________________
३।२।१० ]
रागदोसमोह-सुत्तं
[ ५१
अय वुच्चति भिक्खवे! ना अतरि समुदं सऊमि सवीचिं सावटुं4 सगहं सरक्खसं । यस्स कस्सचि भिक्खवे ! भिक्खुस्स वा भिक्खुनिया वा रागो पहीनो दोसो पहीनो मोहो पहीनो, अयं वुच्चति भिक्खवे! अतरि समुदं सऊमि सवीचि सावटुं सगहं सरक्खसं, तिण्णो पारंगतो थले तिति ब्राह्मणो 'ति। एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति10--
यस्स रागो च दोसो च अविज्जा च विराजिता। सो'मं11 समुई सगहं सरक्खसं ऊमिमयं12 दुत्तर1 3 मच्चतारि4॥ सङगातिगो15 मच्चुजहो । निरुपधि17 पहासि दुक्खं अपुनब्भवाय18 | अत्थङगतो सो न समानमेति19 अमोहयि20 मच्चुराजन्ति ब्रूमी'ति॥ अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति ॥१०॥
दुतियो वग्गो
उद्दानं पुजं21 (६०) चक्खु 2 2 (६१) अथिन्द्रिया 23 (६२) श्रद्धा (६३) चरितं दुवे (६४,६५सुचि) 24 (६६) ।
मनी 25 (६७) अथ राग26 दुवे (६८,६६) पुन वग्गमाहु दुतियमुत्तमन्ति27
1न त्यक्तः B.C.M.; Aa. आतरि, B.; अतिरीति नतिण्णो, A.; अगारी, D.E.; अपर, C.; अतिण्णो, M. सऊमि, M.C.; सम्मि , P.B., (न तु B.C.); त्यक्तः D.E.Pa. 4 सावाजं, D.E. 5 अगारि, D.E.; अपर, C. सऊमि, M.C., सम्मि , P.Pa.B., (न तु B.C.); सवुमि, D.E. र त्यक्तः D.E. पारगतो, C.D.E.P.Pa. ब्रह्म', B.P.Pa. 10 एतमत्थं केवलं M. 11 सोमं, M. अन्येषु ह०--सो इम। 12 ऊमि°, B.; वूमि°, D.E.; सूमि°, M.; सऊमि°, C.; उम्मि', P.Pa.Aa. 13 दुत्तरमच्च°, M., अप्येषु ह०-दुत्तरं; दुक्करं, B. 14 अच्चतारि, M. P.Pa.; °तरि, B.; अच्चगारि, D.E.; अतरीति, C. 15 संगातिको, B.; संगाहिको, C.
16मच्चहो, C.; त्यक्तः D.E. 17 निरूपधि, C.M. निरुप", B.D.E.; निरप्°, P.Pa. 18 सपुन , B. 1 °समानम्, C.; समाणम्, B.Aa.; पमाणं, D.E.M.P.Pa., पाठान्तरं A. 20असमोहयि, C.; असमोहरि, B. 21पा , B.C.D.E. 22भिक्खु,D.E. 23 अथिन्द्रिया, B.; अन्येषु ह०-अथ इन्द्रियानि; B.C.P.Pa. योजितः-च. 2 + सोचि, M. 25 मुनो, M.; मुन, D.E. 2 6अशुद्धं सर्वेषु ह. 27उत्तमन्ति, M.; अन्येषु ह. त्यक्तः--ति।
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com