________________
१।१।१० ]
दोस-सुत्तं
(६ - राग-सुत्तं १।१।६ ) वुत्तं हेतं भगवता वुत्तमरहता' ति मे सुतं-"लोभं भिक्खवे ! अनभिजानं अपरिजानं तत्थ चित्तं अविराजयं अप्पजहं अभब्बो दुक्खक्खयाय। लोभञ्च खो भिक्खवे ! अभिजानं परिजानं तत्थ चित्तं विराजयं पजहं भब्बो दुक्खक्खयायाति। एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति
येन लोभेन लुद्धासे सत्ता गच्छन्ति दुग्गति । तं लोभं सम्मदज्ञाय पजहन्ति विपस्सिनो। पहाय न पुनायन्ति इमं लोकं कुदाचनन्ति । अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति ॥९॥
( १०—दोस-सुत्तं १।१।१०) वुत्तं हेतं भगवता वुत्तमरहता'ति मे सुतं--"दोसं भिक्खवे ! अनभिजानं अपरिजानं तत्थ चित्तं अविराजयं अप्पजहं अभब्बो दुक्खक्खयाय। दोसञ्च खो भिक्खवे ! अभिजानं परिजानं तत्थ चित्तं विराजयं पजहं भब्बो दुक्खक्खयायाति। एतमत्थं भगवा अवोच । तत्थेतं इति वच्चति
येन दोसेन दुट्ठासे सत्ता गच्छन्ति दुग्गति। तं दोसं सम्मदचाय पजहन्ति विपस्सिनो पहाय न पुनायन्ति इमं लोकं कुदाचनन्ति । अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति ॥१०॥
पाटिभोग-वग्गो पठमो तस्सु द्दानी : राग (१) दोसा (२) अथ मोहो (३) कोध (४) मक्ख (४) मानं 3 (६) सम्बं (७)। मानतो (८) राग (6) दोसा4 (१०) पुन द्रे पकासिता वग्गमाहु पठमन्ति ॥
१०.1 M. पुस्तक एव, M. पुस्तके तु सर्वत्र उदानं। उद्दानं इति M. पुस्तके. कोध, M.; कुज्झनं, B.C.; कुज्झानं, D.E.; कुज्झ, P.Pa. 3 मक्खं मानं, C.; मातमक्ख, D.E.; °मखा, P. Pa. 4 °दोस, B. C.M.P.Pa.
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com