C. M.Pa 10 काल संखति, D.E. 11 ° अत्तो, D.E.M.; 'अत्थो, B.C.P.Pa. 12 अयम् केवलं M. 13 पाठानुसारत, तत पर अतीतम्पि, अनागतम्पि, एतरहिपि... नास्त्यन्येषु अतीतम्पि, D. E. शयति अन्येषु हस्तलेखेषु तु साधारणोपन्यसि B. C. इत्यतः प्राक् अतीतेपि भिक्खवे, ततः परं अद्धानं Pa. पूर्वस्मात् पश्चात् सन्तः अतितं पि भिक्खवे अद्धानं (धातुसो ) प ( हिनाधिमुत्तिका); P. पूर्वस्मात् पश्चात् समेन्तिः अतितं पि भक्खु अद्ध धात् व सत्ता संसन्दन्ति समेन्ति ( हिवाधिम् ). 14 धातुसोव, D.E. 15 त्यज्यते D.E.P.Pa.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #69
--------------------------------------------------------------------------
________________
तिक. ३|३|९ ]
धातु-सुतं
[ ६१
सद्धि संसदन्ति समेन्ति, कल्याणाधिमुत्तिका सत्ता कल्याणाधिमुत्तिकेहि सत्तेहि सद्धि संसदन्ति सन्ति । अतीतम्पि भिक्खवे अद्धानं धातुसो सत्ता सत्तेहि सद्धि संसन्दिसु समिंसु, हीनाधिमुत्तिका सत्ता हीनाधिमुत्तिकेहि सत्तेहि सद्धि संसन्दिसु समिसु कल्याणाधिमुत्तिका सत्ता कल्याणाधिमुत्तिकेहि सत्तेहि सद्धि संसन्दिसु fi | अनागतम्पि भिक्खवे अद्धाने धातुसेवो' सत्ता सत्तेहि सद्धि संसन्दिस्सन्ति समे सन्ति : हीनाधिमुत्तिका सत्ता हीनाधिमुत्तिकेहि सत्तेहि सद्धिं संसन्दिस्सन्ति समेस्सन्ति कल्याणाधिमुत्तिका सत्ता कल्याणाधिमुत्तिकेहि सत्तेहि सद्धि संसन्दिसन्ति समेस्सन्ति । एतरहि पि भिक्खवे पच्चुप्पन्नं अद्धानं धातुसो वा सत्ता सतेहि सद्धि संसन्दन्ति समेन्तिः हीनाधिमुत्तिका सत्ता हीनाधिमुत्तकेहि सत्तेहि सद्धि संसदन्ति समेन्ति, कल्याणाधिमुत्तिका सत्ता कल्याणाधिमुत्तिकेहि सत्तेहि सद्धि संसन्दन्ति समेन्तीति । एतमत्यं भगवा अवोच, तत्थेतं इति वुच्चति 5:
संसग्गा वनथो जातो असंसग्गेन छिज्जति । परितं दारुमारुय्ह यथा सीदे महण्णवे । एवं कुसीतमागम्म साधुजीवी 10 पि11 सीदति ॥ तसमा तं परिवज्जेय्य कुसीतं हीनवीरियं 1 2 । पविवित्तेहि 13 अरियेहि पहितत्तेहि झायिभि 1 4 निच्चं आरद्धविरियेहि पण्डितेहि सहा वसेति । अम्प अत्यो वुत्तो भगवता इति मे सुतन्ति 15 ||९||
1
5 वनतो, B. C. P. Pa दारु, C.
1 व नास्ति M.; धातुयो व, E.; धातुसो याव, D. 2 समिस्सन्ति, B.M. 3 समेन्ति, C. D.E.P.Pa. + एतम् केवलं M. • भिज्जति B. परित, C. दाएं, B; 'कुसीतं, B. (इ) ; C. 10° जीवी, M.; जीवि, C. D.E. P. Pa.; fafa, B. 5पि M. P. Pa. A ; पस्°, C; स स्°, D.E. (E. प); संस्°, B. 110 वीरियं, C. D. E. M.; ari, B. P . Pa. 12 विवित्तहि, B.; पविचित्तेहि, D.E. M.; ज्झायिभि, B. P . Pa.; शायिहि, C.D.E.
1 3 झायिभि, 14° विरिय्, सर्वत्र
15 अयम् केवलं M.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #70
--------------------------------------------------------------------------
________________
६२ ] इतिवृत्तकं
[ ३।३।१० ७६-परिहाण-सुत्तं [३।३।१०] वृत्तं हेतं भगवता वुत्तमरहता ति मे सूतं। तयो मे भिक्खवे धम्मा सेखस्स भिक्खुनो परिहानाय संवत्तन्ति । कतमे तयो? इध भिक्खवे सेखो भिक्खु कम्मारामो होति कम्मरतो कम्मारामतमनुयुत्तो, भस्सारामो होति भस्सरतो भस्सारामतमनुयुत्तो, निद्दारामो होति निद्दारतो निद्दारामतमनुयुत्तो। इमे खो भिक्खवे तयो धम्मा सेखस्स भिक्खुनो परिहानाय संवत्तन्ति । तयो-मे भिक्खवे धम्मा सेखस्स भिक्खुनो अपरिहानाय संवत्तन्ति । कतमे तयो? इध भिक्खवे सेखो भिक्खु न कम्मारामो होति न कम्मरतो न कम्मारामतमनुयुत्तो, न निद्दारामो होति न निद्दारतो न निद्दारामतमनुयुत्तो। इमे खो भिक्खवे तयो धम्मा सेखस्स भिक्खुनो अपरिहा नायसंवत्तन्तिति। एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति'।
कम्मारामो भस्सरतो निद्दारामो च उद्घतो' । अभब्बो तादिसो भिक्खु फुटुं' सम्बोधिमुत्तमं ॥ तस्मा हि अप्पकिच्चस्स अप्पमिद्धो अनुद्धतो । भब्बो सो तादिसो भिक्ख फुटुं सम्बोधिमुत्तमन्ति ।। अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति11 ॥१०॥
ततियो वग्गो
___उद्दानं द्वे दिटिठ (७०, ७१) निस्सरणं (७०) रूपं (७३) पुत्तो (७५) ठिकेन (७५) च।। सुखा (७६) च भिन्दना (७७) धातु (७८) परिहानेन (७६) ते दसाति ॥
1 वुत्तं केवलं M. 'सेक्खस्स, D.E. सेक्खो , D.E. +°आरतो, B. 5°आरतो, B.P. Pa. °आरतो, Pa. 'सेक्खस्स, D.E. एतम केवलं M. उहतो, B. 10फटलं, M.; फुठं B.P.Pa.; पुट्ट, C.D.E., द्र० सुत्त ३४. 11अनन्धतो, D.E. 12अयं केवलं 13व, C.; प, D.E.. 14भिन्दना, B.C.M.; भिदुरा D.E.; भिरुदा, P.Pa.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #71
--------------------------------------------------------------------------
________________
uoojepueuquenbergun MMM
eins 'ereun-depueuques WeMseuueupnsensus
चतुत्यो वग्गो
८०—वितक-सुत्तं [तिक, ४।१] वुत्तं हेतं भगवता वुत्तमरहता ति मे सुतं । तयो मे भिक्खवे अकुसलवितक्का' । कतमे तयो? अनवञ्जत्तिपटिसंयुत्तो वितक्को, लाभसक्कारसिलोकपटिसंयुत्तो वितक्को, परानुद्दयतापटिसंयुत्तो वितक्को। इमे खो भिक्खवे तयो अकुसलवितक्का ति । एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति' :
अनवजत्तिसंयुत्तो लाभसक्कारगारवो। सहनन्दि 9 अमच्चेहि 10 आरासंयोजनक्खया ॥ यो च पुत्ते पसुं हित्वा1 विवासो] 2 सङ्गहानि च। भब्बो सो तादिसो14 भिक्खु फुटुं 1 सम्बोधिमुत्तमन्ति ॥१॥
८१-सक्कार-सुत्तं [तिक, ४।२] दिट्ठा मया भिक्खवे सत्ता सक्कारेन अभिभूता परियादिन्नचित्ता कायस्स भेदा परम्मरणा अपाय दुग्गीत विनिपात निरय उपपन्ना; ट्ठिा मया भिक्खवे सत्ता
1वुत्त केवले M. अकुसला वि°, D.E. ५ °सञ्जत्तो, P.Pa.;
संअत्तो, D.E. + °सञ्जुत्तो, P.Pa. परानुदयता, B.M.P.; °ताय, Pa.; °सञ्जुत्तो, P.Pa. अकुसला वि, D.E.M.Pa. 'एतम् केवलं M. 8°सञ्जुत्तो, D.P.Pa.;°°°,C.;°°°, E. सहनन्दि D.E.M.P.Pa.; °नन्ति, B.; समानन्ति, C. 10अमच्चेति, C. 11 पुत्त, M. Aa.; यो च पसु भित्वा, D.E. 12 विवाहे, D.E.M.P. 1 सङघहानि, B.C.; सन्तहानि, B.E.; सन्ताह° D.; सङ्घहानि, P.Pa.; संहरानि, M.A. पाठान्तरं, किन्तु Ms. अशुद्धः A मतेन (="परिक्खाराणि"), किन्तु सुन्दरतरं सङग-हानि। ] *अभब्बोतादिसो C. 15 फुट्ठ, M.; फुट, B.P.Pa.; पु8, C.D.E.; द्रष्टव्यं सुत्तं ३४. 1 उप्पन्ना, D.E. सर्वत्रेह सुत्ते. तिक. ४१२ ]
Page #72
--------------------------------------------------------------------------
________________
६४]
इतितकं
[ तिक. ४।२
असक्कारेन अभिभूता परियादिन्नचित्ता कायस्स भेदा परम्मरणा अपाय दुग्गति। विनिपातं निरयं उपपन्ना; दिट्ठा मया भिक्खवे सत्ता सक्कारेन च असक्कारेन च तदुभयेन अभिभूता परियादिन्नचित्ता कायस्स भेदा परम्मरणा अपायं दुग्गतिं विनिपातं निरयं उपपन्ना। तं खो पनाहं भिक्खवे न अञ्जस्स+ समणस्स वा ब्राह्मणस्स वा सुत्वा वदामिः दिट्ठा मया भिक्खवे सत्ता सक्कारेन अभिभूता परियादिन्नचित्ता कायस्स भेदा परम्मरणा अपायं दुग्गति विनिपातं निरयं उपपन्ना; दिट्ठा मया भिक्खवे सत्ता असक्कारेन अभिभूता परियादिन्नचित्ता कायस्स भेदा परम्मरणा अपायं दुग्गति विनिपातं निरयं उपपन्ना; दिवा मया भिक्खवे सत्ता सक्कारेन च असक्कारेन च तदुभयेन अभिभूता परियादिन्नचित्ता कायस्स भेदा पर म्मरणा अपायं दुग्गति विनिपातं निरयं उपपन्ना। अपिच भिक्खवे यदेव मे सामञातं' सामं दिट्ट सामं विदितं तदेवाहं वदामिः दिदा मया भिक्खवे सत्ता सक्कारेन अभिभूता परियादिन्नचित्ता कायस्स भेदा परम्मरणा अपायं दुग्गति विनिपातं निरयं उपपन्ना; दिट्ठा मया भिक्खवे सत्ता असक्कारेन अभिभूता परियादिन्नचित्ता कायस्स भेदा परम्मरणा अपायं दुग्गति विनिपातं निरयं उपपन्ना; दिट्ठा मया भिक्खवे सत्ता सक्कारेन च असक्कारेन च तदुभयेन अभिभूता परियादिन्नचित्ता कायस्सभेदा परम्मरणा अपायं दुग्गति विनिपातं निरयं उपपन्ना ति ।
यस्स सक्करीयमानस्स: असक्कारेन चुभयं । समाधि न विकम्पति अप्पमादविहारिनो 10 ॥ तं 11 झायिनं 11 साततिकं 12 सुखुमदिट्टिविपस्सकं13 । उपादानक्खयारामं + आहु सप्पुरिसो इतीति ॥२॥
IP.Pa. नास्ति सर्बत्र दुग्गति इह निरियं, B.P.Pa. अत्रान्यत्र चेहसत्ते। उप्पन्ना ति,D.E.C. नास्ति तुजीय दिट्ठा..... उपपन्ना। नाडास्स, M. ब्रह्म, B.P.Pa. M. नास्ति द्वितीय बुद्ध यदेवस्स मे सामं जातं, P.Pa. 8 सक्करीय D.; इय', E.M.; सक्कारिय', B.C.; सक्कारेय', P.Pa. 9 समाधिना वि° B.C.; विकमति, C.; समादिन्न विकप्पति, P.Pa. 10 अपमाद', P.; अप्पमान',D.E.; अपमाण', Pa. 11 तज्झायिनं, P.Pa. °अनं, C. 12 साततियं, M.; साचारिक, C.P.Pa.; भासतियं, B. 13सुखं दि', B.C.D.E.P.M., दिट्रिपस्सकं, B.; सुखदिष्ट्रि विप, Pa. 1 उपादानख° D.E. M.; उपादानं, B.C.; उपादानक्ख, P.Pa.
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #73
--------------------------------------------------------------------------
________________
तिक. ४१३ ] ८२-सह-सुत्तं
[ ६५ ८२-सद्द-सुत्तं [तिक. ४।३] तयो मे भिक्खवे देवेसु दवेसद्दा निच्छरन्ति समया समयं उपादाय। कतमे तयो? यस्मिा भिक्खवे समये अरियसावको केसमस्सु ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बज्जाय चेतेति, तस्मि भिक्खवे4 समये देवेसु देवसद्दो निच्छरतिः एसो अरियसावको मारेन' सद्धि सङ्गामाय चेतेतीति । अयं भिक्खवे पठमो देवेसु देवसद्दो निच्छरति समया समयं उपादाय । पुन च परं भिक्खवे यस्मि समये अरियसावको सत्तन्नं बोधिपक्खियानं धम्मानं भावनानुयोगमनुयुत्तो विहरति, तस्मि भिक्खवे समये देवेसु देवसद्दो निच्छरति : एसो अरियसावको मारेन' सद्धि सङगामेतीति । अयं भिक्खवे दुतियो देवेसु देवसद्दो निच्छरति समया समयं उपादाय । पुन च परं भिक्खवे यस्मि समये अरियसावको आसवानं खया अनासवं चेतोविमुत्ति पञ्चाविमुत्तिं दिट्टेव धम्मे सयं अभिज्ञा सच्छिकत्वा उपसम्पज्ज विहरति, तस्मि भिक्खवे समये देवेसु देवसद्दो निच्छरति : एसो अरियसावको विजितसङगामो, तमेव सङगामसीसं अभिविजिय अज्झा वसतीति । अयं भिक्खवे ततियो देवेसु देवसहो निच्छरति समया समयं उपादाय। इमे खो भिक्खवे तयो देवेसु देवसद्दा निच्छरन्ति समया समयं उपादाया ति ।
दिस्वा11 विजितसङगामं सम्मासम्बुद्धसावक । देवता पि नमस्सन्ति महन्तं वीतसारदं ॥ नमो ते पूरिसाजञ्ज13 यो त्वं दुज्जयमज्झएँ। 4 । जेत्वान मच्चुनो सेनं 15 वि क्खेिन अनावरं16 ॥
यम्पि, B. ओहायापेत्वा, B. अनाग , B.Pa. 4भि', केवलं M. मानेन, C. A. पाठान्तरं पक्खिकानं द्रष्ट० सुत्त ९७ अयम्पि, D.E. नास्ति B. द्रष्टव्यं ९७ च पुग्गलपञ्जत्ति III. I. 9 विजय, P.Pa.; °विज्झिय, C.; विज्झय, B. 10 इमे खो...... उपादाय, नास्ति D.E.
11 दिस्वा च, P.Pa. 12 °सम्बद्धस्स सावकं, D. 13 °ज, D.E.; पूरिसजा , B.
14 अज्झभ, M. च A.; अज्झभि, P.Pa.; अज्झY, C.; त्वं नुदुज्जमच्चग, B.; त्वा दुज्जयमज्जयि, D.E. 15 जत्वा मनोभुनो सेनं, M. 16 अनावरं, M.P.A. (अज्जेहि आवरितुं पटिसेधेतुं असक्कुनेय्यत्ता), अनासवं, C.D.E.; अनासवा, B. (पाठान्तर आनसव?).
