________________
२६ ]
इतिवृत्तकं
[ २॥११९
संवरत्थं पहानत्थं ब्रह्मचरियं अनीतिहं । अदेसयी सो भगवा निब्बानोगधगामिनं ॥ एस मग्गो महत्तेहि अनुयातो महेसिनो । ये ये तं पटिपज्जन्ति यथा वुद्धेन देसितं। दुक्खस्सन्तं करिस्सन्ति सत्थुसासनकारिनोति ॥ अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति ॥८॥
( ३६-कुहना-सुत्तं २।१६ ) "बुत्तं हेतं भगवता वुत्तमरहता'ति मे सुतं--"नयिदं भिक्खवे ! ब्रह्मचरियं वुस्सति' जनकुहनत्थं जनलपनत्थं लाभसक्कारसिलोकानिसंसत्थं1 0 इति में जनो जानातु'ति । अथ खो इदं भिक्खवे ! ब्रह्मचरियं बुस्सति अभिज्ञत्थञ्चेव! 2 परिझत्थञ्चा'ति । एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति--
अभिज्ञत्थं परिञत्थं ब्रह्मचरियं अनीतिहं] + । अदेसयी। 5 सो भगवा निब्बानोगधगामिनं ॥ ऐस मग्गो महत्तेहि 6 अनुयातो महेसिनो । ये येतं पटिपज्जन्ति यथा बुद्धेन देसितं। दुक्खस्स'न्तं करिस्सन्ति सत्थुसासनकारिनोति ।।
अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति ॥९॥
1 अनीतिह, C. M.; अनीतिह, B.; अनीतिह, E.; अनीतिमं, D.; अनिहितम् P.Pa.; द्र० Journ. P.T.S. 1886. P. III.
2 अदेसयी, C. D. E.; °इ. B. M. P. Pa.
महत्तेहि, C.D.E. Pa.; °त्योहि, P.; महन्तेहीति (?) महा आतुमेहि, A.; महन्तेहि, B.M. + °सिना, P.Pa.; महेसिहि, D.E. पि, D.E.
३६. "द्र० सुत्त ३५ वुसति, P.Pa. 8 नच कुह°, B.C. "जनलप्°, M.; न जनलप°, D.E.P.; न च लप°, B.C. 10 लाभसक्क°, M.; न लाभ्°, D.E.P.Pa.; न च लाभ, B.C. 11 इति मं°, M.; न इति मं°, सर्वत्र अन्य हस्त० 12 °अत्तोव,C. 13 °अत्ताति,C. 14 अनिहितं, P.Pa. I5 °ई, C.E.; °इ, अन्वेषु हस्त० 16 °त्थेहि, P.; महन्तेभि, B.M. 17 महेसिहि, D.E.
Shree Sudhammaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com