________________
२–दुतिय-वग्गो
(११-मोह-सुत्तं २।१) वुत्तं हेतं भगवता वुत्तमरहता'ति मे सूतं-"मोहं भिक्खवे ! अनभिजानं अपरिजानं तत्थ चित्तं अविराजयं अप्पजहं अभब्बो दुक्खक्खयाय । मोहञ्च खो। भिक्खवे! अभिजानं परिजानं तत्थ चित्तं विराजयं पजहं भब्बो दुक्खक्खयाया'ति । एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति
येन मोहेन मूळहासे सत्ता गच्छन्ति दुग्गति। तं मोहं सम्मदज्ञाय पजहन्ति विपस्सिनो। पहाय न पुनायन्ति इमं लोकं कुदाचनन्ति ॥ अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति ।।१।।
( १२-कोध-सुत्तं १।२।२ ) वुत्तं हेतं भगवता वुत्तमरहता' ति मे सुतं-"कोधं भिक्खवे ! अनभिजानं अपरिजानं तत्थ चित्तं अविराजयं अप्पजहं अभब्बो दुक्खक्खयाय । कोधञ्च खो भिक्खवे ! अभिजानं परिजानं तत्थ चित्तं विराजयं पजहं भब्बो दुक्खक्खयायाति । एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति
येन कोधेन कुद्धासे सत्ता गच्छन्ति दुग्गति । तं कोघं सम्मदज्ञाय पजहन्ति विपस्सिनो। पहाय न पुनायन्ति इमं लोकं कुदाचनन्ति । अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति ।।२।।
११. 1 खो -त्यक्तं D.E. Pa. (P. पुस्तके पंक्तेरधो योजितम् ) 2 दुग्गति, P.Pa. 3 ति B.
१२. + दुग्गति, Pa.
[ १।२।२
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com