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #74
--------------------------------------------------------------------------
________________
इतिवृत्तक
[ तिक. ४।४
इति हेतं नमस्सन्ति देवता पत्तमानसं । तन्हि तस्स नमस्सन्ति येन मच्चुवसं वजे ति ॥३॥
८३–चवमान-सुत्तं [तिक. ४।४] यदा भिक्खवे देवो देवकाया चवनधम्मो होति पञ्च' पुब्बनिमित्तानि पातुभवन्ति । माला मिलायन्ति, वत्थानि किलिस्सन्ति, कच्छेहि सेदा मुच्चन्ति', काये दुब्बणियं ओक्कमति , सके देवो' देवासने नाभिरमतीति । तमेनं भिक्खवे देवा चवनधम्मो अयं देवपुत्तोति इति विदित्वा तीहि वचाहि अनुमोदन्तिः11 इतो भो सुगति गच्छ, सुगतिं गन्त्वा सुलद्धलाभं12 लभ, सुलद्धलाभं 3 लभित्वा सुप्पतिट्ठितो भवाहीति । एवं वुत्ते अञ्जतरो भिक्खु भगवन्तं एतदवोच । किन्नु खोभन्ते देवानं सुगतिगमनसङखातं16, किञ्च भन्ते देवानं सुलद्धलाभसहखातं17,किं पन भन्ते देवानं सुपतिद्वितसखात 17न्ति? मनुस्सत्तं खो भिक्खवे18 देवानं सुगतिगमनसङखातं17यं मनुस्सभूतो समानो तथागतप्पवेदिते धम्मविनये सद्धं19 पटिलभति, इदं खो भिक्खवे20 देवानं सुलद्धलाभसङखातं17 सा खो पनस्स सद्धा निविट्ठा21 होति, मूलजाता पतिट्टिता, दळ्हा असंहारिया समणेन वा ब्राह्मणेन वा देवेन वा मारेन वा ब्रह्मना वा केनचि वा लोकस्मिं, इदं खो भिक्खवे20 देवानं सुप्पतिद्वितसङखातन्ति।
यदा देवो देवकाया चवति आयुसङखया17। तयो सदा निच्छरन्ति देवानं अनुमोदतं2 ||
1 सत्तमानसं, C.; सत्ताम, B. पञ्चस्स, B.M.P.Pa. 3 मालानि, B.C. + मुञ्चन्ति, D.E.; अट्ठकथाहस्तलेखे। काय,D.E. 6 °अन्ति, C.D.E. त्य.. इति त्य० D.E. १ तमेनं, B.: तमेन, P.: तमे, D.E.; कतमो, C.Pa. 10 देवो, C.D.E. 11 अनुमोदेन्ति, B. C. M. 12 नास्ति C.Pa.; सु सुग्गति गन्ता लद्ध लाभ, B. (नास्ति लभ). 13 सुलद्ध ल', B. 14 भगवाहीति, B.; भवाहि, C. 15 किं नु, B.M. P.Pa. 16 °संख, C.D.E. 17 किञ्च, M.; किञ्चि , C.D.E.P. Pa.; किच्चि , B. 18 भिक्खु, B.C.M.P. 19 सई, B.; सच्चं, C. 20 भिक्खु, M. 21 निविद्धा, B. ब्रह्म, B.P.Pa. 23 लाकस्मिन्ति, B.C.M. 24 अनुमोदयं, B.C.M.
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #75
--------------------------------------------------------------------------
________________
तिक. ४५]
८४-लोक-सुत्तं
[ ६७
इतो भो सुगति। गच्छ मनुस्सानं सहव्यतं मनुस्सभूतो सद्धम्मे लभ सद्धं अनुत्तरं ।। सा* ते सद्धा निविट्ठस्स' मूलजाता पतिट्ठिता। यावजीवं असंहीरा सद्धम्मे सुप्पवेदिते॥ कायदुच्चरितं हित्वा वचीदुच्चरितानि च। मनोदुच्चरितं हित्वा यञ्चञ दोससञ्जितं ॥ कायेन कुसलं कत्वा वाचाय कुसलं वहुं । मनसा कुसलं कत्वा अप्पमाणं निरुपधि" ॥ ततो ओपधिकं पुञ्ज कत्वा दानेन तं वहुं। अञ पि मच्चे सद्धम्मे ब्रह्मचरिये निवेसये ॥ इमाय अनुकम्पाय देवा देवं यदा10 विदू। चवन्तं11 अनुमोदन्ति । एहि देव पुनप्पुनन्ति 13 ॥४॥
८४-लोक-सुत्तं [तिक, ४।५] तयो मे पुग्गला लोके उप्पज्जमाना उप्पज्जन्ति वहुजनहिताय वहुजनसुखाय लोकानुकम्पाय,14 अत्थाय हिताय सुखाय देवमनुस्सानं। कतमे तयो? इध भिक्खवे तथागतो लोके उप्पञ्जति अरहं, सम्मासम्बुद्धो, विज्जाचरणसमपन्नो, सुगतो, लोकविदू, अनुत्तरो पुरिसदम्मसारथि, सत्था देवमनुस्सानं, बुद्धो भगवा15। सो धम्म देसेति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं
1 सुग्गति, P. सहब्यतं, B.C.M.P.Pa. भते, B.C. + सी, D. E.; या, C. निविट्ठस्सा ति निविट्ठा भवेय्य, A.; जिविट्ठस्स, D.E. 6 सम्हितं, D.E.M.; संह , B. द्र० सुत्तं ३१ नास्ति. सत्रि केवल
A. निरुपधिन्ति निरुपधि ऋते ऊ, C.D.E.M. ४ ओपधिकं, C.M.P.A.; उपधिकं, D.E.Pa.; उपधितं, B.;Pa. अशुद्धं (ओपधिकं ?) हतेःप्राकृ ततो वोमहमुपधिकं। निवेसये, B.C.; निवेसय, D.E.; निवेसयं, Pa. (P.?). 10 सदा, C. 11 चवनं, D.E. 12 अनुमोदेन्ति, C.M. 13 पुनपु, P.Pa; पुनपुन,° B.; एहि नैहिव, D.E. 14 °कम्पकाय, D.E. 15 भगवाति, D.E.
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #76
--------------------------------------------------------------------------
________________
६८ ]
इतिवृत्तकं
[ तिक. ४५
सात्थं सव्यञ्जनं केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेति। अयं भिक्खवे पठमो पुग्गलो लोके उप्पज्जमानो उप्पज्जति बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय, अत्थाय हिताय सुखाय देवमनुस्सानं । पुन च परं भिक्खवे तस्सेव सत्थु सावको अरहं होति खीणासवो वुसितवा कतकरणीवो, ओहितभारो अनुप्पत्तसदत्थो परिक्खीणभवसंयोजनो सम्मदझाविमुत्तो । सो धम्म देसेति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं, सात्थं] सव्यञ्जन केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेति। अयम्पि भिक्खवे दुतियो पुग्गलो लोके उपज्जमानो उप्पज्जति बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय, अत्थाय हिताय सुखाय देवमनुस्सानं , पुन च परं भिक्खवे तस्सेव सत्थु सावको सेखो' होति पाटिपदो बहस्सुतो सीलवतूपपन्नो। सोपि धम्म देसेति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं, सात्थं सव्यञ्जनं केवलपरिपुण्णं परिसुद्ध ब्रह्मचरियं पकासेति। अयम्पि भिक्खवे ततियो पुग्गलो लोके उप्पज्जमानो उप्पज्जति बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय, अत्थाय हिताय सुखाय देवमनुस्सानं । इमे खो भिक्खवे तयो पुग्गला लोके उप्पज्जमाना उप्पज्जन्ति बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय, अत्थाय हिताय सुखाय देवमनुस्सानन्ति ।
सत्था हि लोके पठमो महेसि तस्सन्वयो सावको भावितत्तो। अथापरो पाटिपदो पि सेखो12 बहुस्सुतो सीलवतूपपन्नो13 ॥ एते तयो देवमनुस्ससेट्ठा14 पभंकरा धम्ममुदीरयन्ता। अपावुणन्ति17 अमतस्स द्वारं योगापमोचेन्ति18 बहुजनं ते10॥
1 सत्थं, M.P.; द्वितीयपंक्तो Pa. 2 °व्यञ्ज, B.M.P.Pa. ३ सम्माद्, B.P.Pa. 4 यो, C. 5 °व्यङ्ग् , B.C.M.Pa. पुनचरं, P.Pa. 7 सेक्खो , D.E. 8°वतुप, B.P. 9 °व्यञ्ज', B.C.M.P.Pa. 10 °मनुस्सानन्ति, D.E. 11 C. नास्नि (इमे ......°मनुस्सानन्ति), योजपतिअशुद्धः उप्पज्जमानो उप्पजति। 12 सेक्खो, D.E. 13 °उपप्', B. 14 °मनुस्सा स्', B.D.E. 15 पभडक, B.M.P.Pa. 16 उदिरयन्ता, M.; °ईरियन्तो, D.E.;-उदिस्सयन्तो, C.;-उनिदिस्सयन्तो, B.;उदिवस्सन्तो, P.; उदिदंस्सन्तो, Pa. 17 अपावुणति ननु; अपामुणन्ति, B.; अपापुनेन्तीति उग्घाटेन्ति, A.; अपापुरेन्ति, M.; अपापुरन्ति, C.D.E.P.Pa. 18 पमोचेन्ति, P.Pa.; पमोचन्ति, C.D.E.; पमुच्चन्ति, B.M. 19 बहुजनं ते, Pa.; °जनन्ते, B.; °ञ्जनन्ते, M.; °जण ते, D.;°जना ते, C.E. च P.?).
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #77
--------------------------------------------------------------------------
________________
तिक. ४१७ ]
८६-धम्म-सुत्तं
सत्थवाहेन। अनुत्तरेन सुदेसितं मग्गमनुक्कमन्ति। इधेव दुक्खस्स करोन्ति अन्तं ये अप्पमत्ता सुगतस्स सासने ति ॥५॥
८५-असुभ-सुत्तं तिक, ४।६] असुभानुपस्सी भिक्खवे कायस्मि विहरथ, आनापानसति च वो अज्झत्तं परिमुखं सूपट्टिता होतु सब्बसंखारेसु अनिच्चानुपस्सिनो विहरथ' । असुभानुपस्सीनं भिक्खवे कायस्मि विहरतं यो सुभाय धातुया रागानुसयो सो पहीयति' । आनापानसतिया1 0 अज्झत्तं परिमुखं सूपट्रिताय11 ये
बाहिरा वितक्कासया विघातपक्खिका ते न होन्ति । सब्बसंखारेसु अनिच्चानुपस्सीनं विहरतं या अविज्जा सा पहियति,13 या विजा सा उप्पज्जतीति।
असुभानुपस्सी कायस्मि आनापाने14 पतिस्सतो।। सब्बसंखारसमथं पस्सं आतापी16 सब्बदा॥ स वे17 सम्महसो18 भिकख यतो तत्थ विमुच्चति । अभिज्जावोसितो सन्तो स वे19 योगातिगो20 मुनीति ॥६॥
८६-धम्म-सुत्तं [तिक, ४।७] धम्मानुधम्मपटिपन्नस्स भिक्खुनो अय मनुधम्मो होति, वेय्याकरणाय? धम्मानुधम्मपटिपन्नो, यन्ति,23 भासमानो धम्मनेव भासति नो अधम्म,
1 सत्त, C.D.E.P. 2 अनुग्गमन्ति, M. 3 आणापाणा स', B. 4 °सति चरो, D.E.; °सति ते, C. 5सु, सर्वत्र; सुपतिद्विता, B.C.P. होतु ति, P.&Pa.; होति, C.; होथ, M.; होन्ति, B. 7 विहरथ, P.Pa.; नास्ति B.C.D.E. 8 विहरथ, B. पहिय्यति, B.M.P.Pa.; पहिय्यति, C. 10 आनापाणास', B. 11 सु सर्वत्र; सुपतिहिताय, B.C.Pa. 12 °आसिया, B.C.; वितक्का विसया, D.E. 1पहियति, C.; पहिय्यति, B.M.P.Pa. 14आणायान, D.; आनायाण, E. 15सतिसतो, D.E.; सतियतो, B.C. 16 °इ सर्वत्र हस्तलेखे 17वे, D.E.M.; चे, B.C.P.Pa. 18सम्मदस्सो, M.P.Pa.; सम्प', B.; सम्मदसो, C.; समद्दसो, D.E. 19स वेय्यगातिगो, P.; स वे योगातितो, D.E.; स चे योगाति (नास्ति गो मुनीति), Pa.; °सङगातिगो, B.M.; °गा, C. चरमा गाथा सू सुत्ते ५३ च ७२ 20 नास्ति P.Pa. 21 °करणस्स, C.; करणिय, P.Pa. धम्मानुधम्मपटिपन्नो, यन्ति केवलं M. च Aa., न चैतद० येषु हस्त
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #78
--------------------------------------------------------------------------
________________
७० ]
इतिवृत्तकं
[ तिक. ४८
वितक्कयमानो वा धम्मवितक्कञ्जव वितक्केति नो अधम्मवितक्कं, तदुभयं अभिनिवज्जत्वा2 उपेक्खको विहरति सतो सम्पजानो ति।
धम्मारामो धम्मरतो धम्मं अनुविचिन्तयं । धम्म अनुस्सरं भिक्खु सद्धम्मा न परिहायति ॥ चरं वा यदि वा तिढं निसिन्नो उदवा सयं । अज्झत्तं समयं चित्तं सन्तिमेवाधिगच्छतीति ॥७॥
८७–अन्धकार-सुत्तं [तिक. ४।८] तयो-मे भिक्खवे अकुसलवितक्का' अन्धकरणा अचक्खुकरणा अजाणकरणा पञआनिरोधिका विघातपक्खिका अनिब्बानसंवत्तनिका10 कतमे तयो? कामवि. तक्को भिक्खवे अन्धकरणो अचक्खुकरणो अज्ञाणकरणो पानिरोधिको विघातपक्खिको अनिब्बानसंवत्तनिको। व्यापादवितक्को भिक्खवे अन्धकरणो अचक्खुकरणो अज्ञाणकरणो पञ्जानिरोधिको विघातपक्खिको अनिब्बानसंवत्तनिको। विहिंसावितक्को भिक्खवे अन्धकरणो अचक्खुकरणो अजाणकरणो पञ्ञानिरोधिको ० विघातपक्खिको अनिब्बानसंवत्तनिको। इमे खो भिक्खवे तयो अकुसलवितक्का' अन्धकरणा अचक्खुकरणा अचाणकरणा पानिरोधिका 0 विघातपक्खिका अनिब्बानसंवत्तनिका। तयो-मे भिक्खवे कुसलवितक्का11 अनन्धकरणा चक्खुकरणााणकरणा पञ्जावुद्धिका10 अविघातपक्खिका निब्बानसंवत्तनिका। कतमे तयो? नेक्खम्मवितक्को11 भिक्खवे अनन्धकरणो चक्खुकरणो माणकरणो पञ्जावुद्धिको अविघातपक्खिको निब्बानसंवत्तनिको। अव्यापादवितक्को भिक्खवे अनन्धकरणो चक्खुकरणो जाणकरणो पञ्जावुद्धिको अविघातपक्खिको निब्बानसंवत्तनिको। अविहिंसावितक्को भिक्खवे अनन्धकरणो चक्खुकरणो जाणकरणो पञ्ञावृद्धिको अविघातपक्खिको
1 पन, D.E.P.Pa. अभिनिवज्जेत्वा, B.M. P.Pa.; अभिज्जेत्वा, C.; अतिनिव ,D.E.; A. अभिनिवत्तत्वा, व्याख्याति . . . . . . . 'अकत्वा। 3 उपेखको, D.E. __ + चिन्तियं, C.; चिन्तरं, B. परिहायीति, D.E. परं, D.E.; गाथा या पूर्वार्द्ध सुत्ते ११० अङग-निक, निपाते ११ अकुसला , D. E.P.Pa. सञ्चा , C. सत्रि व्य। 10सा B.C. 11 इमा, P.Pa. 1कुसला ?, D.E. 13 निक्ख, B.C.; निक्खम, M.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #79
--------------------------------------------------------------------------
________________
तिक. ४१९ ] ८८-मल-सुत्तं
[ ७१ निब्बानसंवत्तनिको। इमे खो भिक्खवे तयो कुसलवितक्का अनन्धकरणा चक्खुकरणा जाणकरणा पावुद्धिका अविघातपक्खिका निब्बानसंवत्तनिकाति।
तयो वितक्के कुसले वितक्कये तयो पन अकुसले निराकरे । स वे वितक्कानि विचारतानि समेति वुट्टिव रजं समूहतं । स व वितक्कूपसमेन10 चेतसा इधव सो सन्तिपदं समझगाति11 ॥८॥
८८-मल-सुत्तं [तिक, ४।६] तयो-मे भिक्खवे अन्तरा माला अन्तरा आमित्ता अन्तरा सपत्ता अन्तरा वधका अन्तरा पच्चत्थिका। कतमे तयो? लोभो भिक्खवे अन्तरा मलो अन्तरा अमित्तो अन्तरा सपत्तो अन्तरा वधको अन्तरा पच्चत्थिको। दोसो भिक्खवे अन्तरा मलो अन्तरा अमित्तो अन्तरा सपत्तो अन्तरा वधको अन्तरा पच्चत्थिको। मोहो भिक्खवे अन्तरा मलो अन्तरा अमित्तो अन्तरा सपत्तो अन्तरा वधको अन्तरा पच्चत्थिको। इमे खो भिक्खवे तयो अन्तरा मला अन्तरा अमित्ता अन्तरा सपत्ता अन्तरा वधका अन्तरा पचत्थिका ति।
अनत्थजननो लोभो लोभो चित्तप्पकोपनो। भयमन्तरतो जातं तं जनो नावबुज्झति॥ लुद्धो अत्थं न जानाति लुद्धो धम्मं न पस्सति । अन्धं 13 तमं तदा होति यं लोभो सहते नरं।
कुसला ,D.E. 'सजा',C. वितक्कये, P. 'वितक्कये, M.Aa. वितक्के, B.C.D.E.P.Pa. 5नियाकरे, C. चे, B.C.M.; Om. Pa. विचारितानि, M.; विहारितानि, D.E.; विचारिकानि, B.C.P.Pa.; C. योज्यते ता; B.Pa. add तानि, वितक्कानि इति सर्वत्र हस्त०.; वितक्क, विचार, वितक्कितं, विचारितं संयुज्यते ब्रह्मजालसुत्तं, ed. Grimblot, p. 46 (द्र० अट्ठकथा P.T.S. 1886. p. 121). बुट्ठीव, M.; afza, D.E.P.; affari, B.C.; afafarri, Pa. 97. B.C.M. 10 वितक्कुप, B.M.P.Pa.; वितक्काप्', D.E.; B. adds च. 11सम्मज्जगा ति, B. 1चित्तप, M. 13 अन्तधमं, B.M.P.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #80
--------------------------------------------------------------------------
________________
इतिवृत्तकं
यो च लोभ पहन्त्वान। लोभनेय्ये न लुब्भति । लोभो पहीयते तम्हा उदबिन्दु व पोक्खरा ॥ अनत्थजननो दोसो दोसो चित्तप्पकोपनो । भयमन्तरतो जातं तं जनो नावबुज्झति ॥ दुट्ठो अत्थं न जानाति दुट्ठो धम्मं न पस्सति । अन्धं तमं तदा होति यं दोसो सहते नरं ॥ यो च दोसं पहन्त्वान' दोसनेय्ये न दुस्सति । दोसो पहीयते तम्हा तालपक्खं 7 व7 बन्धना ॥ अनत्थजननो मोहो मोहो चित्तप्पकोपनो । भयमन्तरतो जातं तं जनो नावबुज्झति ॥ मूळ्हो अत्थं न जानाति मूळ्हो धम्मं न पस्सति । अन्धं " तमं तदा होति यं मोहो सहते नरं ॥
यो च मोहं पहन्त्वान मोहनेय्ये न मुह्यति ।
मोहं विहन्ति सो सम्बं आदिच्चो वुदयं 10 तमन्ति ॥ ९ ॥
७२ ]
[ तिक. ४।१०
८६ - देवदत्त - सुत्तं [तिक. ४।१०]
वृत्तं तं भगवता वुत्तमरहताति मे सुतं । 1 । तीहि भिक्खवे असद्धम्मेहि अभिभूत परियादिन्नचित्तो' 2 देवदत्तो आपायिको नेरयिको कप्पट्ठो अतेकिच्छो । कतमेहि तीहि ? पापिच्छताय भिक्खवे अभिभूतो परियादिन्नचित्तो 1 4 देवदत्तो आपायिको नेरयिको कप्पट्ठो अतेकिच्छो । पापमित्तताय भिक्खवे अभिभूतो
पहत्वाना D.E. Aa 2 पहियते, B.C.M. तम्हा, D.E.Aa., तस्मा, B.C.M.P.Pa. * उदकब् ं, B. "चित्तप', M. 7 तालपक्कं व, M.; पक्कमिव अन्यत्र ह०
अन्धतमं, B.MP. 8tfa, D.E.
