________________
२११४ ]
अतपतीय-सुत्तं
[ २३
कल्याणन्ति'पि तप्पति, कतं मे पापन्ति'पि तप्पति । इमे खो भिक्खवे ! द्वे धम्मा तपनीया'ति। एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति
कायदुच्चरितं कत्वा वचीदुच्चरितानि वा । मनोदुच्चरितं कत्वा यञ्च'ज दोससञ्जितं ॥ अकत्वा कुसलं कम्म' कत्वानाकुसलं वहुँ । कायस्स भेदा दुप्पो निरयं सो उपपज्जतीति ॥ अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति ॥३॥
(३१-अतपतीय-सुत्तं २।१।४) वृत्तं हेतं भगवता वुत्तमरहता'ति मे सुतं--"द्वे-मे भिक्खवे ! धम्मा अतपनीया10 । कतमे द्वे ? इध भिक्खवे! एकच्चो कतकल्याणो होति कतकुसलो कतभिहत्ताणो, अकतपापो अकतत्थद्धोll अकतकिब्बिसो । सो कतं मे कल्याणन्ति पि न तप्पति । अकतं मे पापन्ति'पि! न तप्पति12। इमे खो भिक्खवे ! द्वे धम्मा अतपनीयाति। एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति--
कायदुच्चरितं हित्वा वचीदुच्चरितानि वा । मनोदुच्चरितं हित्वा यञ्चनं दोससञ्जितं16 ॥ अकत्वा कुसल17 कम्मं18 कत्वान कुसल वहुं। कायस्स भेदा सप्पो सग्गं सो उपपज्जतीति । अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति ॥४॥
पत्यज्यते Aa. ' तप्पति Aa. (द्रष्टव्यं धम्मपदे, गाथा १७); तपति सर्वत्र हस्तलेखेष्वन्येषु तपनिया, B.M.P.Pa. 4°दुचर°, B. 5च, M. 6°संहितं,D.E. धम्म, B.C.M. सोपपञ्जतीति, M.
३१. द्र० अङगुत्तर-निकाय, II.1.4. 10अतपनिया, B.M.Pa. 11 °त्थद्धो, C.; °त्थद्धो, E.; °लुद्धो, B.P.; °लुद्धो, D.M.Pa. 1'तप्पति–किमु तपति सर्वत्र हस्त० द्र० सु० इ० A. न व्याख्यायत इदं सुत्तं 13ए त्यज्यते B.P.Pa. 14 अतपनिया, B.M.Pa. 15 च, B.M. 16 °संहितं, M.; यं पशं दोससंहितं, D.E.
17 अकत्वा अकुसलं, B.D.E.P.Pa. 18 धम्मे, C.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com