________________
२४ ]
इतिवुत्तकं
[ २।९।७
( ३२—सील-सुत्तं २।१।५ ) वुत्तं हेतं भगवता वुत्तमरहता ति मे सुतं-"द्वीहि भिक्खवे! धम्मेहि समन्ना गतो पुग्गलो यथाभतं निक्खित्तो एवं निरये । कतमेहि द्वीहि ? पापकेन च सीलेन पापिकाय च दिट्ठिया। इमेहि खो भिक्खवे ! द्वीहि धम्मेहि समन्नागतो पुग्गलो यथाभतं निक्खितो एवं निरय'ति । एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति--
पापकेन च सीलेन पापिकाय च दिट्रिया । एतेहि द्वीहि धम्मेहि यो समन्नागतो नरो । कायस्स भेदा दुप्पो निरयं सो2 उपपज्जतीति॥ अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति ॥५॥
(३३—सील-सुत्तं २।१।६ ) वुत्तं हेतं भगवता वुत्तमरहता ति मे सुतं-"द्वीहि भिक्खवे ! धम्मेहि समन्नागतो पुग्गलो यथाभतं निक्खितो एवं सग्गे । कतमेहि द्वीहि ? भद्दकेन च सीलेन भद्दिकाय च दिट्ठिया। इमेहि खो भिक्खवे ! द्वीहि धम्मेहि समन्नागतो पुग्गलो यथाभतं निक्खित्तो एवं सग्गे'ति । एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति
भद्दकेन च सीलेन भद्दिकाय च दिट्ठिया । एतेहि द्वीहि धम्मेहि यो समन्नागतो नरो । कायस्स भेदा सप्पो सग्गं सो उपपज्जजतीति । अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति ॥६॥
(३४-अनोत्तप्पी-सुत्तं २।६७ ) वुत्तं हेतं भगवता वुत्तमरहता ति मे सुतं--"अनातापी+ भिक्खवे ! भिक्खु अनोत्तप्पी' अभब्बो सम्बोधाय अभब्बो निब्बानाय अभब्बो अनुत्तरस्स
३२-1द्र०. अडगुत्तर-निकाय, III,IOBI53. 2 इति त्यज्यते. C. सोपपञ्जतीति, M.
३३- सग्गे ति, C.
३४-4 °ई, M.; °इ, B.C.P.Pa; अनागामिपि, D.E. 5°ई, C.; °इ, B.D.E.P.Pa.; अनोत्तापि, M.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com