पहत्वान, D.E. 10 बुदय, B. P. Pa; बुधयं, C; 11 गमन्ति, D.E. 12 वृत्तं एतमत्थं केवलं in M. सर्वदा परियादिण्ण अस्मिन् सूत्रे, अन्यत्र ह० सकृद्
14 अपाय् , B.C.P. Pa
Shree Sudharmaswami Gyanbhandar-Umara, Surat
उदयं, D.E. 1 $B., M.
अन्यदा ण्ण्,
www.umaragyanbhandar.com
Page #81
--------------------------------------------------------------------------
________________
तिक. ४।१०]
देवदत्त-सुत्तं
[ ७३
परियादिन्नचित्तो। देवदत्तो आपायिको नेरयिको कप्पट्ठो अतेकिच्छो। सति खो पन उत्तरिकरणीये ओरमत्तकेन विसेसाधिगमेन च अन्तरा वोसानं आपादि । इमेहि खो भिक्खवे तीहि असद्धम्मेहि अभिभूतो परियादिनचित्तो देवदत्तो आपायिको नेरयिको कप्पट्ठो अतेकिच्छो ति। एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति10:
मा जातु कोचि लोकस्मि पापिच्छो उपपज्जथा। तदमिनापि जानाथ पापिच्छानं यथा गति।। पण्डितो ति समजातो12 भावितत्तो13 ति सम्मतो। जलं1+ वा यससा अट्ठा 5 देवदत्तो ति मे सुतं । सो पमादमनुचिन्नो आपज्जा नं तथागतं। अवीचिनिरयं पत्तो18 चतुद्वारं भयानकं ॥ अदुटुस्स हि यो। दुब्भे20 पापकम्मं अकुब्बतो। तमेव पापं फुस्सेति2 दुटुचित्तं अनादरं॥ समुद्दे 23 विसकुम्भेन24 यो मझेय्य पदूसितुं। न सो2 5 तेन पदूसेय्य तस्मा26 हि उदधि महा28 ॥ एवमेतं तथागतं यो वादेन विहिंसति 3 01
, टुचित्तं मय पदूसितुंचा ।
अपाय,C.D.E.P.Pa. अपाय,C.D.P.Pa. सति, D.E.M. तिहि, B.P.Pa.; तीहि, C. +उत्तरक, D.E.; उत्तरिकरणियन, P.Pa.
5°मत्तंके, D. E. 6°धिकमेन, C. आयादि,D.E.Aa.; आयाति, C.; आपज्जि, B.; आपज्जति, M. इमे, B.C.M. 'अपाय, C.D.Pa. 10 उपपज्जति, M. 11तदामिना, B. 12 समजतो, Pa.; सामञ्जतो, B. 13 °अत्थो, B.C. 14 जालं, B.C.15 अट्टा, M.; अवा, B.C.P.Pa.Aa. (व्याख्यायते ठितो); अत्था, D.E. 16 पमादम्,
D.E.P.Pa.; पमाद, B.C.; अनुचिन्नो, C.; पमाणमनुचिण्णो, M.Aa. किन्तु A. पुस्तके पमादमनुयुजि इति पाजंतरं 17 आपज्ज, B.C.Aa.; आसज्ज, M.P.Pa.; आलज्ज, D.E. 18 युत्तो, C. 19 रो, C. 20 दुब्भे,D.E.M.P. Pa.; दुब्भो B.C.; दुब्भो, (?) ति दुस्सेय्य A. 21 अकु- प्पतो, B.C. 22 फुस्सेति, C. (फस्सेति इति स्थाने); फुसेति, P.Pa.; फुस्सति, B.; फुसति, D.E.M. 23 समन्त, B.; पसन्न, C. 24 वीस', M.; विसकुज्झेन, B.; वीसकुज्झन, C. 25 यो, C. 26 भेस्मा (?) D.E.M. 27 उदधी,C.D.E.M.; °इ, B.P.Pa. 28 मता, B. 29 एवमेव, M. 30 विहीसति, C; विहिसति, P.
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #82
--------------------------------------------------------------------------
________________
७४ ]
इतिवृत्तकं
[तिक. ४।१०
सम्मग्गतं! सन्तचित्तं वादो तम्हि न रूहति ॥ तादिसं मित्तं कुब्बेथ* तञ्च सेवेय्य पण्डितो। यस्स मग्गानुगो भिक्खु खयं दुक्खस्स पापुणे ति ॥ अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति ॥१०॥
चतुत्थो वग्गो
तस्स उद्दान: वितका (८०) सकार (८१) सद्दा(२) चवमान0 (३) लोके। (८४) असुभं (५)। धम्म (८६) अन्धकार (८७) मनं (5) देवदत्तेन (८६) ते" दसाति ॥
1 समग्ग', B.C.M.P.Pa. तब्बि, C. बुहति, B. + कुब्बति, C.; कुब्बेथ, M.;Pa.; कुप्पेथ, B.; कुपेथ, P. तञ्चे। 6 °आनुभो, B.
अयम्पि, केवलं M. 8 उद्दानं-स्तोक मेवाशुद्धं C. तृतीयः पादः समानः सर्वत्र ह. सद्ध, D.E.; सन्त, B.P.; सन्तं, C.; नास्ति Pa. 10°णं, P.Pa. वचमाला,B. लोको,B.D.E.Pa. 12 असुभ,B.D.E.M.P.; असूरा, Pa. 13 देवदत्तो ति, B.M. 1+तेरस, B.
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #83
--------------------------------------------------------------------------
________________
पंचमी वग्गो
६०- -पसाद-सुत्तं [तिक ५/१]
8
"
,
'वृत्तं तं भगवता वुत्तमरहता ति मे सुतं । तयो मे भिक्खवे अग्गप्पसादा । कतमे तयो ? यावता भिक्खवे सत्ता अपदा वा द्विपदा वा चतुष्पदा वा बहुप्पदा' वा रूपिनो वा अरूपिनो वा सज्जिनो वा असज्जिनो वा नेवसज्जिनासञ्जिनो वा तथागतो तेस अग्गमक्लायति यदिदं आरहंसम्मासंबुद्धो ये भिक्सने बुद्धे पसन्ना अग्गे ते पसन्ना, अग्गे लो पन पसन्नानं अग्गो विपाको होति यावता भिक्खवे धम्मा संखता वा असंसता वा विरागो तेस अग्ग मक्लायति यदिदं मदनिम्मनो पिपासविनयो आलयसमुग्धातो बटुपच्छेदो तक्खयो विरागो निरोधो निब्बानं 10 ये भिक्खवे विरागे धम्मे पसन्ना अग्गेते पसन्ना, अग्गे वो पन पसन्नानं अग्गो विपाको होति यावता भिक्खवे संघा वा गणा वा, तथागतसावकसंघो 13 तेसं अग्गमक्खायति, यदिदं चत्तारि 14 पुरिसयुगानि 15 अट्ठ पुरिसपुम्गला एस भगवतो सावकसंघो आहृनेय्यो । पाहुणेय्यो' 7 दक्खिणेय्यो अञ्जलिकरणीयो 18 अनुत्तरं पुञ्जक्खेत्तं 19 लोकस्स 20 ये भिक्खवे संपे पसन्ना अग्गे ते पसन्ना' अग्गे तो पन पसन्नानं । अग्गो विपाको होति । इमे खो भिक्खवे तयो अग्गप्पसादा ति । एतमत्यं भगवा अवोच, तत्येतं इति बुच्चतिः 23:
I
2
,
5
वृत्तं एतमत्थं, अयम्पि, केवलं M. अपावा, P. Pa विपू", D.E. "वहुपदा, B.M. 7 नास्ति B. C. M. P. Pa. नास्ति D.E
6
● निम्मदन, B. C. D. E.; मद्दनिम्मद्दनो, P. Pa 10 निब्बानन्ति, B.M. 11 नास्ति C. 12 C. 13 तमागतस्स सायकं संघो, B. 14 नास्ति B. C. 15° युग्मानि B. 10 आहण B.E. Pa. 1पाहण् C.D.M.P. 18°इयो, B.M.; इय्यो, P. Pa 195551990 B. 20 लोकस्सा ति D.E. 22 अग्गयस्, ° B.C. M. एतमत्वं केवलं M.
21 नास्ति B.
अग्ग... भिक्खु, नास्ति C.
चतुपनदा, B.M.; नास्ति C.
*संपूर्ण सूत्रं अगु० - निका० चतुक्कनिपाते ३४ तिक. ५।१ ]
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ ७५
www.umaragyanbhandar.com
Page #84
--------------------------------------------------------------------------
________________
इतिवृत्तकं
अग्गतो वे पसन्नानं अग्गं धम्मं विजानतं ।
अग्गे बुद्धे पसन्नानं दक्खिय्ये अनुत्तरे । अग्गे धम्मे पसन्नानं विरागूपसमे सुखे । अग्गे संघ पसन्नानं पुञ्जक्खेत्ते अनुत्तरे ॥ अग्गस्मि दानं दततं अग्गं पुञ्ञ पवड्ढति । अग्गं आयु च वण्णो च यसो कित्ति सुखं वलं ॥ अग्गस्स दाता मेधावी ' अग्ग धम्मसमाहितो । देवभूतो मनुस्सो वा अग्गपत्तो" पमोदतीति ॥ अयम्पि अत्थो वृत्तो भगवता इति मे सुतन्ति ॥ १ ॥
७६ ]
[ तिक. ५।२
६१ - जीवित- सुत्तं [तिक ५/२]
अन्तमिदं भिक्खवे जीविकानं यदिदं पिण्डोल्यं, अभिलापायं 10 भिक्खवे लोकस्मि पिण्डोलो विचरसि पत्तपाणीति । तञ्च खो एतं भिक्खवे कुलपुत्ता उपेन्ति अत्यवसिका11 अत्थवसं 1 2 पटिन्च, नेव राजाभिणीता न चोराभिणीता न इणट्ठा 1 3 न भयट्ठा 1 4 न आजीविका 15 पकता । अपि च खो 1 7 ओतिष्णम्हा 18 जातिया जराय19 मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि दुक्खाभिकिण्णा दुक्खपरेता, अप्पेव नांम इमस्स केवलस्स दुक्खक्खन्धस्स अन्तकिरिया २० पञ्जायेथाति । एवं पब्बजितो चायं 21 भिक्खवे कुल पुत्तो सोच होति अभिज्झालू 2 3 कामेसु 24 तिब्बसारागो 25 व्यापन्नचित्तो 25
1 अग्गे, C. Pa. गाथाद्वयं नास्ति 2 अग्गधम्मं B.P. उपवुड्ढति, B; पवड्डति, M. 4 फलं, B. 5°ई, M.P. Pa; °इ, B.C.D.E. 6, B.M.P.Pa. 7 नास्ति -- इति B.C.P. 8 जीवितं, C. नास्ति C 10 अभियायं, C. अभियायायं, B; अभिसायायं, P. Pa; 'सपायं, M.; अतिसप्पायं, D.E. अत्त, C. 12 इट्टा, M. इद्धा, B.; इनद्दा, C. 13 भयट्टा, M.; भयता, C. 1 आजीविका, D. E.; आजीविक B.MP. Pa. आजीवक, C. 1 5 वकता, D.E.; पणता, B. 16 खो पन, C 17 ओतिष्णम्हा च, D.E. 18 जराम, B.C. 19 दुक्खातिण्णा, C. Pa.; दुक्खोतिण्णा, B.MP. 20 ° किरियाय, B. C. 21 वायं,D.E. 22 सो च नास्ति B. C. M.P.Pa. 23°लू,E.; °लु B.MP. Pa.; D., C. फकार सदशं ट्ठ कार ञ्च कारयो विर सूक्ष्म वर्तुलरेखा युक्तम् 24 कामेसु च, P. Pa 25 तिप्प, P. B. Pa.; तिब्बरागो, C. D.E.; द्र० परतनं सूत्र D.E. पुस्तके विहाय सर्वत्र व्य् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #85
--------------------------------------------------------------------------
________________
तिक. ५।३ ]
संघाटि-सुत्तं
[७७
पदुट्ठमनसङकप्पो मुट्ठस्सति असम्पजानो असमाहितो विभन्तचित्तो पाकतिन्द्रियो। सेय्यथा पि भिक्खवे छवालातं उभतो पदित्तं मज्झे गूथगतं नेव गामे कठ्ठत्थं फरतिन अरजे तथूपमाहं भिक्खवे इमं पुग्गलं वदामि, गिहि भोगा च परिहीनो सामञ्जत्थञ्च न परिपूरेतीति। गिहिभोगा च परिहीनो सामञ्जत्थञ्च दुभगो । परिधंसमानो पकिरेति 8 छवालातं व नस्सति ।। सेय्यो अयोगुळो1 0 भुत्तो तत्तो अग्गिसिखूपमो। यञ्चे भुजेय्य दुस्सीलो रट्ठपिण्डं असञ्जतोति ॥२॥
६२--संघाटि-सुत्तं [तिक, ५॥३]] सङ्घाटिकण्णे11 चे11 पि भिक्खवे भिक्खु गहेत्वा पिट्ठितो1 3 अनुबन्धो अस्स पदे पादं निक्खिपन्तो सो च होति अभिज्झाल1 4 कामेसु तिब्बसारागो! 5 व्यापन्नचित्तो 5 पदुट्ठमनसंकप्पो मटठस्सति असम्पजानो असमाहितो विभन्तचित्तो पाकतिन्द्रियो, अथ खो सो आरका व 6 मय्हं अहञ्च तस्स । तं किस्स हेतु? धम्मं हि सो भिक्खवे भिक्खु न पस्सति धम्म अपस्सन्तो17018 मं18 पस्सति । योजनसते चे पि सो19 भिक्खवे
मुटुसति, M. गूध, B. गुध', P.Pa. कण्ठत्यं, C. परति, C.P. गिही', C.E.; गीहि', B. दुभगो, Aa.; दुभवो, B.; दुभतो, D.E. (ऊ कारेण साद्धं E.); भगत, ., दुग्गतो, M;, दुग्गति, Pa.; °ति, C. परिधंस्, D.E.M.P.Pa.; परितंसमानो ति विनयमानो, A.; परित्तंस्, B.; परिच्चंस्, C. पकी', C.M.; परिकि, B. 9व, M.; च, C.D.E.; °लातञ्च, B;P. अत्राशुद्धं, a. पुस्तके शब्द द्वयं नास्ति 10°गुलो, C.D.E.; गुळो, P.; गुळहो, B.M.Pa.-द्वितीया गाथा ४८ सूत्रेपि 11चे नास्ति D.E. संघाटिकण्णञ्चे, C..
