________________
४८ ]
इतिवृत्तकं
[ ३।२६
अक्खेय्यसञिनो सत्ता अक्खेय्यस्मि परिट्टिता । अक्खेय्यं अपरिञ्ञाय योगमायन्ति मच्चुनो। अक्खेय्यञ्च परिञाय अक्खातारं न मञ्चति । फुट्ठो विमोक्खो मनसा सन्तिपदमनुत्तरं ॥ स वे अक्खेय्यसम्पन्नो सन्तो सन्तिपदे रतो । सङखाय सेवी धम्मट्ठो सङ्खं नोपेति वेदगू'ति । अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति ॥४॥
(६४-दुच्चरित-सुत्त ३।२।५ ) वृत्तं हेतं भगवता वुत्तमरहता' ति मे सुतं! तीणि' मानि भिक्खवे "दुच्चरितानि । कतमानि तीणि ? कायदुच्चरितं वचीदुच्चरितं मनोदुच्चरितं। इमानि खो भिक्खवे ! तीणि दुच्चरितानी'ति । एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति--
कायदुच्चरितं कत्वा वचीदुच्चरितानि च। मनोदुच्चरितं कत्वा यञ्च'झं दोससञ्जितं ॥ अकत्वा कुसलं11 कम्म12 कत्वानाकूसलं वहं । कायस्स भेदा दुप्पो निरयं सो13 उपपज्जती'ति13 ॥ अयम्पि अत्यो वुत्तो भगवता इति मे सुतन्ति ।।५।।
(६५-सुचरित-सुत्त ३।२।६ ) वुत्तं हेतं भगवता वुत्तमरहता'ति मे सुतं-तीणि'मानि भिक्खवे ! सुचरितानि । कतमानि तीणि ? कायसुचरितं वचीसुचरितं मनोसुचरितं । इमानि खो!
अप्परि°, D.E.; अक्खेय्यञ्च परि',C.Pa. अक्खातारं, C.M.; अक्खाभारं, Pa.; अक्खातानं, B.D.E.P. मासि, B.; मुञ्चति,D.E. 'आद्यं गाथा द्वयं also in the संयुत्तनिकायपि (ed. Feer) I.2,18, केवलं द्वितीयस्य उत्तरार्द्ध भेदः। स वे-किमु द्र० Sutt. 62, हस्तलेखे सचे; अच्चे, C. सङखार, B. 'सख्यं, B.; संख्या, C. न उपेति, D.E.P.Pa.
यञ्चयं D.E.; यं अज, Pa; यं सञ्ज, P. 10 °सम्हितम,D.; °सम्हितं, E. 11 कत्वा अकुस',Pa. 12 धम्म, P. 13 सोपपतीति, M.;द्र० ३३, ६५ सुत्त०.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com