________________
३-तृतिय-वग्गो
( ७०-दिट्ठ-सुत्तं ३।३।१ ) वुत्तं हेतं भगवता वुत्तमरहता' ति मे सुतं- "दिट्ठा मया भिक्खवे ! सत्ता कायदुच्चरितेन समन्नागता वचीदुच्चरितेन समन्नागता मनोदुच्चरितेन समन्नागता, अरियानं उपवादका मिच्छादिट्टिका मिच्छादिट्टिकम्मसमादाना, ते कायस्स भेदा परम्मरणा अपायं दुग्गतिः विनिपातं निरयं उपपन्ना । तं खो पनाहं भिक्खवे ! नानस्स समणस्स वा ब्राह्मणस्स' वा सुत्वा वदामि-'दिट्टा मया भिक्खवे सत्ता कायदुच्चरितेन समन्नागता वचीदुच्चरितेन समन्नागता मनो दुच्चरितेन समन्नागता, अरियानं उपवादका, मिच्छादिटिका मिच्छादिट्टिकम्मसमादाना, ते कायस्स भेदा परम्मरणा अपायं दुग्गति विनिपातं निरयं उपपन्ना' । अपि च भिक्खवे ! यदेव सामं जातं सामं दिळं सामं विदितं तदेवाहं वदामि-'दिवा मया भिक्खवे ! सत्ता कायदुच्चरितेन समन्नागता बचीदुच्चरितेन समन्नागता मनोदुच्चरितेन समन्नागता, अरियानं उपवादका, मिच्छादिट्टिका मिच्छादिट्टिकम्मसमादाना, ते कायस्स भेदा परम्मरणा अपायं दुग्गति विनिपातं निरयं उपपन्ना 'ति । एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति
मिच्छा मनं पणिधाय10 मिच्छा वाचं अभासिया । मिच्छाकम्मानि कत्वान कायेन इध पुग्गलो ।।
७०. त्यज्यते C. उप्पन्ना, D.E.; सत्ता कायदुच्चरितेन..... उपपन्ना-इति ९९ सूत्रेऽपि ब्रह्मणस्स, B.P.Pa. +उप्पन्ना, C.D.E.
सामञ्जातं, C.D.E. त्यक्तः E. D. 'तमेवहं, B. उप्पन्ना, C. "मानं, C. 1 पनि°, D.E.; पनी ,C. 11 अभासिय, D.E.M.P.; अभासियं, C.; अभासिस्स, B.; मिच्छा वाच अभिस्सामीति (sic !) मिच्छा मुसावादादिवसेन वाचं भासित्वा, A.; द्र० ७१ सुत्तं म० पभासिय-किमु ?
५२ ]
[ ३॥३॥१
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com