12भिक्खुनो, B. 1पिद्वितो पिट्टितो, C.; cp. ब्रह्मजालस्, ed. Grimblot, p. 2. 14 °लु, B.D.P.Pa.; C. इह ९१ सूत्रमिव तदेवाक्षम् 15 तिप्प, B.P.Pa.; तिब्बरागो, C.D.E. सर्वत्र ह. व्य', (द्र० सू० ११) 16 च, B. 17न पस्स्, B. 18मं न, D.E.Pa. 1 मे, D.E.P.Pa.
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #86
--------------------------------------------------------------------------
________________
७८ ]
इतिवृत्तकं
[तिक. ५।४
भिक्खु विहारेय्य, सो च होति अनभिज्झाला कामेसु न तिब्बसारागो: अब्यापन्नचित्तो' अप्पदुट्ठमनसंकप्यो उपठितसति सम्पजानो समाहितो एकग्गचित्तो संवुतिन्द्रियो, अथ खो सो सन्तिके व मय्हं अहञ्च तस्सा। तं किस्स हेतु? धम्मं हि सो भिक्खवे भिक्खु पस्सति, धम्म पस्सन्तो मं पस्सतीति ।
अनुबन्धो पि चे अस्स महिच्छो व10 विघातवा । एजानुगो11 अनेजस्स निब्बुतस्स अनिब्बुतो। गिद्धो12 सो वीतगेधस्स पस्स यावञ्च आरका13॥ यो14 च धम्ममभिज्ञाय धम्ममाय पण्डितो। रहदो व निवातो च15 अनेजो16 वुपसम्मति ॥ अनेजो सो अनेजस्स निब्बुतस्स च निब्बुतो17। अगिद्धो 8 वीतगेधस्स पस्स यावञ्च सन्तिकेति ॥३॥
६३-अग्गि-सुत्तं [तिक, १४] तयो मे भिक्खवे अग्गी | कतमे तयो? रागग्गि, दोसग्गि, मोहग्गि। इमे खो भिक्खवे तयो अग्गीति ।
रागग्गि20 दहति21 मच्चे 22 रत्ते23 कामेसु मुच्छिते। दोसग्गि पन व्यापन्ने 24 नरे पाणातिपातिनो25॥
1 °लू, E.; °लु, अन्यत्र ह० तिप्प', B.C.P.Pa. D.E. विहाय सर्वत्र ब्य', 3 अपदुः, B.C.M. +संवुतिन्द्रियचित्तो, B.C. अहञ्चस्स, M.; अहञ्च, B. नास्ति B. महिझो , C. च, B.D.E.M.
ओजानुगो, D.E.; एजादासो, M.; एजासा, C. 10यिद्धो, C. 11Pa.इह तृतीय गाथायाः चरमः पादः, त्यज्यन्तेऽवन्तरिकाः सो, C.M. 13 रहदो उपनिवातो व, P.; दहदो उपनिवातो च, B.C.; दहदो वुपनिवातो,
M. (व-च यो विना); रहदो च निवातो च, D.E.; A. व्याख्याति निवातटाणे रहदो विय। 1+अनेजा, B.C. 16निब्बस निब्ब, M.; निब्बुतस्स अनिब्बतो, B.C.P. 16अगिद्धो सो, B.M.; अविद्धो सो, C.P. 17 अग्गी, M.; अन्यत्र ह० °इ। 18रागक्खि घहति, C. 19मच्चो, B.C. 2 रत्तो, B.C. 21D. E. विहायान्यत्र ह० ब्य; ब्यापन्नो, B. C. 22 °पातिने, C; °पातने, B; °पातिके, P. Pa.
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #87
--------------------------------------------------------------------------
________________
तिक. ५०५ ]
उपपरिक्खय-सुत्तं
मोहग्ग पन सम्मूळ्हे । अरियघम्मे अकोविदे । एते अग्गी अजानन्ता सक्कायाभिरुता पजा ॥ ते वड्ढयन्ति निरयं तिरच्छानञ्च योनियो । असुरं पेत्तिविसयञ्च अमुत्ता मारबन्धना । ॥ ये च रत्तिं दिवा युत्ता सम्मासम्बुद्धसासने । ते निब्बापेन्ति रागरंग निच्वं असुभसञ्जिनो ॥ दोसग्गिं 10 पन मेत्ताय निब्बापेन्ति नरुत्तमा । मोहग्गिं पन पञ्ञाय 11 यायं 12 निब्बेधगामिनी 13 ॥ ते निब्बापेत्वा निपका रत्तिन्दिवमतन्दिता 14 |
असेसं परिनिब्बन्ति असेसं दुक्खमच्चगुं 1 5 ॥
6
अरियद्दसा 10 वेदगुनो 17 सम्मदञ्जाय पण्डिता । जातिक्खयम 18 भिनाय नागच्छन्ति पुनब्भवन्ति ॥४ ॥
६४ – उपपरिक्खय सुत्तं [तिक, ५२५]
तथा 1 9 तथा 19 भिक्खवे भिक्खु
[ ७९
B.
संमुऴ्हे, B. Pa; स्मूळ्हो, D. E.; सं, C. P. ( उ ) ; समुळ्हो, 2 अकोविदो, C. D. E.; विषे, P; विधो, B. P.Pa. + वड्ढयन्ति, M.; वडय्हन्ति ( ? ), Pa; वहिन्ति, C. योनिया, P. Pa; योनिसो, C.
3 अजानन्तो, वप्पय्हन्ति, P;
6 असुरं ( = असुरनिकायं ? ), D.E.M.P.; असुरे, B. Pa.; पित्ति, B. C. M.P. Pa; विसयं नास्ति च M.
अँ, D. E.;
नास्ति C. 9 हूँ, M.; अन्येषु ह० इं, 10 °ई, M.; अन्येषु ह० इ । 11 सञ्जाय C. 12 नास्सि D.E. 13 ° गामिनं, M. 14 रति दिवा अतन्तिता, B. 15 अन्चगुं, M.; अच्चगू, C.; अज्जगू, B.; अज्झगा, D. E. P.; अञ्चगा, Pa. अरियदुसा, D.E.; अरियद्धसो, B. C; अरियस्स, ( अरियत्यसा ति, Aa) अशुद्धिरत्र द्र० सुतं ९५ 17 गुणो, D.E.P.; गुना, B.; गुणा, C. 1 तथागता, C.
16 अरियद्दसा, M. P . ; Pa; A हन्तलेखेपि यत्र सैव गाथा उपलभ्यते 18°म्, M. अन्यत्र ह
Shree Sudharmaswami Gyanbhandar-Umara, Surat
असुर, C.; मान, B.
www.umaragyanbhandar.com
Page #88
--------------------------------------------------------------------------
________________
इतिवृत्तकं
[ तिक. ५१६
उपपरिक्खेय्य', यथा यथा उपपरिक्खतो वहिद्धा चस्स विआणं अविक्खित्तं होति अविसटं " अज्झत्तं असण्ठितं अनुपादाय अपरितस्सतो आयति जातिजरामरणदुक्ख समुदय - सम्भवो न होतीति ।
सत्तसङ्गापहीनस्स 10 नेत्तिच्छिन्नस्स भिक्खुनो ।
विक्खीणो जातिसंसारो नत्थि तस्स पुनब्भवोति ॥ ५ ॥
८० ]
६५ – उपपत्ति-सुत्तं [तिक, ५२६]
तिस्सो इमा भिक्खवे कामुपपत्तियो 12 । कतमा तिस्सो ? पच्चुपट्ठितकामा 13 निम्मानरतिनो परनिम्मितवसवत्तिनो 14 | इमा खो भिक्खवे तिस्सो 15 कामुपपत्तियो' ति ।
पच्चपट्ठितकामा च ये देवा वसवत्तिनो । निम्मानरतिनो देवा येचञ्जे कामभोगिनो ॥
इत्थभावञ्ञथाभावं ' कामभोगेसु पण्डितो 17 । सब्बे परिच्चजे 18 कामे ये 19 दिब्बा ये च मानुसा ॥ पियरूपसातगधितं 20 छेत्वा सोतं 21 दुरच्चयं 22 । असेसं परिनिब्बन्ति असेसं दुक्खमच्चगुं 23 ॥ अरियद्दसा 24 वेदगुनो 25 सम्मदञ्जय पण्डिता । जातिक्खयम 26 भिञाय ना गच्छन्ति पुनब्भवन्ति ॥ ६ ॥
4 पस्स, असण्ठिता,
1 उपरुपरिक्खेय्य, B.; उपपरिक्वेय्यं, P. Pa 2 यथा यथायं, D.E.; यथा यथस्सुपपरिक्खतो, P. Pa 3 क्खितो, C; क्खितो, B. D.E. 5 fard, C. 6 arfer, B.; °, C. D. E.; असण्डितं, P. 8 अनुप्पा, C. 9 आर्यात, M.; इ 10 तत्थसङग, C. 11 विक्खनो, C. 14 परिनिम्मितवस्स, B. इत्थ, ° B. 17 सण्ठिता, D.E. 19 ये च विप्पां, P. Pa; ते मिब्बा, C.
12
13 ° कामो, B. C.
16 इत्थिभा, ° C .; न B. ; परिब्बजे, P.
22 अज्जगुं,
20 ° सातगीधतं, B.M.; cp उदानं II. 7. पियरूपसातगधिता वे देवकाया पुथुमनुसा च; सातराधितं, C; सातरामितं, B.; 'सातरूपगीधतं, D.E. P. Pa; Aa. अपि द्र० सु० १०९ 21 तं दुच्चरयं, C. B.; अज्झगू, D.E.; द्र० सुत्तं ९३ 23 अरियद्दसा, B. D.E.M.P.Pa.; अरियन्तसा, C; द्र० सु० ९३ गाथा यत्र सैव 24 ° गुणो, C. E.; गुणा, 26 कामरागयुत्तो, B.
B.
25 ° M.; शेषेषु ह०
Shree Sudharmaswami Gyanbhandar-Umara, Surat
15
अन्येषु हू० कामूप, E. नास्ति B. C. 18 परिचज्जे,
www.umaragyanbhandar.com
Page #89
--------------------------------------------------------------------------
________________
तिक. ५।८ ] कल्याण-सुत्तं .
[८१ ६६-काम-सुत्तं [तिक, ५।७] कामयोगयुत्तो भिक्खवे भवयोगयुत्तो आगामी होति आगन्ता इत्थत्तं; कामयोगविस त्तो' भिक्खवे भवयोगयुत्तो' अनागामी होति अनागन्ता इत्यत्तं; कामयोगविसत्तो भिक्खवे भवयोगविसअत्तो' अरहा1 0 होति खीणासवो ति। कामयोगेन सङ्घत्ता11 भवयोगेन चूभयं । सत्ता गच्छन्ति संसारं जातिमरणगामिनो1॥ ये च कामे पहन्त्वान14 अप्पत्ता आसवक्खयं ।। भवयोगेन सऋता अनागामीति वुच्चरे॥ ये च खो चिन्नसंसया 7 खीणमानपुनब्भवा । ते वे18 पारंगता19 लोके ये पत्ता20 आसवक्खयन्ति ॥७॥
ततियभाणवारं ।
६७-कल्याण-सुत्तं [तिक, ५।८] कल्याणसीलो भिक्खवे भिक्खु कल्याणधम्मो कल्याणपञो इमस्मिं धम्मविनये केवली21 सितवा उत्तमपुरिसो तिवुच्चति। कथञ्च भिक्खवे भिक्खु
1 आगामी, M.; अनागामि, B.C.D.E.; अघो आगामि, P.; अधोभागामि, Pa. 2 आगन्ता, केवलं M.; शेषेषु ह. आगन्त्वा , A. अपि (आगमनधम्मो--इति वृत्तिः). 3 इत्थत्थं, C.P. 4 योगसञ्जत्तो,C. 5 °योगविसंयुत्तो, B.C.P. Pa., 6°ई, केवलं M.; शेषेषु ह० °इ, 'अनागन्ता, केवलं M.; अनागता, B.; शेषेषु ह० °अन्त्वा। भवराग', B.; भवयोग°, P. अरह, C.; अरहं, D.E.P.Pa. 10 cp. अङगु०-निकाये चतु० निपा ०१०१३ 11 सत्था, B.P. 12शेषेषु ह. किन्तु
M. योज्यतें-ति;°गामिनो ति, B.P.Pa; °गामिनन्ति, C.D.E. 13पहन्ता न, B.P.; पहत्वान, D.E. 14 °क्खयन्ति, B.C. 1 सर्वत्र ह० संय। 16चिन्नसंसया, C.M.Aa; भिन्न', B.; तिन्नसंसारं, D.E.; खीणसंसारा, P. °रो, Pa. 17वो, P.; व, C.D.; चे, B. 18पायंग, P.; पार गता, D.E. 1 सत्ता, B.C.; भत्ता, Pa. 20केवलं, B.C.
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #90
--------------------------------------------------------------------------
________________
८२]
इतिवृत्तकं
[ तिक. ५।८ कल्याणसीलो होति ? इध भिक्खवे भिक्खु सलिवा होति पातिमोक्खसंवरसंवुतो विहरति, आचारगोचरसम्पन्नो अनुमत्तेसु! वज्जेसु भयदस्सावी समादाय सिक्खति सिक्खापदेसु, एवं खो भिक्खवे भिक्खु कल्याणसीलो होति। इति कल्याणसीलो। कल्याणधम्मो च कथं होति ? इध भिक्खवे भिक्खु सत्तन्नं बोधिपक्खिकानं धम्मानं भावनानुयोगमनुयुत्तो विहरति, एवं खो भिक्खवे भिक्खु कल्याणधम्मो होति। इति कल्याणसीलो कल्याण धम्मो। कल्याणपञो च कथं होति? इध भिक्खवे भिक्ख आसवानं खया अनासवं चेतोविमत्ति पञ्जाविमुत्ति दिलै व धम्मे सयं अभिज्ञाय+ सच्छिकत्वा उपसम्पज्ज विहरति, एवं खो भिक्खवे भिक्खु कल्याणपो होति । इति कल्याणसीलो कल्याणधम्मो कल्याणपञो इमस्मि धम्मविनये केवली सितवा उत्तमपुरिसोति वुच्चतीति'।
यस्सकायेन वाचाय मनसा नत्थि दुक्कटं। तं वे कल्याणसीलो ति आहु भिक्खू हिरीमतं1 ॥ यस्स धम्मा सुभाविता11 पत्तसम्बोधिगामिनो121 तं वे कल्याणधम्मो ति आहु भिक्खुं अनुस्सदं 1 ॥ यो दुक्खस्स पजानाति इधेव14 खयमत्तनो। तं वे कल्याणपञो15 ति आहु भिक्खं अनासवं ॥ तेहि धम्मेहि सम्पन्नं अनीघं चिन्नसंसयं । असितं16 सब्बलोकस्स आह सब्बप्पहायिनन्ति17 ॥8॥
1 अनुप्पत्तेसु,C. सत्तन्नं, M. Aa.; द्र० सु० ८२, अन्येषु ह. सततं। 3 °विमुत्ति, B.C.P.Pa. अभिज्ञा , B.Pa.M.; द्र० सुत्तं ९९ पुग्गल-
पत्ति , ३१ च यत्र तदेव वाक्यम्। नास्ति . D.E. केवलं, B.C. 'वुच्चति, C.; °पुरिसो होतीति वुच्चति, B. चे, B. भिक्खु, B.C.P.Pa.M.; 10हिरीमतं, D.E.; हिरिमतन्ति हिरिमन्तं हिरिसम्पन्न, A.; हिरिमनं, B.C.P.Pa.M.
सभ्', D.E. 12 °सम्बोध', C.M.; पत्तंसम्बोधि', P.Pa.; सत्तंसम्बोध', B. 13अनुस्सतं, D.E.; अनुस्सरं, B.C. 14इधेवा, B. 15°धम्मो, C.P.Pa. 16अहितं, C.; अप्पितं, B.
