________________
५० ]
इतिवुत्तकं
[ ३।२।१०
कायमुनि वाचामुनि! मनोमुनिमनासवं । मुनिमोनेय्यसम्पन्नं आहु निण्हातपापकन्ति ॥ अयम्पि अत्थो वृत्तो भगवता इति मे सूतन्ति ॥८॥
(६८-रागदोसमोह-सुत्तं ३।२६) वुत्तं हेत्तं भगवता वुत्तमरहता' ति मे सुतं-"यस्स कस्सचि भिक्खवे ! रागो अप्पहीनो दोसो अप्पहीनो मोहो अप्पहीनो, अयं वुच्चति भिक्खवे ! बन्धो मारस्स,+ पटिमुक्कस्स मारपासो, यथाकामकरणीयो च पापिमतो। यस्स कस्सचि भिक्खवे ! रागो पहीनो दोसो पहीनो मोहो पहीनो, अयं वुच्चति भिक्खवे ! अबन्धो' मारस्स, ओमुक्कस्स: मारपासो, न यथाकामकरणीयो च10 पापिमतो' ति । एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति
यस्स रागो च दोसो च अविज्जा च विराजिता। तं भावितत्तञ्जतरं11 ब्रह्मभूतं तथागतं । बुद्ध वेरभयातीतं आह सब्बपहायिनन्ति। अयम्पि अत्यो वुत्तो भगवता इति मे सुतन्ति ॥९॥
(६६–रागदोसमोह-सुत्तं ३।२।१० ) वुत्तं हेतं भगवता वुत्तमरहता'ति मे सुतं-'यस्स कस्सचि भिक्खवे! भिक्खुस्स वा भिक्खुनिया वा रागो अप्पहीनो दोसो अप्पहीनो मोहो अप्पहीनो,
1 °मुनि, D. E.; °मुनि, B.M.P.Pa. (वचिमुनि, P.); मुणी, C. मनुमोनेय्यसम्पन्ना, D.E.
निन्हात , M.; निण्हाण°, Aa. (अट्टानामग्गजलेन सुठु विक्खालितं पजहितपापमलं, A.); निन्दात°, P.Pa.; निन्दिता°, C.B.; B. पुस्तकेतु शोधितः--निन्हात; निद्दात, D.E.
६८. +मारपासस्स, C.P.Pa. अवद्धो मारस्स ओमुक्कस्स मारपासो, D.E. (सूत्रस्योत्तरार्द्धमिव शब्दयोजना). च-त्यक्तः M. अवद्धो, D.E. 8 अपटिमुक्कस्स, B. न-त्यक्तः D.E. 10 च-त्यक्तः B.M. 11 भावितत्थ°, B.; °जात, P.Pa.
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com