________________
[७
।२।४ ]
मोह-सुत्तं ( १३– मक्खो -सुत्तं १।२।३ ) वुत्तं हेतं भगवता वुत्तमरहता' ति मे सुतं—'मक्खं भिक्खवे ! अनभिजानं अपरिजानं तत्थ चित्तं अविराजयं अप्पजहं अभब्बो दुक्खक्खयाय । मक्खञ्च खो भिक्खवे ! अभिजानं परिजानं तत्थ चित्तं विराजयं पजहं भब्बो दुक्खक्खयायाति । एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति--
येन मक्खेन मक्खासे सत्ता गच्छन्ति दुग्गति । तं मक्खं सम्मदजाय पजहन्ति विपस्सिनो। पहाय न पुनायन्ति इमं लोकं कुदाचनन्ति । अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति ॥३॥
( १४—मोह-सुत्तं १।२।४ ) वुत्तं हेतं भगवता वुत्तमरहता'ति मे सुतं-"नाहं भिक्खवे ! अझं एकनीवरणम्पि समनुपस्सानि येन नीवरणेन निवुता पजा दीघरत्तं सन्धावन्ति संसरन्ति यथयिदं भिक्खवे। अ वि ज्जा नीवरणं । अविज्जानीवरणेन हिर भिक्खवे निवुता पजा दीघरत्तं सन्धावन्ति संसरन्तीति । एतमत्थं भगवा अवोच। तत्थेतं इति वुच्चति
नत्थज्ञो एकधम्मोपि येनेव निवुता पजा। संसरन्ति अहोरत्तं यथा मोहेन आवुता 10॥ ये च मोहं पहत्वान। तमोखन्धं 1 2 पदालयु। न ते पुन संसरन्ति हेतु13 तेसं न विज्जती'ति॥ अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति ॥४॥
१३. 1 दुग्गति, P.Pa.
१४. एकनिव., B.Pa. 3 निव, B.Pa. + यथायिद, B.P.Pa. 5 °निव°, B.P.Pa. 6 °निव°, B.Pa. 7 हि-त्यक्त D.E. पुस्तकयोः 8 च, D.E. सदा, D.E. 10 आवुटा, P.Pa. 11 पहत्वान, D.E.; पहन्त्वान B.C.; पहन्तान M.; पहन्तानं, P.; पहनन्तान, Pa. 12 तमोक्खतमोक्खन्धा, C. 13 हेतुमूलकारणा अविज्जा तेसं न विज्जति सब्बसो नत्थि समुच्छिन्नन्ता ति, A.
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com