17सब्बपह, B.C.M.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #91
--------------------------------------------------------------------------
________________
तिक. ५1१० ]
धम्म-सुतं
६८ - दान - सुतं [तिक. ५६ ]
द्वे - मानि 1 भिक्खवे दानानि आमिसदानञ्च धम्मदानञ्च, एतदग्गं भिक्खवे इमे द्विनं दानानं यदिदं धम्मदानं । द्वे मे भिक्खवे संविभागा आमिससंविभागो च धम्मसंविभागो च, एतदग्गं भिक्खवे इमेसं द्विनं संविभागानं यदिदं धम्मसंविभागो। द्वे मे भिक्खवे अनुग्गहा आमिसानुग्गहो * च धम्मानुग्गहो च, एतदग्गं भिक्खवे इमेसं द्विनं अनुग्गहानं यदिदं धम्मानुग्गहो ति ।
[ ८३
यमाहु दानं परमं अनुत्तरं यं संविभागं भगवा अवण्णयि ।
अम्हि खेत्तम्हि पसन्नचित्तो विञ्ञ पजानं को न यजेथ काले ॥ ये चैव भासन्ति सुणन्ति चूभयं पसन्नचित्ता सुगतस्स 7 सासने ।
ते सो अत्यो परमो विसुज्झति ये अप्पमत्ता सुगतस्स सासने ति ॥ ९ ॥
६६ - धम्म सुत्तं [तिक. ५/१०]
वृत्तं तं भगवता वुत्तमरहता ति मे सुतं । धम्मेनाहं भिक्खवे तेविज्जं ब्राह्मणं पञ्चापेमि, नाञ्ञ 10 लपितलापनमत्तेन । कथञ्चाहं 11 भिक्खवे धम्मेन तेविज्जं ब्राह्मणं पञ्ञामि नाञ 12 लपितलापनमत्तेन ? - इष भिक्खवे भिक्खु अनेकविहितं पुब्बेनिवासं अनुस्सरति, सेय्यथिदं एकम्पि
13 द्वेपि जातियो तिस्सो पि जातियो चतस्सो पि जातियो पञ्च 14 पि 14 जातियो दस ३पि 15 जातियो वीसम्पि 'जातियो तिसम्पि 17 जातियो चत्तालीसम्पि जातियो पज्जासम्पि जातियो जातिसतम्पि जातिसहस्सम्पि जातिसतसहस्सम्पि,
'इमानि B.C.M. 2 आमिस्स, B.D. E.; च नास्ति, D.E. अम्मिस्, P. 4 आमिस अनु, D. E.; आम्मिस्सनु, M.; आमिस्सानु', B. 5 अग्गदक्खिणखेत्तहि, B. 6 यजेय, P. "सुग्ग°, P.Pa. 8 वृत्तं, एतमत्थं, अयम्पि, केवलं M. B. P . Pa. सर्वत्र - ब्रह्म किन्तु M. ब्राह्म 10 नां, M.; न अ, B. C. P. P. 11 कथञ्च, M. 125i, M.; न अ, C. P. Pa. अन, B. 18nfa, C.P.Pa. 1 4 नास्ति C.D.E.P.Pa. 15 दसम्पि, B. C. P. Pa 16वीसम्पि, C.; विसम्पि, B.; विसंपि, P. Pa; वसितिम्पि, D.E. विसंपि, M. 17 तिसम्पि, B.
*द्र० सुतं १००, अङगुत्तरनिकाय २।१० ३ च
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #92
--------------------------------------------------------------------------
________________
८४ ]
इतिवृत्तकं
[ तिक.५।१०
अनेके पि संवट्टविवट्टकप्पे अमुत्रासिं एवंनामो एवंगोत्तो एवम्वण्णो एवमाहारो एवंसुखदुक्खपाटिसंवेदी एवमायुपरियन्तो, सो ततो चुतो अमुत्र उदपादि तत्रापासिं एवंनामो एवंगोत्तो एवंवण्णो एवमाहारो एवं सुखदुक्खपटिसंवेदी
एवमायुपरियन्तो, सो ततो चुतो इधूपपन्नो ति। इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरति । अयमस्स पठमा विज्जा अधिगता होति, अविज्जा विहता विज्जा उप्पन्ना, तमो विहतो आलोको उप्पन्नो, यथा तं अप्पमतस्स आतापिनो पहितत्तस्स विहरतो ।-पुन च परं भिक्खवे भिक्खु दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन' सत्ते पस्सति चवमाने उप्पज्जमाने हीने पणीते सुवण्णे दुब्बण्णे सुगते दुग्गते, यथाकम्मपगे सत्ते पजानाति । इमे वत भोन्तो सत्ता कायदुच्चरितेन समन्नागता वचीदुच्चरितेन समन्नागता' मनोदुच्चरितेन1 0 समन्नागता10, अरियानं उपवादका मिच्छादिट्टिका मिच्छादिट्ठिकम्मसमादाना, ते कायस्स भेदा परम्मरणा अपायं दुग्गति विनिपातं निरयं उपपन्ना। इमे वा पन भोन्तो सत्ता कायसुचरितेन समन्नागता वचीसुचरितेन। समन्नागता11 मनोसुचरितेन समन्नागता अरियानं उपवाहका सम्मादिट्टिका सम्मादिट्टिकम्मसमादाना, ते कायस्स भेदा परम्मरणा सुगति सग्गं लोकं उपपन्ना ति। इति दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन 2---पे-यथाकम्मूपगे सत्ते पजानाति । अयमस्स दुतिया विज्जा अधिगता होति, अविज्जा विहता विज्जा उप्पन्ना, तमो विहतो आलोको उप्पन्नो, यथा तं अप्पमत्तस्स आतापिनो पहितत्तस्सविहरतो।-पुन च परं भिक्खवे भिक्खु आसवानं खया अनासवं चेतो विमुत्ति पञ्झाविमुत्ति! 3 दिठे व धम्मे सयं अभिज्ञाय14 सच्छिकत्वा उपसम्पञ्ज विहरति । अयमस्स ततिया विज्जा अधिगता होति, अविज्जा विहता विज्जा उप्पन्ना, तमो विहतो आलोको उप्पन्नो, यथा तं अप्पमतस्स आतापिनो पहिततस्स विहरतो। एवं खो अहं भिक्खवे धम्मेन तेविज्जं ब्राह्मणं
1 अमुत्रासिं, C.M.; °सि, B.D.E.P. Pa. नास्ति D.E. 3°वेदि, B.C. P.Pa. 'उदपादि, M.; °दि, B.C.P.Pa; उप्पादि, D.E.
तत्रापासन्ति, Aa.; °आसि, विहाय सर्वत्र ह० तत्रासापि, D.E.; तत्रासि, C. 6 °वेदि, B.C. 7 °मानस्सकेन, B.M.P.Pa. च पन, B.C. संचित्य त्यक्तं सर्वत्र द्र० सुतं ७०-७१. 10 दुच्च, सम, संचिन्त्य त्यज्यते 11न त्यज्यते D.E. द्र० सुतं ७०-७१. 12 °मानुस्सकेन, B. M. P. Pa. 18 °विमुत्ति M.; B.C. D.E.P.Pa; विहाय द्र० तदेव वाक्यं सुत्ते ९७. 1+अभिचा , B.C.M.
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #93
--------------------------------------------------------------------------
________________
तिक. ५।१० ] धम्म-सुत्तं
[८५ पञ्जापेमि नाञ्ज लपितलापनमत्तेनाति। एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चतिः
(पुब्बेनिवासं यो वेदि सग्गपायञ्च ब्राह्मणञ्च । पञ्जापेमि न च अञ्ज लपितलापनमत्तेन ॥)३ पुब्बेनिवासं यो वेदि सग्गापाञ्चपस्सति । अथ जातिक्खयं पत्तो अभिझावोसितो' मुनि ॥ एताहि तीहि विज्जाहि तेविज्जो होति ब्राह्मणो । तमहं8 वदामि तेविज्जं नाञ्ज लपितलापनन्ति ॥10॥ अयम्पि1 0 अत्थो वुत्तो भगवता इति मे सुतन्ति11 ||on
॥पञ्चमो वग्गो॥
तस्सुद्दान:12
पसाद13 (60) जीवित (६१) संघाटि15 (६२) अग्गि (६३) उपपरिक्खया (६४) । उपपत्ति (६५) काम (६६) कल्याणं (६७) दानं (६८) धम्मेन (EE) ते दसाति ॥
॥तिकनिपातं" निद्वितं॥
1न अज, C.M.; अनज, B. 2 °एतम् केवलं M. इयं गाथा केवलं B.,C.;अक्तिनः प्रक्षेपोयम् +वेदि, वेद? A. जानाति-इति व्याख्या, किन्तु Childers धम्मपद गाथा ४२३ यत्र सैव गाथा विशेषणवत् वेदी; द्र० अङगुत्तरनिकाय ३१५८६।५९।४ च पस्सतो,C. अत्थो,D.E. 6जातिखयं, B. अभिजादेसितो,C. तस्माहं, P.Pa. नज,
M.; अञ्ज, B. C.P.Pa. 10M. नास्ति पि। 11 अयम् केवलं M. 1'तस्सुदान, M.; शेषेषु ह०. वग्गस्स उद्दानं (एकेन केवलं द, P.Pa.) 1 पास,° B. C. D. E. 14विजिता, B.; जीविता, D.; 'जीविका, E. 15 °ति, B.C. 16तिक्क°, B.M.P.Pa.
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #94
--------------------------------------------------------------------------
________________
चतुक्कनिपातो
१००-ब्राह्मण-सुत्तं [चतु. १] वुत्तं हेतं भगवता वुत्तमरहता ति मे सूतं । अहमस्मि भिक्खवे ब्राह्मणो' याचयोगो सदा पयतपाणि अन्तिमदेहधारो अनुत्तरो भिसक्को सल्लकत्तो। तस्स मे तुम्हे पुत्ता ओरसा मुखतो जाता धम्मजा धम्मनिम्मिता' धम्मदायादा नो आमिस दायादा। द्वे-मानि भिक्खवे दानानि आमिसदानञ्च धम्मदानञ्च, एतदग्गं भिक्खवे इमेसं द्विन्नं दानानं यदिदं धम्मदानं । द्वे-मे 1 भिक्खवे संविभागा, आमिससंविभागो11 च1 0 धम्मसंविभागो12 च,12 एतदग्गं भिक्खवे इमेसं द्विन्नं संविभागानं यदिदं धम्मसंविभागो। द्वे-मे भिक्खवे अनुग्गहा, आमिसानुग्गहो! 3 च धम्मानुग्गहो च, एतदग्गं भिक्खवे इमेसं द्विन्नं अनुग्गहानं यदिदं धम्मानुग्गहो। द्वे-मे भिक्खवे यागा, आमिसयागो च? धम्मयागो च, एतदग्गं भिक्खवे इमेसं द्विन्नं यागानं यदिदं धम्मयागो ति। एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति:14
यो धम्मयागं अयजी15 अमच्छरी16 तथागतो सब्बभूतानुकम्पी।
वृत्तं', एतमत्थं', अयम्पि, केवलं M. एतत्सूत्र भावार्थ द्र० सु० ९८ 2 अस्मि, C.D.E. ३ भिक्खवे भिक्खु, B.C.P.Pa. 4 ब्रह्म', B.P.Pa. 5 °धारो, B.M.; शेषेषु ह० °धरो। 6 ओरस, D. E.; B. ओरसा इत्यतः परं पुत्ता; वाक्य समूहार्थ द्र० अस्सलायनसुत्त ed. Pischel, P.9 7 °निमित्ता, D.E.Pa. 8 आमिस्स', P.Pa.
आमिस्स', B.P.Pa. 10 नास्ति D.E. 11 इमेद्वे मे, C. 12 आमिस्स", B. 13 नास्ति C. 14 आमिस्सनु°, B.; आमिस्स अनु, Pa. 16 एतमत्थं, अयम्पि, केवलं M. 16 अयजी, M.E.; अयजि, D.Pa.; असजि, P.; अस्सजी, C.; अस्सजि, B. 16 °इ, B. P.Pa. 17 सब्बसत्तानुकम्पीति, Aa.; M. पश्चात् ११ °कम्पी, किन्तु शेषेषु ह. °कम्पितं सहव लिखितं B, ११ पश्चात् तं, C. °कम्पिनं। ८६ ]
[ चतु. १
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #95
--------------------------------------------------------------------------
________________
चतु. २ ]
चत्तारि सुत्तं
तं तादिसं देवमनुस्ससेट्ठ 1 सत्ता' नमस्सन्ति भवस्स पारगुन्ति ॥ अयम्पि अत्यो वुत्तो भगवता इति मे सुतन्ति ॥ १॥
१०१ - चत्तारि सुत्तं [चतु. २]
*चत्तारि मानि भिक्खवे अप्पानि चेव सुलभानि च तानि च अनवज्जानि । कतमानि चत्तारि ? पंसुकूलं भिक्खवे चीवरानं अप्पञ्च सुलभञ्च तञ्च अनव । पिण्डियालोपो भिक्खवे भोजनानं अप्पञ्च सुलभञ्च तञ्च अनवञ्जं । रुक्खमूलं भिक्खवे सेनासनानं अप्पञ्च सुलभञ्च तञ्च अनवज्जं । पूतिमुत्तं भिक्खवे भेसञ्जानं 10 अप्पञ्च सुलभञ्च तञ्च अनवज्जं 11 । इमानि खोभिक्खवे चत्तारि अप्पानि चेव सुलभानि च 12 तानि 1 3 च 1 3 अनवज्जानि । यतो खो भिक्खवे भिक्खु 14 अप्पेन च तुट्ठो होति सुलभेन च, 1 4 इमस्साहं 15 अञ्ञ्ञतरं सामञ्ञङ्गन्ति वदामीति ।
अनवज्जेन तुटुस्स अप्पेन सुलभेन च । न सेनासनमारम्भ चीवरं पानभोजनं ।
6
विघातो होति चित्तस्स दिसा नप्पटिहञ्जति ॥ ये चस्स धम्मा अक्खाता सामञ्ञस्सानुलोमिका । अधिग्गहीता 17 तुट्ठस्स अप्पमत्तस्स भिक्खुनो 18 ति ॥ २ ॥
[ ८७
1. मनुस्सानं से, B. C. 2 सक्का, C. Pa. ★ M. नास्ति Pi. 5 गतानि च, P; C. " चीवरं, D.E. 7 भोजनं D.E. 9 भेसज्जं D.E. 10 अनवज्ज्ञानं, C. B. 13 भिक्खु तुट्ठो होति अप्पेन 14 तस्साहं, D.E.; इदमस्साहं, P. Pa. D. E.; न पत्ति, Pa., हञ्जसि, B. C.D.E. A.; Burmese ह० आदितः इंत्यतो यावद् तुट्ठस्स
गुति, B. C. P., गूति, तानि च Pa; तानिचतारि, 8 सेनासनं, D.E.M.P.Pa. 11 नास्ति D.E. 12 नास्ति चवे सुलभेनच अनवज्जेन, D.E. 15 नपटि, M.P.; नप्पति, B. C. 16° इता, B.M. 17 भिक्खुनो, सिक्खतो. Pa; न सन्ति सर्वा गाथा, second, द्वितीयं त्यक्तः खंडः —जानतो अहं भिक्खवे इत्यतः पर परतन किन्तु योज्यते सुत्त 18 अहं, B. Pa.
* संपूर्ण सुत्तं अङगुत्तरनिकाये चतु० २७
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #96
--------------------------------------------------------------------------
________________
८८ ] इतिवृत्तकं
[ चतु. ४ १०२-जानं-सुत्तं [चतु. ३] जानतोहं भिक्खवे पस्सतो आसवानं खयं वदामि, नो अजानतो अ अपस्सतो । किञ्च भिक्खवे जानतो किं+ पस्सतो आसवानं खयो होति? इदं दुक्खन्ति भिक्खवे जानतो पस्सतो आसवानं खयो होति', अयं दुक्खसमुदयो ति भिक्खवे जानतो पस्सतो आसवानं खयो होति, अयं दुक्खनिरोधो ति भिक्खवे जानतो पस्सतो आसवानं खयो होति, अयं दुखकनिरोधगामिनी' पटिपदा ति भिक्खवे जानतो पस्सतो आसवानं खयो होति । एवं खो भिक्खवे जानतो पस्सतो10 आसवानं खयो होतीति11।
सेखस्स सिक्खमानस्सा उजमग्गानुसारिनो। खयस्मि पठमं जाणं ततो अझा अनुत्तरा1 3 ॥ ततो अञ्ञा विमुत्तस्स विमुत्तिज्ञाण + मुत्तमं । उप्पज्जति खये जाणं खीणा1 5 संयोजना15 इति । न त्वेविदं16 कुसीतेन बालेनमा विजानता17 । निब्बानं अधिगन्तब्बं18 सब्बगन्थपमोचनन्ति ॥३॥
१०३-समण-सुत्तं [चतु. ४] ये हि केचि20 भिक्खवे समणा वा21
1नो अपस्स D.E.Pa. किञ्चि , B.C.D.E. किं, M.P.; कि, B.; किञ्चि , D.E.; नास्ति C, Pa. +खयो ति, Pa. खयो ति, Pa. 6 °ई, C.D.E.; शेषेषु ह० °इ, पतिप्,' P.Pa तं, P.; नास्ति C. Pa.
