________________
४ ]
इतिवृत्तकं
एतमत्थं भगवा अवोच । तत्थेतं इति वुच्चति -
यो सब्बं सब्बतो ञत्वा सब्बत्थेसु न रज्जति ।
स वे* सब्बं परिञ्ञा " सो सब्बदुक्खं 7 उपच्चगा " ति ॥ अयम्प अत्यो वृत्तो भगवता इति मे सुतन्ति ॥७॥
( ८ - मान- सुतं १|११८ )
वृत्तं तं भगवता वृत्तमरहता' ति मे सुतं - "मानं भिक्खवे ! अनभिजानं अपरिजानं तत्थ चित्तं अविराजयं अप्पजहं अभब्बो दुक्खक्खयाय । मानञ्च खो भिक्खवे अभिजानं परिजानं तत्थ चित्तं विराजयं पजहं भब्बो दुक्खक्खयाया'ति । एतमत्थं भगवा अवोच— तत्थेतं इति वुच्चति ।
मानुपेता अयं पजा मानगन्था' भवे 10 रता । मानं अपरिजानन्ता 1 आगन्तारो 12 पुनब्भवं । ये च मानं हत्वान 13 विमुत्ता मानसङखये 14 | ते मानगन्थाभिभून 15 सब्बदुक्खं 16 उपच्चगुन्ति " | अयम्पि अत्थो वृत्तो भगवता इति मे सुतन्ति ॥ ८ ॥
[ ११११८
1 सब्बसत्तेसु, P. Pa. 2 न पुन, B. 3 सज्जति, E, शोधितं रज्जति, D. अट्ठकथा व्याख्यान (ब्यतं,
5 सब्बं, B. C. P. Pa; सब्ब,
4 सवे, M.; सचे, B. C. P. Pa; सब्बे, D.E., एकंसेन) मपि वे -- सपक्षीयं ( स निपातमत्तं ) । M.D.E., D. पुस्तके शोधितं - सब्बं । • परिञा सो B. M. Pa.; परिज्जायो, C; परिज्ञातो, D. E.; A. पुस्तके-सब्बपरिञ्जा' ति सब्बं [ ? ] परिजाननतो यथावुत्तस्स सब्बस्स परिञ्जाभिसमयवसेन परिजाननतो सो हि [ ? ] यथावृत्तो योगावचरो अरियो । 'दुक्खमुप, ° M. ८. 9 ° गन्था, C. D. E. M.; गण्ठा, 10 भावे, B. 11 मानं न परिजानन्ति P. P. a. अगन्थारो C.; अगन्धारो P. Pa; आगन्त्वायो, B. 13 पहत्वान, D. E.; पहन्त्वान, B.; पहन्तान, M.; पहन्तानं, C. Pa. A. ( अट्ठकथा व्याख्यानंपजहित्वा) । 14° संयD.E.,D. पुस्तकेतु शोध्यते- 'संखये, मनसंखये, C. 15° गन्ताभि भुनो, M., गन्धाभिभूनो, C. P. Pa; भुनो च, B. ● क्खन्धाभिभूतो सो D.E. D. पुस्तकेतु शोध्यते- 'भूता, सो—त्यज्यसे । 'दुक्खमुप°, M. 17 उपज्झगा, C. P. Pa
8 उपज्झगा, C. P. Pa. P . Pa.; खन्धा, B. 12 आगन्तारो, D.E.M.;
०
16 O
Shree Sudharmaswami Gyanbhandar-Umara, Surat
70
www.umaragyanbhandar.com