________________
२।१।८ ] कुहना-सुत्तं
[ २५ योगक्खेमस्स अधिगमाय । आतापी! खो' भिक्खवे ! भिक्खु ओत्तप्पी भब्बो सम्बोधाय भब्बो निब्बानाय भब्बो अनुत्तरस्स योगक्खमस्स अधिगमाया'ति। एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति
अनातापी अनोत्तप्पी कुसीतो होनवीरियो । यो थीनमिद्धवहलो अहिरीको अनादरो। अभब्बो तादिसो भिक्खु फुटु सम्बोधिमुत्तमं । यो च सतिमा निपको झायी10 आतापी11 ओत्तप्पी 2 च अप्पमत्तो। संयोजनं जातिजराय छेत्वा इधेव सम्बोधिमनुत्तरं। 3 फुसे'ति । अयम्पि अत्थो वुत्तो भगवता इति मे सूतन्ति ॥७॥
( ३५–कुहना-सुत्तं २।१।८) वुत्तं हेतं भगवता वुत्तमरहता'ति मे सुतं--'नयिदं भिक्खवे ! ब्रह्मचरियं वुस्सति जनकुहनत्थं 5 जनलपनत्थं लाभसक्कारसिलोकानिसंसत्थं 7 इति मं जनो जानातु'ति । अथ खो इदं भिक्खवे ! ब्रह्मचरियं वुस्सति संवरत्थञ्च पहानत्थञ्चा'ति । एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति--
1 °ई, M.; °इ, अन्येषु हस्त० 2 त्यक्तः C.Pa. 3 °ई, .C.; °इ, B.P.Pa; ओत्तापी, M.; °इ D.E. 4 °ई, M.; °इ, अन्येषुहस्त० 5 °इ, सर्वत्र हस्त० न त्वस्ति अनोत्तापी M. 6वीरियो, C.D.E.M.; °वीरियो, B.P.Pa. ' अहिरीको, C.; अहीरिको, M.; °अहिरिको, B. D.E.P.Pa. 8 फट्ट, M; फुटु, अन्येषु हस्त०; द्र० सुत्त० ७९,८०,११०
मतिमा, C. 10 झायी, M.Aa.; झानलाभी, D.E., इ, B.C.P.Pa. 11°ई; M.; °इ, अन्येषु हस्त० 12ओत्तप्पी, M.; ओत्तापि, अन्येषु हस्त० 13 सम्बोधि अनुत्त°, B. ३५ 14 वुसति, P.Pa.; वसीति, C.
15 नच कु°, B.C. 16जनलप्°, M.P. Pa. Aa.; न जनलप्°, D. E.; नच लप्°, B. त्यक्तः, C.
17 M. P. Pa. Aa पुस्तकेषु; अन्येषु हस्त० न लाभसक्क° । 18सर्वत्र हस्त०, न तु M. Aa., -पाठस्तु-नेति मं° । 10°स्थाव, D.E.: संवयतञ्चेव, P.; संवतञ्चेव, Pa.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com