सर्वत्र ह. किन्तु M. पठति एवं पस्सतो इत्यतः प्राक। 10 होति, B.C.M. 11 भिक्खमानस्स, C.; खयमानस्स Pa. 1'अनन्तरा, M. Pa.; शेषेषु ह. अनुत्तरा। 13 साद्धं, ज, B.p.; अन्यत्र ह. एकेन 1+खीण, C.D.; खीणं, संयोजन, M. आद्यं गाथा द्वयं द्र० अङगुत्तरनिकाय ३.८४ 15 तोचरं, Bc 16A. पाठः-मकारो पदसन्धिकरो, द्र० Ed. Muller, pali. Gr. P. 63.; बालेन अविज्° B.C.; वालेन अन्ता (?), D.E. 17 °गन्धब्ब, B. 18 °गन्य', M.; शेषेषु ह० गन्ध। 19 काचि B.; योहि को चि,C. 20 नास्ति D.E.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #97
--------------------------------------------------------------------------
________________
चतु. ४ ]
समण-सुतं
[८९
ब्राह्मणा' वा इदं दुक्खन्ति यथाभूतं नप्पजानन्ति' , अयं दुक्खसमुदयो ति यथाभूतं नप्पजानन्ति, अयं दुक्खनिरोधोति यथाभूतं नप्पजानन्ति', अयं दुक्खनिरोधगामिनी पटिपदा ति यथाभूतं नप्पजानन्ति, न ते मे भिक्खवे समणा वा ब्राह्मणा वा समणेसु वा समणसम्मता ब्राह्मणेसु वा ब्राह्मणसम्मता', न च” पनेते' आयस्मन्तो सामञ्जत्थं वा ब्राह्मञ्जत्थं९ वा दिट्ठव धम्मे सयं अभिज्ञा सच्छिकत्वा उपसम्पज्ज विहरन्ति। ये10 च खो केचि10 भिक्खवे समणा वा ब्राह्मणा वा इदं दुक्खन्ति यथाभूतं पजानन्ति, अयं दुक्खसमुदयो ति यथाभूतं पजानन्ति, अयं दुक्खनिरोधो ति यथाभुतं पजानन्ति, अयं दुक्खनिरोधगामिनी12 पटिपदा1 ति यथाभूतं पजानन्ति, ते खो मे14 भिक्खवे समणा वा ब्राह्मणा वा समणेसु चेव समणसम्मता, ब्राह्मणेसु च ब्राह्मणसम्मता, ते च पनायस्मन्तो समझत्थञ्च1 ब्राह्मञ्जत्थञ्च17 दि8 व धम्मे सयं अभिजा18 सच्छिकत्वा उपसम्पज्ज विहरन्ती ति19 ।
ये दुक्खं नप्पजानन्ति ' अत्थो20 दुक्खस्स सम्भवं । यत्थ च21 सब्बसो दुक्खं असेसं उपरुज्झति ।। तञ्च मग्गं न जानन्ति दुक्खूपसमगामिनं । चेतोविमुत्तिहीना23 ते23 अथो24 पाविमुत्तिया। अभब्बा25 ते अन्तकिरियाय ते26 वे26 जातिजरूपगा27 ॥
1B.P.Pa. सर्वत्र-ब्रह्म, अ, ब्रह्मणत्थं, शेषेषु ह० चापिM. सर्वदा ब्राह्म। 2न प,° P.Pa. ई°,C.D.E.; शेषेषु ह० इ०, न ते मे, M., शेषेषु ह० न मे ते। चेव, P.Pa. नास्ति C. ते चपन, B. 8 °मन्तो, M.P.Pa.; °मन्ता, B.D.E.; मन्ति, C. 9 °अत्तं, B.P.Pa. 10 ये हि केचि, D.E.; सच्छिकत्वा......केचि इति स्याने Pa. पाठ:-- तंनप्पजानन्ति C. 11 इदं, C. 12 °ई,D.E.; अन्येषु ह. C. नास्ति गामिनी। 13 पति, P.Pa. 14 ते खो मे, M.P.; ते न खो मे, B.C.Pa.; ते च खो मे, D.E. 15 °ओ, M.P.; अन्येषु ह.. °आ, 16 °अत्तञ्च, B.P.Pa. 17 ब्रह्मणतणत्तञ्च, P.Pa.; नास्ति. B. 18अभिज्ञाय C., संपूर्ण वाक्यकृते द्र• अङगुः-नि० चतु० ५।१ 19विहरतीति, B.C. 20अत्थो, C.; यतो, B. 21यत्थञ्च, D.E.; यथा च, C.; यतो च, B. 2 दुक्खुप', B.M.P.Pa. 23 विमत्तिनातेन, C.; °विमुत्तिसम्पन्ना, B. 24अत्थो, B.C. 25 भब्बा, Pa. 20न ते, B.C. 27°जरुप', B.,B.C.D.E. योज्यते--ति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #98
--------------------------------------------------------------------------
________________
[ चतु. ५
इतिवृत्तकं ये चदुक्खं पजानन्ति अथो दुक्खस्स सम्भवं । यत्य च सब्बसो दुक्खं असेसं उपरुज्झति ॥ तञ्च मग्गं पजानन्ति दुक्खूपसमगामिनं । चेतो विमुत्तिसम्पन्ना अथो पञ्जाविमुत्तिया । भब्बा ते अन्तकिरियाय न ते जातिजरूपगा ति ॥
१०४—सील-सुत्तं चतु. ५] ये ते भिक्खवे भिक्खु सील सम्पन्ना समाधिसम्पन्ना पञ्जासम्पन्ना विमुत्तिसम्पन्ना विमुत्तिजाणदस्सनसम्पन्ना10 ओवादका विज्ञापका11 सन्दस्सका समादपका12 समुत्तेजका 1 3 सम्पहंसका14 अलंसमक्खातारो। 5 सद्धम्मस्स16 दस्सनम्पह17 भिक्खवे तेसं भिक्खूनं बहुपकारं18 वदामि, सवन19 म्पह19 भिक्खवे तेसं भिक्खनं बहपकारं वदामि, उपसडकमनम्पहं20 भिक्खवे तेसं भिक्खून बहुपकारं वदामि, पयिरुपासनम्पहं21 भिक्खवे तेसं भिक्खूनं बहुपकारं वदामि, अनुस्सरणम्पहं भिक्खवे तेसं भिक्खून बहूपकारं वदामि, अनुपब्बज्जम्पहं भिक्खवे तेसं भिक्खुनं बहपकारं वदामि। तं किस्स हेतु? तथारूपे भिक्खवे
नास्ति B. 'यतो, B.C.M.P.Pa. यत्त, B. 'दुक्खुप', B.P.Pa. अत्थो, C. 6भब्बा, M.; अन्येषु ह. सब्बा। 7°जरुप, P.Pa.; B. चरम गाथा, द्वयं द्विः प्रथमः पादो त्यशुद्धः 8 B. एतत्सूत्र स्यायेनां शेन द्र० पुग्गलपात्ति, ४॥२३ द्वितीयां शेन द्र० पुग्ग ०३।१३
१ नास्ति P.Pa. 10 नास्ति B.C.P.Pa. 11 पश्चात-विज्ञ, P.Pa. योजयतः अधवोधका, इति अववोधका-स्थाने A. व्याख्या 12 °पिका B. 13 °जिका, B. 1+ °सिका, B. 15सलसमत्तका, C.; अलंसम्मत्तका। सद्धम्मस्स द°, B. 16 सदस्स, C.; नास्ति D.E.; पश्चात्-सद्ध° P.Pa. योजयतः देसेतारो, A. व्याख्या 17पह, यच्च षड् वारमिह, अपिअहं, B. सर्वदा-अहं नास्ति P; C.D.E.M. प्रात्यने कर्मवचने सर्वदा अनुस्वार; दस्सनं सहं, C. 18 केवलं C. पाढः प्रायः सर्बदा बहुप; अन्येषु ह० बहु. D.E. सर्वदा वहकारं; C. च प्रथमवारं 19 सवानं सवं, C.; समणं पह D.E. 20पहान, C. पयिरूप, B.; पतिरुप', C.; पुस्तके नास्ति Pa. पयिर', अनुस, अनुप
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #99
--------------------------------------------------------------------------
________________
चतु. ५ ] सील-सुतं
[९१ भिक्खू सेवतो भजतो पयिरुपासतो अपरिपूरो पि सलीक्खन्धो भावनापारिपूरि गच्छति, अपरिपूरो पि समाधिक्खन्धो भावनापारिपूरि गच्छति, अपरिपूरो पि पञ्जाक्खन्धो भावनापारिपूरिं गच्छति, अपरिपूरो पि विमुत्तिक्खन्धो भावनापारिपूरि गच्छति', अपरिपूरो पि विमुत्तिञाणदस्सनक्खन्धो भावनापारिपूरिं गच्छति। एवरूपा च ते भिक्खवे भिक्खू सत्थारो' ति10 पि वुच्चन्ति, सत्थवाहा।। ति पि10 वुच्चन्ति, रणजहा 2 ति पि वुच्चन्ति, तमोनुदा ति पि10 वुच्चन्ति आलोककरा ति पि13 वुच्चन्ति, ओभासकरा ति पि वुच्चन्ति, पज्जोतकरा ति पि वुच्चन्ति, उक्काधारा ति पि उच्चन्ति, पभङकरा ति पि वुच्चन्ति, अरिया ति पि वुच्चन्ति, चक्खुमन्तो15 ति पि वुच्चन्तीति।
पामुज्जकरणं16 ठानं एवं17 होति विजानतं18 । यदिदं भावितत्तानं अरियानं धम्मजीविनं1 ॥ ते जोतयन्ति20 सद्धम्मं भासयन्ति पभङकरा । आलोककरणा धीरा चक्खमन्तो रणजहा21 ॥ येसं वे22 सासनं सुत्वा सम्मदज्ञाय2 3 पण्डिता। जातिक्खयम24 भिज्ञाय नागच्छन्ति पूनब्भवन्ति ॥५॥
1अनुसर, P.; अनुसयं, C. नास्त्येद् वाक्यं D.E. 'नास्ति C. परिरुप, B.Pa. 4 M. सर्वदा पूरि; B.C.P.Pa. सर्वदा पूरि, इह सूत्रे
पञ्जाक्ख° D.E.P. D.E.Omit this sentence. 'नास्ति एतद्वाक्यम् ऊ कारः केवलं M. सत्तारो, C. नास्तिC. 10जातकन्ता रादिनित्थरणतो सत्तवाहा ति A.; सत्तवाहो, C.P.Pa. 11 °हो, C.; मरणजहा, D.E. 12आलोक-दिवाकरा वा ति व, Pa.; पज्जोतक° इत्यतः प्राक। 1"यथा A.M.; अन्येषु ह० पभ उक्क° इत्यतः प्राक्; उक्ककरा, B.; पभाकरो, Pa. 14 °मन्ता, B.C. 10 पामोज्ज° D.E.; पामुज्जकरण, B.; °करणट्ठाणं, C.; कारणं, P.Pa. 16एतं, B.D.E.P.Pa. 17 विज्जानं, C. 18जीवितं, D.E. 1 जोतस्सन्त, C.; वोमारन्ति Pa. 20°जहो, B.C.;°चहा P. 21चे, B.; च D.E. सद्धम्माय, B. 23 °म केवलं M.; अन्येषु ह०°..
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #100
--------------------------------------------------------------------------
________________
९२ ]
इतिवृत्तकं
[ चतु. ७
१०५-तण्हा-सुत्तं [चतु. ६] * चत्तारो-मे भिक्खवे तण्डप्पादा यत्थ भिक्खुनो तण्हा उप्पज्जमाना उप्पज्जति । कतमे चत्तारो? चीवरहेतु वा भिक्खवे भिक्खुनो तण्हा उप्पज्जमाना उप्पज्जति, पिण्डपातहेतु वा भिक्खवे भिक्खुनो तण्हा उप्पज्जमाना उप्पज्जति, सेनासनहेतु वा भिक्खवे भिक्खुनो तण्हा उप्पज्जमाना उप्पज्जति, इतिभवाभवहेतु वा भिक्खवे भिक्खुनो तण्हा उप्पज्जमाना उप्पज्जति, इमे खो भिक्खवे चत्तारो तण्हप्पादा यत्थ भिक्खुनो तण्हा उप्पज्जमाना उप्पज्जतीति ।
तण्हादुतियो पुरिसो दीघमद्धानं संसरं । इत्थभावज्जथाभावं संसारं नातिवत्तति ।। एवमा' दीनवं जत्वा तण्हा दुक्खस्स सम्भवं । वीततण्हो अनादानो सतो भिक्ख परिब्बजे ति ॥६॥
१०६ --ब्रह्म-सुत्तं [चतु. ७] 10 सब्रह्म कानि भिक्खवे तानि कुलानि येसं पुत्तानं माता पितरो अज्झागारे पूजिता होन्ति । सपुब्बदेवतानि 1 भिक्खवे तानि कुलानि येसं पुत्तानं मातापितरो अज्झागारे पूजिता होन्ति। सपुब्बाचरियानि भिक्खवे तानि कुलानि येसं पुत्तानं माता पितरो अज्झागारे पूजिता होन्ति1 31 साहुनेय्यकानि1 + भिक्खवे तानि कुलानि
नास्ति D.E. 2 इतिभगवाभ,C. 3° भिक्खवे त°, B.C.; Pa. एतस्य सूत्रस्य गद्यभागेऽतिसंदिग्धः पाठः। सर्वत्र ह. Pa. पुस्तकं विहाय अद्धान-इति पाठः। 5 °सार, P.Pa. संसरं, B. 'एतं, D.E. तणहं , M.; तण्हाहेतु स्स, Pa. 'ता एव गाथा १५ सूत्रे 10संपूर्ण सूत्रं दृश्यते अडगुत्तरनिकाये-तिक० ३१, चतु० ६३ च । तिकनिपात-पाठः समीचीनतमः गाथानुकूल्यात्। अस्य सूत्रस्य द्वितीयं (सपुब्बदेवतानि) अधिकम् । पुन्ब, अन्तरा स-, C. Pa.
12 °आगारेसु, B. 13 यथा A.D.E. अन्येषु ह. नास्तीदं तृतीयं वाक्यं (सपुब्बाचरियानि), यद्यपि पुब्बाचरिया-इति अपराद्धे अस्य सूत्रस्य सर्वत्र ह. योज्यते (पंचमः D.E., चतुर्थः शेषेषु ह०) पाहुणेय्यकानि (सपाहुन , M.; सापिहण', P.) भिक्खवे तानि कुलानि येसं पुत्तानं...न तु इदंमिव एतत्सूत्रोत्तरार्धे नास्ति चA. 14आहण,° B.C.P.Pa.
*संपूर्ण सूत्रं अडगुत्ता०—निक० चतु० ९.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #101
--------------------------------------------------------------------------
________________
चतु. ८] बहूपकार-सुत्तं
[ ९३ येसं पुतानं माता पितरो अज्झागारे पूजिता होन्ति। ब्रह्मा ति भिक्खवे मातापितूनं 3 एतं अधिवचनं। पुब्बदेवता ति भिक्खवे मातापितूनं एतं अधिवचनं । पुब्बाचरिया ति: भिक्खवे मातापितूनं एतं अधिवचनं । आहुनेय्या ति भिक्खवे मातापितूनं एतं' अधिवचनं । तं किस्स हेतु ? बहुपकारा लोकस्स दस्सेतारो ति।
ब्रह्मा ति मातापितरो पुब्बाचरिया ति वुच्चरे । आहुनेय्या च पुत्तानं पजाय अनुकम्पका ॥ तस्मा हि ने11 नमस्सेय्य सक्करेय्य च12 पण्डितो। अन्नेन अथो पानेन वत्थेन सयनेन च । उच्छादनेन न्हापनेन13 पादानं धोवनेन च ॥ ताय नं पारिचरियाय मातापितूसु पण्डितो। इधेव नं पसंसन्ति पेच्च सग्गे पमोदतीति ॥७॥
१०७-बहूपकार-सुत्तं [चतु. ८] बहूपकारा1 5 भिक्खवे ब्राह्मणगहपतिका! तुम्हाकं, ये वो पच्चुपट्ठिता चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारेहि। तुम्हे पि18 भिक्खवे बहूपकारा ब्राह्मणगहपतिकानं20,यं नेसं धम्म देसेथ आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं, सात्थं 22 सब्यञ्जनं23 केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेथ 24 | एवमिदं भिक्खवे अञ्जमनं निस्साय ब्रह्मचरियं वुस्सति25 ओघस्स नित्थरणत्थाय 26 सम्मा दुक्खस्स अन्तकिरियायाति ।
1 आगारेसु,B. ब्रह्मणा ति, B.C.; ब्रह्मका ति Pa. 3 °पितुनं,D.E. 4 °देवा, B.P.Pa. एव एतं,B. चरियानीति, B. 'नास्ति B. 8पुब्बदेवता...... अधिवचनं Om. C. बहपकारा, B. M.P.Pa. 10बच्चरे–इत्यतः परं C. पाठः-पे-B.-प-
'ते, D.E. 12सक्कार,° B.; सक्करेय्या च, C.;°एय्याथ, D.E. I हापनेन, C.D.E. न्हानेन, M. 14पमोदति, C.
