________________
३।२।८ ] मोनेय्य-सुत्तं
[ ४९ भिक्खवे !1 तीणि सुचरितानी'ति । एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति
कायदुच्चरितं हित्वा वचीदुच्चरितानि च । मनोदुच्चरितं हित्वा यञ्च'अं दोससञ्जितं ॥ अकत्वा कुसलं7 कम्मं कत्वान कुसलं वहुँ। कायस्स भेदा सप्पञो सग्गं सो उपपज्जतीति । अयम्पि अत्यो वुत्तो भगवता इति मे सुतन्ति ॥६।।
(६६-सोचेय्य-सुत्तं ३।२।७) वुत्तं हेतं भगवता वुत्तमरहता'ति मे सुतं। तीणि'मानि भिक्खवे ! सोचेय्यानि। कतमानि तीणि ? कायसोचेय्यं वचीसोचेय्यं मनोसोचेय्यं । इमानि खो भिक्खवे! तीणि सोचेय्यानी'ति । एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति
कायसुचि वाचासुचि चेतोसुचिं अनासवं । सुचिसोचेय्यसम्पन्नं आहु सब्बपहायिनन्ति । अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति ॥७॥
(६७—मोनेय्य-सुत्तं ३।२।८) वुत्तं हेतं भगवता वुत्तमरहता ति मे सुतं-'तीणि'मानि भिक्खवे ! मोनेय्यानि। कतमानि तीणि? कायमोनेय्यं वचीमोनेय्यं मनोमोनेय्यं । इमानि खो भिक्खवे ! तीणि मोनेय्यानीति । एतमत्थं भगवा अवोच, तत्थेतं एति वुच्च'ति12--
- ६५.1 ख°भ°, त्यक्तः B.D.E.Pa. 2 °दुचर°, P.Pa. गहेत्वा, Pa.; कत्वा, C. + गहेत्वा, Pa. य सञ्ज, P. 6°संहितं, D.E. 7 अकत्वाअक्°, B.D. E.P.Pa. 8 धम्म, D.E.
६६. ५ °सुचि, B.M.P.Pa; °सुची, C.D.E. 10 °सुचीम, D.E. 11 °पहिननन्ति, B.; आहु सुचिसंपापणन्ति, P.Pa.
६७. 12 एतमत्थं, केवलं M.; पे-इति D.E.
Shree Sudhammaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com