बहुप', B.M.P. 1 ब्रह्मण', P.Pa.; ब्रह्मणा, B. 'ते, C.; B. M. पुस्तकयोः वो, ते--इतीव। 18हि, B. 1°बहुप,B.M.P.Pa. 20ब्रह्म B.P.Pa. 21तेस, C. 2'सत्थ,°M.P. 23 सव्य', B.M.P.Pa. 2+सोत,D.E. 25वच्चति P. 26 °त्ताय, B.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #102
--------------------------------------------------------------------------
________________
[चतु. ९
९४ ]
इतिवृत्तकं सागारा अनागारा च उभो अञ्ञोजनिस्सिता । आराधयन्ति सद्धम्मं योगक्खेममनुत्तरं ॥ सागारेसु च चीवरं पच्चयं सयनासनं । अनागारा पटिच्छन्ति परिस्सयविनोदनं । सुगतं पन निस्साय गहट्ठा10 घरमेसिनो। सद्दहाना11 अरहतं अरियपञ्जाय12 झायिनो ॥ इध धम्मं चरित्वान मग्गं] 3 सुगतिगामिनं । नन्दिनो देवलोकस्मि मोदन्ति कामकामिनोति ।।
१०८-कुहना-सुत्तं [चतु. ६] य केचि भिक्खवे भिक्खू कुहा थद्धा लपा सिङगी उन्नला 16 असमाहिता, न मे16ते भिक्खवे भिक्खू मामका, अपगताच ते भिक्खवे 18भिक्खू इमस्मि धम्मविनये वुद्धि विरूळ्हिं20 वेपुल्लं आयज्जन्ति। ये च खो21 भिक्खवे भिक्खू
सगारा B.C.D.E. 'अनग° C.M. D.E.P.Pa.व, अनाग°-- इत्यतः प्राक्, * आरामयन्ति, C. यथा D.E.M.A.; B.C.P.Pa. पाठ:-योगक्खेमस्स पत्तिया।
"सगार,° B.; सागर्,' D.E. अनग्, M.; अनागारं, B. 8अपरिस्स,° B.; परिस्सयन्तिविन, D.E.; सरिसस्सविन C.; A. पाठः परिस्सयविनोदनन्ति उतुपरिस्सयादिपरिस्सयगहणं विहारादि आवसतं, सुगतं, D.E.Aa. (P. Pa.पाठः संदिग्धः); युग्गलं, M.; सद्धम्म B.C.; पाठोऽशुद्धश A. व्याख्याति पुग्गलं, तस्य चरमं वाक्यं-सावको हि इध पुग्गलो हि (?) अधिप्पेतो। 10घरदा, P.Pa. 1Iसहाना D.E.: सट्टहानो, B.C.M. P.Pa.Aa. 12°पञ्जाच, D.E.; धम्मसञ्चाय, B.; धम्मस, C.
13सगं, C. 1 सिङगी, D.E.P.Pa. सीगीति, Aa.; सिङगा, B.C.M.; सङगो इत्यस्यसं प्रदानं, पाठ आवा व शद्धः A. व्याक्यान्तं-एवंवत्तेहि संघ (?)-सदिसेहि पाकटकिलेसेहि समन्नागता। 15 उन्नळा, M. 16नच ते C. 17 अपागता, C. 18नास्ति D.E. नास्ति B.C.P.Pa. 20विरूलिहं, B.M.P.Pa. (न तु B.Pa.)। खोते, D.E.P.Pa.
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #103
--------------------------------------------------------------------------
________________
चतु. १० ] पुरिस-सुत्तं
[ ९५ निक्कुहा 1निल्लपा धीरा अथद्धा सुसमाहिता, ते च खो मे भिक्खवे भिक्खू मामका, अनपगता च ते भिक्खवे भिक्खू इमस्मा धम्मविनया, ते च भिक्खवे भिक्खू इमस्मि धम्मविनये वुद्धि विरूळ्हिं' वेपुल्लं आपज्जन्तीति ।
कुहा थद्धा लपा सिङगी उन्नला' असमाहिता । न10 ते धम्मे विरूहन्ति10 सम्मासम्बुद्धदेसिते ॥ निक्कुहा1 निल्लपा12 धीरा अथद्धा! 3 सुसमाहिता |
धम्मे विरूहन्ति 6 सम्मासम्बुद्धदेसिते ति ॥९॥*
१०६-पुरिस-सुत्तं [चतु. १०] सेय्यथा पि भिक्खवे पुरिसो नदिया सोतेन आवय्हेय्य17 पियरूपसातरूपेन18, तमेनं चक्खुमा पुरिसो19 तीरे ठितो दिस्वा एवं वदेय्यः किञ्चापि खो त्वं अम्भो20 पूरिस21 नदिया सोतेन ओवय्हसि पियरुपसातरुपेन । अत्थिचेत्थ हेदा रहदो24
यथा B.C.M., द्र० द्वितीया गाथा; P. पाठ:-असन्धा Pa. अवन्धा=अथद्धा; D.E. पाठः निक्क° नित्थद्धा निलपा धी° आवन्धा सुस; A. न सुव्याख्याति सुखपक्खं नास्ति M.Pa. नास्ति B.C.P.Pa. * इमस्मा D.E.; इमम्हा B.C.M.P.;Pa. नास्ति इम अधस्तनाः शब्दाश्च यावद् इमस्मि । ते च कल्पनया च ते, P.; न च ते, C.; ते, नास्ति तु च, B.M.; किन्तु B, पाठे च, इमस्मि इत्यतः प्राक; D. E. पाठेइमस्मिञ्चे ते धम्मविनये (न तु- भिक्खवे भिक)। विरूलिहं, B.M. P.Pa.(न तु B.P.Pa.) सिङिग, E.P.Pa; सिङगी, D.; सिङगा, B.C.M. उन्नळा, M. न ते..., सुसमाहिता; नास्ति 10विरूहन्ति केवलं M.; विरूळहन्ति, B.C.D.E.P. (B.P. कारण उ सह).
निकहा, D.E. 1"निलपा, D.E. 13 असद्धा, P. 14न ते...., सुसमाहिता; तास्नि Pa. 15च B. 16विरूहन्ति केवलं M.; विरूळहन्ति, B.C.D.E.P.Pa. (B.P.Pa. उ कारेण सह).
17 अहुव्हे, D.; ओवुय्ह, P.; ओरुय्ह, B.Pa.; गुय्हति, C. 18पिपरूपेन स, P.Pa. 1 पूरिसो, P. 20अब्भो, B. 21पूरिसो, P.Pa. 22ओवुय्हति, M.; वुय्हसि, C.; ओवुय्ह, D.E. 23°सातरूपमन, B.; रूपंपन, C.; पियरूपेन स्', P.Pa.BE.D. 24 दहदो, M.
*इदं सूत्रं अडगुत्त० निका० चतु० २६ अपि
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #104
--------------------------------------------------------------------------
________________
९६ ]
इतिवुत्तकं
[चतु. १०
सउम्मि सावट्रो सगहो सरक्खसोयं त्वं अम्भोपुरिस पापुणित्वा मरणं वा निगच्छसि मरणमत्तं वा दुक्खन्ति। अथ खो सो भिक्खवे पुरिसो तस्स पुरिसस्स सदं सुत्वा हत्थेहि च पादेहि च पटिसोतं वायमेय्य । उपमा खो मे अयं 10भिक्खवे कता अथस्स विज्ञापनाय11 । अयं चेत्थ अत्थोः नदिया सोतो। ति1+ खो भिक्खवे छन्नेतं अज्झत्तिकानं15 आयतनानं अधिवचनं ; हेट्ठा रहदो16 ति खो भिक्खवे पञ्चन्नं ओरम्भागियानं संयोजनानं अधिवचनं; सउम्मीति खो भिक्खवे कोधूपायासस्सेतं18 अधिवचनं; सावट्टो ति खो भिक्खवे पञ्चचन्नेतं कामगुणानं अधिवचनं; सगहो सरक्खसो ति खो19 भिक्खवे मातुगामस्मेतं अधिवचनं; पटिसोतो20 ति खो भिक्खवे नेक्खम्मस्सेतं अधिवचनं; हत्थेहि च पादेहि च वायामो ति खो भिक्खवे विरियारम्भस्सेयं तं अधिवचनं चक्खुमा पुरिसो22 तीरे ठितो ति23 खो भिक्खवे तथागतस्सेतं अधिवचनं अरहतो सम्मासम्बुद्धस्साति ।
सहापि24 दुक्खेन जहेय्य कामे* योगक्खेमं आयति25 पत्थयानो26 । सम्मप्पजानो27 सुविमुत्तचित्तो विमुत्तिया फस्सये 28 तत्थ तत्थ ॥
सऊमि,M.; चऊमि, D.E. 'अब्भो, B. पापुणेत्वा,P.Pa.; रहदं पापुणेत्वा, E., न कारेण सह D. +मार, P.Pa. निगच्छति, C.
नास्ति B. नास्ति D.E. यापेय्य, C. अयं मे, D.E. 10विजापना, B.C.P.; °पनान, Pa. 11 अयं वे चेत्थ, C.; अयंञ्चेव, Pa; अयमेवत्थ, D.E. 1सोता, P.Pa. 1 नास्ति B. 1 तण्हाय सोतं, D.E. पियरूपं स', B.C.M. 16अधिझत.. D.E.
दहदो, M. 18 उम्मीति, D.E.Pa.; सऊमीति, M.; अभीति, D.E. 19कोधूप', E.Pa., °उप° शेषेषु ह. पायस्सेतं, D.E.
20नास्ति B.C. D.E.Pa. 21पटिसोतो, B.C.M.P.Pa.; पतिसोता ति, D.E.; नास्ति क्वचिदपि ह. पीटसोतं। 22 निक्ख, B.; नेक्खमस्स्, M. 234° ती, ति नास्ति Om. C. 24 पहासि, C.M.; स एव दुष्पाठः A.: महासिपि, B. 25 आयति, सर्वष १० 26 पत्थयमानो. P.Pa. पत्थमानो, C. 27 सम्मपज', P.; समप्प, Pa; सम्पजानो, B. 28 पस्सये, B.P.
* द्र० अङगु०-निका० चतु० २१२,३
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #105
--------------------------------------------------------------------------
________________
[ ९७
चतु. ११ ]
चर-सुत्तं स वेदगू वुसितब्रह्मचरियो। लोकन्तगू पारगतो ति वुच्चतीति ॥१०॥*
११०-चर-सुत्तं [चतु. ११] चरतो चे पि भिक्खवे भिक्खुनो उप्पज्जति कामवितक्को वा व्यापादवितक्को वा विहिंसावितक्को वाः तञ्चे भिक्खवेल भिक्ख अधिवासेति न-प्पजहति न विनोदेति न व्यन्तिकरोति न अनभावं गमेति, चरं पि भिक्खवे भिक्खु एवंभूतो10 अनातापी11 अनोत्तप्पी सततं समितं कुसीतो हीनविरियो ति वुच्चति । ठितस्स चे13 पि14 भिक्खवे भिक्खुनो उप्पज्जति कामवितक्को वा व्यापादवितक्को वा विहिंसावितक्को वा; तञ्चे भिक्खवे15 भिक्खु अधिवासेति नप्पजहति न विनोदेति न व्यन्तिकरोति न अनभावं गमेति, ठितो पि भिक्खवे भिक्खु एवं भूतो अनातापी अनो- त्तप्पी सततं समितं कुसीतो हीनविरियोति वच्चति ।-निसिन्नस्स चे पि15 भिक्खवे भिक्खुनो उप्पज्जति कामवितक्को वा व्यापादवितक्को वा विहिंसावितक्को वा; तञ्चे भिक्खवे16 भिक्खु अधिवासेति नप्पजहति न विनोदेति न व्यन्तिकरोति न अनभावं गमेति, निसिन्नो पि17 भिक्खवे भिक्खु एवंभूतो18 अनातापी अनोत्तप्पी सततं समितं
1 सित', M.P.; वुसित, B.C.Pa.; वुसितं,E.; सितं, D.;°चारियो, P.Pa' पारंग', B. वुच्चति, C.D.E.; P.Pa. पाठे वग्गो। +For चर D.E. पाठे-पर अस्मिन् सूत्रे चे-केवलं M. व्यु, अस्मिन् परतने सूत्रे च केवलं D.E.; शेषेषु ह० व्य। केवलं M.
न पज',D.E. व्य केवलं D.E.; शेषेषु ह. व्य; M. पाठः सर्वदा-व्यन्तिडकरोति। 10 द्र० अनभावकता अङगु० ३॥३३ 11 एवं पि भूतो, C. 12 अनातापी सर्वदा M.; शेषेषु ह. सर्वदा । 13°त्तप्पी, सर्वदा M., द्वि० श्च C.; °इ, B.C.; D.E.P.Pa. पाठः सर्बदा त्तापि, अस्मिन् परतने च सूत्रे
14 चे, नास्ति M. 15पि, नास्ति C. 16 केवलं M. 17पिखो, D.E. 18एवंपि भ,° C. 12C. नास्ति वाक्खण्ड:., (सयानस्स ...बुच्चति.)
*द्र० अङगु० निका० चतु० ॥२,३ + इदं च सूत्रं अङगु०-निका० चतु० ११
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #106
--------------------------------------------------------------------------
________________
९८ ]
इतिवुत्तकं
[ चतु. ११
कुसीतो हीनविरियोति वुच्चति ।-सयानस्स चे पि भिक्खवे भिक्खुनो जागरस्स उप्पज्जति कामवितक्को वा व्यापादवितक्को वा विहिंसावितक्को वा; तञ्चे भिक्खवे' भिक्खु अधिवासेति नप्पजहति न विनोदेति न व्यन्तिकरोति न अनभावं गमेति, सयानो पि भिक्खवे भिक्खु जागरो एवंभूतो अनातापी अनोत्तप्पी सततं समितं कुसीतो हीनविरियोति वुच्चति ।-चरतो चे पि भिक्खवे भिक्खुनो उप्पज्जति कामवितक्को वा व्यापादवितको वा विहिंसविातक्को वा; तञ्चे भिक्खवे भिक्खु नाधिवासेति' पजहति विनोदेति व्यन्तिकरोति अनभावं गमेति, चरं पि भिक्खवे भिक्खु एवंभूतो आतापी ओत्तप्पी सततं समितं आरद्धविरियो पहितत्तो ति वुच्चति । ---ठितस्स चे पि: भिक्खवे भिक्खुनो उप्पज्जति कामवित्तक्को वा व्यापादवितक्को वा विहिंसावितक्को वा:तञ्चे भिक्खवे भिक्ख नाधिवासेति पजहति विनोदेति व्यन्तिकरोति अनभावं गमेति, ठितो' पि भिक्खवे भिक्खु एवंभूतो आतापी ओत्तप्पी सततं समितं आरद्धविरियो पहितत्तो' ति वुच्चति ।-निसिन्नस्स चे पि10 भिक्खवे भिक्खुनो उप्पज्जति कामवितक्को वा व्यापादवितको वा विहिंसावितक्को वा; तञ्चे भिक्खवे11 भिक्खु नाधिवासेति पजहति विनोदेति व्यन्तिकरोति अनभावं गमेति, निसिन्नो पि भिक्खवे भिक्खु एवं भूतो आतापी ओत्तप्पी सततं समितं आरद्धविरियो पहितत्तो' ति वुच्चति।-सयानस्स12 चे पि13 भिक्खवे भिक्खुनो जागरस्स1 3 उप्पज्जति कामवितक्को वा व्यापादवितको वा विहिंसावितक्को वा; तञ्चे14 भिक्खवे : भिक्खु नाधिवासेति पजहन्ति विनोदेति व्यन्तिकरोति अनभावं गमेति, सयानो पि भिक्खवे भिक्खु जागरो एवंभूतो आतापी ओत्तप्पी सततं समितं आरद्धविरियो पहितत्तो ति दुच्चतीति।
चरं वा यदि वा तिट्ठ निसिन्नो उदवा सयं ।16 यो वितक्कं वितक्केति पापकं गेहनिस्सितं ॥ कुमग्गं17 पटिपन्नो18 सो मोहनेय्येसु मुच्छितो। अभब्बो तादिसो भिक्खु फुटूं19 सम्बोधिमुत्तमं ।
1चे, केवलं M. पिखो, D.E. नाधिव, सर्वदा ह. नडीध, B.C. D.E.; अनधिव,° P.Pa. 4° त्थो, C. नास्ति C. नास्ति D.E.P.Pa. निसिनो, C. भिक्खु जागरो एवं भ,
°C. १°त्थो, C. 10 नास्ति B.C. 11नास्ति D.E.P.Pa. 12यवेकटि (?),C. 1 नास्ति C. 1+तं चे पि, B. 1 केवलं M. 16द्र० सू० ८६ 17कुम्भगं, D.E. 18पति', D.E.Pa. 19 फटा, P.Pa.
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #107
--------------------------------------------------------------------------
________________
चतु. १२ ]
यो चरं । वा यो वितक्कं समयित्वान
भब्बो सो तादिसो भिक्खु फुट्ठं सम्वोधिमुत्तमन्ति ॥ ११ ॥
सम्पन्न - सुतं
तिट्ठ वा निसिन्नो उदवा सयं । वितक्कोपसमे * रतो ।
१११ *
--सम्पन्न - सुत्तं [ चतु. १२]
सम्पन्नसीला भिक्खवे विहरथ, सम्पन्नपातिमोक्ख पातिमोक्खा संवरसंवुता 7 विहरथ, आचारगोचरसम्पन्ना अनुमत्तेसु वज्जेसु भयदस्सावी', समादाय सिक्खथ 10 सिक्खापदेसु । सम्पन्न सीलानं भिक्खवे विहरतं, सम्पन्नपातिमोक्खानं 11 पातिमोक्खासंवरसंवुतानं 11 विहरतं, आचारगोचरसम्पन्नानं 12 अनुमत्तेसु वज्जेसु भयदस्सावीनं 1 3 समादाय सिक्खतं 14 सिक्खापदेसु किञ्चस्स 15 भिक्खवे उत्तरि16 करणीयं ? —चरतो 17 चे पि18 भिक्खवे भिक्खुनो अभिज्झा विगता होति, व्यापदो विगतो होति थीनमिद्धं विगतं होति, उद्धच्चकुक्कुच्चं विगतं होति, विचिकिच्छा पहीना होति, आरद्धं
* सम्पूर्णमिदं सूत्रं =
कारम, C. 2 त, M.; नास्ति Pa. D.E. पाठ: - यो परं यदि वा तिट्ठ समयि त्वान, D.E.M. ( = वुपसमेत्वा, A. ) समसित्वान, P. Pa.; । सम्मसित्वान, B. C. 4 ° पस्समे, P. Pa; ऊपसमे, D.E
'फुट्ठ, M.; शेषेषु ह०-- फुट्ठ (पु°, D.E.),
समोसो, D.E. द्र० सू० ३४, ७९, ८०
7 पार्टि°C.D.M.; सम्पन्नपातिमोक्ख संवर, B. C. M.P.; सर्वेण वाक्येन सह द्र० सूत्रं ९७ Pa. प्रथमं द्वितीयं वाक्यं च भ्रान्त्या मिश्रित संमिथ्य एकीकृतं 8 च, Pa. पाठे पुनः - भिक्खवे, आचार इ यतः परं । 9 °fa, B. C. P.; विनो, D.E. 10°थ, केवलं M.; °त, D.; °ति, B. C.E. P. Pa.; समादाय सिक्खति सिक्खापदेसु -- इत्यानेड्यते ( द्र० सु० ९७. अडगुत्त Index S. V. सिक्खापद), अत: सिक्खति - इतिप्रायः अयुक्तस्थाने, यथा चाधः 11° पार्टि, D.M.; सम्पन्नपातिमोक्खानं संवर B. C. सम्पन्नपातिमोक्खसंवर', P.M. 12 B.C. आम्रेड्यते-- भिक्खवे, आचार' इत्यतः परम् । 13 ° वीनं 14 farafa, B.C.P. 16 न तु सर्वत्र ह० केवलं चे, D.E.P.Pa.;
केवलं M.; विनं, D.E.P., वि, B. C.
15 किञ्चिस्स, D. E.; किचस्स, B.; 17 पर', D.E., यथा सू० ११०. केवलं —पि, B. C. ; द्र० सू० ११०.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ ९९
किस्स, M. 18 चे पि, M.;
= अङगु ० चतु० १२
www.umaragyanbhandar.com
Page #108
--------------------------------------------------------------------------
________________
१०० ] इतिवृत्तकं
[ चतु. १२ होति विरियं असल्लीनं, उपट्ठिता सति असंमुट्ठा,1 पस्सद्धो' कायो असारद्धो , समाहितं चित्तं एकग्गं, चरं पि भिक्खवे भिक्खु एवंभूतो आतापी ओत्तप्पी सततं समितं आरद्धविरियो पहिततो ति वुच्चति।-ठितस्स चे पि' भिक्खवे भिक्खुनो अभिज्झा विगता होति, व्यापादो विगतो' होति', थिनमिद्धं विगतं10 होति10, उद्धच्चकुक्कुच्चं विगतं11 होति', विचिकिच्छा पहीना होति, आरद्धं होति विरियं असल्लीनं, उपट्ठिता सति असंमुट्ठा', पसद्धो 2 कायो असारद्धो1 3, समाहितं चित्तं एकग्गं, ठितो पि भिक्खवे1+ भिक्खु एवंभूतो आतापी ओतप्पी सततं समितं आरद्धविरियो पहिततो ति वुच्चति ।-निसिन्नस्स चे पि16 भिक्खवे भिक्खनो अभिज्झा विगता होति, व्यापादो विगतो' होति', थीनमिद्धं विगतं17 होति, उद्धच्चकुक्कुच्चं विगतं11 होति11, विचिकिच्छा पहीना होति, आरद्धं होति विरियं असल्लीनं, उपट्ठिता सति18 असमुढा, पस्सद्धो कायो असारद्धो, समाहितं चित्तं एकग्गं, निसिन्नो पि20 भिक्खवे भिक्खु एवंभूतो आतापी2 ओत्तप्पी सततं समितं आरद्धविरियो पहितत्तो ति वुच्चति ।- सयानस्स 22 चे पि23 भिक्खवे भिक्खुनो जागरस्स अभिज्झा विगता होति, व्यापादो विगतो24 होति24, थोनमिद्धं विगतं25 होति 25, उद्धच्चकुक्कुच्चं विगतं26 होति26, विचिकिच्छा पहीना27 होति27, आरद्धं होति28 विरियं असल्लीनं, उपट्टिता सति असंमुट्ठा29,पस्सद्धो
- असंमुट्ठा, द्र० सम्मुस्स न ता, पुग्गल- पञ्जत्ति २८ असंमुस्सनता, धम्मसंङगणि १४,.... अप्पमुट्ठा, D.E., द्र० सुमङगल-विलासिनी I-p. II3,J.P.t.S., 1884, P.94. 2 °द्ध, C. अस्सार',C. + एतदग्गं, D.E.; B.C. आम्रघडते-चित्तं, एकग्गं इत्यतः परं। चरम्पि, B.C. D.E.; पर", D.E.
ति, नास्ति B.; 'त्थे तीति, C. D.E.Pa. नास्ति चे; B.C. नास्ति चे पि. 8 अविज्जा, D.E. ॥५॥, M. 10 नास्ति B.C. M.P.Pa.; (पे॥, C.;॥५॥, B). 11 नास्ति सर्वत्र ह. 12असंयुटु, P.; असंपमुट्ठा, Pa; अप्पम्मुट्ठा, D.; अपम्म', E. 13 आरद्धो, C. 1+नास्ति Pa. 15 °त्थिो , C. 16B.C.Pa. केवलं चे। 17 न सर्वत्र ह० (पे, C.; , B.) 18 उपट्टितस्सति, C. 1 अप्पमुट्ठा, D.E. 20 नान्ति B.C.D. 21 नास्ति D.E. 22 सयनस्स, B.C. 23 C. Pa. पाठे केवलं-चे. D.E. नास्ति चे पि। 241, M. 25 न सर्वत्र ह० (पे॥, C.;॥॥, B.) 26न सर्वत्र ह० 27 नास्ति M. 28 नास्ति C. 29 अपम्मुट्टो, D.E.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #109
--------------------------------------------------------------------------
________________
चतु. १३ ] लोक-सुत्तं
[ १०१ कायो असारद्धो, समाहितं चित्तं एकग्गं, सयानो पि भिक्खवे भिक्खु जागरो एवंभूतो आतापी ओत्तप्पी सततं समितं आरद्धविरियो पहितत्तो ति वुच्चतीति।
यतं चरे यतं ति? यतं अच्छे 4 यतं सये। यतं सम्मिजये भिक्ख यतमेनं पसारये ॥ उद्धं तिरियं अपाचिनं यावता जगतो10 गति10 । समवेक्खिता वा11 धम्मानं खन्धानं उदयब्बयं ॥ एवं विहारिमा तापि सन्तवृत्ति। मनुद्धतं । चेतोसमथसामीचिं16 सिक्खमानं सदा सतं17 ।। सततं18 पहितत्तो ति19 आह भिक्खं 20 तथाविषन्ति21 ॥१२॥
११२-श्लोक-सुत्तं [चतु. १३] वुत्तं23 हेतं। भगवता वुत्तमरहता ति मे सुतं । लोको भिक्खवे तथागतेन अभिसम्बुद्धो, लोकस्मा तथागतो विसञ्जत्तो; लोकसमुदयो भिक्खवे तथागतेन अभिसम्बुद्धो, लोकसमुदयो तथागतस्स पहिनो; लोकनिरोधो भिक्खवे तथागतेन अभिसम्बुद्धो, लोकनिरोधो तथागतस्स सच्छिकतो; लोकनिरोधगामिनी पटिपदा भिक्खवे तथागतेन अभिसम्बद्धा23, लोकनिरोधगामिनी पटिपदा तथागतस्स भाविता। यं23 भिक्खवे सदेवकस्स लोकस्स17 समारकस्स सब्रह्म
सतं, B.C. 2 परे, D.E. सतं, B. 'विट्ठ, C. असे, B. समिज्जये, M.; °आये, D.E.; समिञ्चये, B.P.; सम्मिज्जेय्य, C. द्र० सुमङगलविलासिनी, I. p. 196. पयतमेनं, D.E.,° - मेन, P.Pa.; सत्, B. पस्सार', P.Pa.
अपाचीनं-इति कल्पनया (= हेद्वा, A.); अपाचिनं, P.Pa.; अपाचिनि, B;°नी, C.;अपामिन D.E.; अपास्वि, M. 10जगतो, P.; जागतो,Pa; जगता, D.E.; जरातो, B.C.; गती, D.E.; यावताच लोकगति M. 11 व D. E.; अन्यहस्त लेखयाठे-च; सम्मपेक्खिता चम्मानं, C. 12 °व्ययं, D.E.
13 °इम, M.; °s, B.C.D.E.Pa.; विहारति, P. 14 सर्वत्र ह. नास्ति ' 15 सन्ति, D.E.: वत्तिम, M.; °ई, D.E.; °इ, P.Pa.;
वुद्धि, B.C. 16 °समत',C.; इच', B.M.P.Pa.:., M.17 नास्ति Pa. ! नास्ति D.E. 19 पिहितत्तोपि, D.E. 20 °उ, B.C. 21 विदन्ति, D.E. संपूर्ण सू० अङगृत्त०-निक० (ed. Morris) चतु० २३ 23 वृत्तहेतं, B.P.Pa.;"चेतं, C. 24 °बुद्धा केवलं M., अन्येषु ह०, Morris अङगु०-नि०, I.c. °वृद्धो। 25 यं हि हि, नतु-यं, Pa.
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #110
--------------------------------------------------------------------------
________________
१०२ ]
इतिवृत्तक
[ चतु. १३
कस्स सस्समणब्राह्मणिया पजाय सदेवमनुस्साय दिसुतं मुतं विज्ञातंपत्तं परियेसितं अनुविचरितं मनसा, यस्मा तं तथागतेन अभिसम्बुद्धं, तस्मा तथागतो ति वुच्चति। यञ्च भिक्खवे रत्ति तथागतो अनुत्तरं सम्मासम्बोधि अभिसम्बुज्झति, यञ्च रत्ति अनुपादिसेसाय निब्बानधातुया परिनिब्बायति, यं एतस्मि अन्तरे भासति लपति निद्दिसति , सब्बन्तं तथेव होति, नो अञ्जथा, तस्मा तथागतो ति वुच्चति । यथावादी भिक्खवे तथागतो तथाकारी यथाकारी तथागतो तथावादी, इति यथावादी तथाकारी, यथाकारी तथावादी, तस्मा तथागतो ति वुच्चति। सदेवके भिक्खवे लोके समारके सब्रह्मके सस्समण ब्राह्मणिया' पजाय सदेवमनुस्साय तथागतो अभिभू अनभिभूतो अञदत्थुदसो वसवत्ती तस्मा तथागतो ति वुच्चतीति । एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चतिः
सब्बलोकं अभिजाय सब्बलोकेयथातथं । सब्बलोकविसंयुत्तो10 सब्बलोके अनुपमो1॥ सब्बे12 सब्बाभिभू धीरो सब्बगन्थप्पमोचनो1 । फस्स परमा सन्ति14 निब्बानं अकुतोभयं ।। एस खीणासवो बुद्धो अनीघो। छिन्नसंसयो । सब्बकम्मक्खयं पत्तो विमुत्तो उपधिसङ्खये ।। एस सो भगवा बुद्धो एस सीहो अनुत्तरो। सदेवकस्स लोकस्स ब्रह्मचक्कं16 पवत्तयि ॥
1 ससमण', B.M.P.; 'ब्रह्म', B.P.Pa. विदन्ति, D.E. नास्ति D.E
निहिस्सति, B.; नदिस्सति, D.E. नास्ति D.E. यथाव P.Pa. (Pa. प्राक्तनं शब्दत्रयं नास्ति s). ससमण', B.P.M.; समण, नतु--स, C.; ब्रह्म', B.P.Pa.
वच्चति, नतु-ति, C.D.E. यथातथं, M.A.; अन्यत्र ह० तथागतो, तं, P. 10 °लोके, C.D.E.Pa.; हि संयुत्तो, C. 11 अनपमो (=अनुपम), C.D.E.; अनुप", B.; द्र० चरमा गाथा; अनुपेया, M.P.; अनुपयो, Morris L.C. (?) A पाठान्तर (अनूभयो?): अनुसयो ति (?) सम्बस्मि लोके सम्मादिट्टि तण्हादिट्टि उसयहि अनुसयो (?) तेहि उभयहि विरहितो। 12 सब्ब, C.; सते, D.E.; Morris L.C. पाठान्तर--सवे। 13 °गन्ध', B.C.D.E.P.; °ण्ठ, Pa.; °पम् , D.E.M.; °ब्बम', C. 14 परमो, D.E. परमं सत्ति, M.; A पाठः--फुटुस्साति फुटा अस्स करणत्थे.......फुट्ठा अनेनातिअत्थो (हस्तलेखे सर्वदा पु°, अस=अस्स) 15 अनिगो, C. 16ब्रह्मच, B.
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #111
--------------------------------------------------------------------------
________________
चतु. १३ ]
लोक-सुत्तं
[ १०३
इति देवा! मनुस्सा च ये बुद्धं सरणंगता संगम्म तं नमस्सन्ति महन्तं वीतसारदं ॥ दन्तो दमयतं' सेट्ठो सन्तो समयतं इसि । मुत्तो मोचयतं अग्गो तिण्णो तारयतं वरो॥ इति हेतं नमस्सन्ति महन्तं वीतसारदं सदेवकस्मि लोकस्मि नत्थि ते पटिपुग्गलो ति ॥ अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति ॥१३।। चतुक्कनिपातं निट्टितं तस्सु हानं ।
ब्राह्मणा ' (१००) चत्तारि (१०१) जानं ० (१०२) समण (१०३) सीला11 (१०४) तण्हा (१०५) ब्रह्मा (१०६)। वहूपकारा' (१०७) कुहना13 (१०८ पुरिसा (१०९) चरं' + (११०) सम्पन्न (१११) लोकेन (११२) तेदसाति ॥
इतिवुत्तके द्वादसाधिकसतं सुत्तन्ति 16 । इतिवृत्तकं निट्टितं 17 ।
देव', B.C., and Morris l.c. तथागत D.E. धम्मयतं सेठं, B. . +इति, B. व तं, P.; ठितं, Pa. केवलं M.
केवलं in M. उदानं M.P.Pa. 9°अ, C.; ब्रह्मण, B.M.P.Pa. (I take ब्राह्मणा as ablative: after br.) 10जानं, M.; जिना, B.P.Pa.; जिनास मण C.; परिजना, D.E. 11सील P.Pa. 12 अनुमीयते; बहुकारा, M.; बहुतरा, B.C.P.Pa. °ततरा, D.E. 13°न, D.; °ण, E.; कुहका, P.; कुह, M. 14 अनुमीयते वर, M.; च, B.C.P.Pa.; व, D.E. 1तेरसाति, M. 16द्वा, नास्ति D.E.; °धिकंसतसुत्त्° B.C.-Instead of this tine M. has the following verses:
सत्तबिसेकनिपातं दुक्खं वाबीससुत्तसङगहितं। समपञ्जासमथतिकं तेरस चतुकञ्च इति यमिदं ॥ द्विवसुत्तरसुत्त सते सङगायित्वा समादहिंसु पुरा । अरहन्तो चिरठितिया तमाहु नामेन इतिवृत्तन्ति ।। 17इतिवृत्तकपाळि नितिा, C.M.
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com
Page #112
--------------------------------------------------------------------------
________________ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com